SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ -७३ ] तृतीयः स्तबकः १२१ ७०) अथ श्रीप्रभाद्रिविलसमानमुत्पन्नकेवलज्ञानमहिमानं जगत्प्रोतिकरं प्रोतिकरं निजगुरुमासाद्याभ्यय॑ च तं सर्वशं महाबलभवेऽस्मन्मन्त्रिणस्त्रयः कुदृष्टयः कोदशी गति प्राप्ता इति पप्रच्छ । ६७१ ) इति पृष्टः समाचष्ट सर्वज्ञः सुरवन्दितः। ____ अस्यान्तन्तिसंतानमपाकुर्वन्वचोंऽशुभिः ॥४०॥ $ ७२ ) पुरा खलु भवति स्वर्ग गते लब्धबोधेषु चास्मासु दुर्मृति प्राप्तौ संभिन्नमहामती गाढान्धतमसपदं निगोदास्पदमुपजग्मतुः। शतमतिश्च मिथ्याज्ञानप्रभावेण द्वितीयनरके वाचामगोचरदुःखमनुभुङ्क्ते । ६७३ ) इति वचनमुदारं कर्णदेशे वितन्वन् __ शिरसि चरणयुग्मं तस्य भक्तिं च चित्ते । शतमतिमतिखिन्नं धर्मनिष्ठं विधातुं सपदि नरकमागात्तद्वितीयं सुरोऽयम् ।।४।। अस्या उत्तुङ्गं वक्षःस्थलं दृष्ट्वा मम ने बलात्तदुपरि पततीति भावः । एवं तस्या मन्दहसितोल्लासः हारादपि सितांशुकादपि च चन्द्रादपि च शुक्ल आसीदिति भावः । तृष्णाकुला सतो भूषाभिश्च लोकबान्धवः सूर्यस्तस्य वसून किरणान्मुष्णातीति विचार्य सुरताय देव्या वस्त्रं जहार । 'नेत्रं विलोचने वृक्षमूले वस्त्रे गुणे मथि' इति १५ विश्वलोचनः । उच्चोरस्थलमित्यत्र 'खपरो शरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेण वैकल्पिको विसर्गलोपः ॥ श्लेष उत्प्रेक्षा च ॥३९॥ ७०) अथेति-अथानन्तरं श्रीप्रभश्चासावद्रिश्चेति श्रीप्रभाद्रिस्तस्मिन् विलसमानः शोभमानस्तम्, उत्पन्नः केवलज्ञानमहिमा यस्य तं जगतां प्रीतिकरस्तं प्रीतिकरमेतन्नामधेयं निजगुरुम् आसाद्य प्राप्य अभ्ययं पूजयित्वा च तं पूर्वोक्तं सर्वज्ञं प्रीतिकरस्वामिनम् महाबलभवे मम येऽन्ये त्रयो मन्त्रिणोऽभूवन् मिथ्यादृष्टयस्ते कुत्रोत्पन्ना इति पप्रच्छ । ६१) इतीति-इतीत्थं पृष्टः सुरवन्दितो देववन्दितः २० सर्वज्ञः प्रोतिकरः स्वयंबुद्धजीवः अस्य श्रीधरस्य अन्तर्वान्तसंतानम् अन्तरज्ञानतिमिरसंततिम्, वचोंऽशुभिः वचनकिरणः अपाकुर्वन् दूरीकुवन् समाचष्ट समुवाच।।४०।। 8-) पुरा खल्विति-स्पष्टम् । ६.३) इतीतिइतीत्थं तस्य प्रोतिकरमहाराजस्य उदारमुत्कृष्टं वचनं कर्णदेशे श्रोत्रप्रदेशे, चरणयुग्मं पादयुगलं शिरसि मूनि, भक्तिं च चित्ते हृदये वितन्वन् कुर्वन् अय पूर्वोक्तः सुरः श्रोधरदेव: अतिखिन्नमतिदुःखितं शतमतिमेतन्नामानं हारके समान सफेद अंशुक-किरणको निरन्तर हरती है और आभूषणोंके द्वारा सूर्यकी किरणोंको जोतती है ऐसा विचार कर ही मानो उसने सुरतकालमें देवीका वस्त्र छीन लिया था ॥३२॥ ६७०) अथेति-तदनन्तर श्रीप्रभ पर्वतपर शोभायमान, केवलज्ञानकी महिमासे युक्त, जगत्को प्रीति उत्पन्न करनेवाले अपने गुरु प्रीतिंकरके पास जाकर तथा उनकी पूजा कर उन सर्वज्ञसे श्रीधरदेवने पछा कि महाबलभवमें हमारे जो तीन मिथ्यादृष्टि मन्त्री थे वे किस गतिको प्राप्त हुए हैं। ६७१) इतीति-इस प्रकार पूछे गये देव वन्दित सर्वज्ञ भगवान् वचनरूपी किरणोंके द्वारा इसके भीतरी अज्ञानान्धकारकी संततिको नष्ट करते हुए बोले ॥४०॥ ७२) पुरेति-पहले जब आप स्वर्ग चले गये और हमलोग सम्यग्ज्ञानको प्राप्त हो दीक्षित हो गये तब कुमरणको प्राप्त होकर सम्भिन्नमति और महामति तो गाढ़ अन्धकारके स्थानभूत निगोद स्थानको प्राप्त हुए हैं और शतमति मिथ्याज्ञानके प्रभावसे दूसरे नरकमें वचनोंके अगोचर दुःखको भोग रहा है । ६ ७३ ) इतीति-इस प्रकार उन प्रीतिंकर स्वामीके उत्कृष्ट १ वचनके कर्णप्रदेशमें, चरणयुगलको शिरपर और भक्तिको हृदयमें धारण करता हुआ यह ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy