SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्तबकः ११७ ६५८) जीवादिमोक्षपर्यन्ततत्त्वश्रद्धानमञ्जसा । त्रिभिर्मूढै रनालीढमष्टाङ्गं विद्धि दर्शनम् ॥३१॥ $ ५९) तस्य प्रशमसंवेगावास्तिक्यं चानुकम्पनम् । गुणाः श्रद्धारुचिस्पर्शप्रत्ययाश्चेति पर्ययाः ॥३२॥ ६६० ) तथा जिनेन्द्रसंदर्शितमोक्षमार्गादिषु शङ्कापनयनं, भोगाकाङ्क्षासु विमुखता, मुनि- ५ जनतनुषु विचिकित्साविरहः, त्रिमूढतापायः, उपगूहनं, सद्धर्मपदच्युतभव्यसंहतिस्थापन, विमलगुणवत्सलता, श्रीमज्जैनशासनप्रभावना चेत्यष्टौ गुणाः सम्यक्त्वावयवाः प्रतिपादिताः । ६६१ ) मुक्तिश्रीहाररत्नं महितमहिम सद्दर्शनं धत्स्व चित्ते यद्धत्वा भव्यजीवो हृदि सपदि चिरं सौख्यमुढेलमेति । तिग्मरश्मिः सद्दर्शनतिग्मरश्मिः सम्यग्दर्शनसूर्य उदेति तेन तत्प्रभावेण प्रबोधं सम्यग्ज्ञानं विमलं निरतिचारं १० चारित्रम् आराधयन सेवमानो भव्यजीवो राजति शोभते । रूपकालंकारः। उपजातिछन्दः ॥३०॥६५०) जीवादीति-अञ्जसा सम्यक्प्रकारेण जीवादिमोक्षपर्यन्तानां तत्त्वानां श्रद्धानं प्रत्ययनं दर्शनं सम्यक्त्वं विद्धि जानीहि । 'जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्' इति भगवद्भिरुमास्वामिभिः सप्त तत्त्वानि निर्दिष्टानि । तच्च दर्शनं त्रिभिर्मूढ़ेः लोकमूढ़ता-देवतामूढ़ता-गुरुमूढताभेदेन त्रिसंख्याकाभिर्मूढताभिरनालीढं रहितम्, अष्टौ निःशङ्कित-निःकाक्षितनिविचिकित्सितामूढदृष्टयुपगृहनस्थितिकरणवात्सल्यप्रभावनानामधेयानि अक्षानि यस्य १५ तथाभूतं विद्धि । तत्त्वानां विवेचनं मोक्षशास्त्रे मूढतानामङ्गानां च विवेचनं रत्नकरण्डश्रावकाचारे द्रष्टव्यम् । ॥३१॥ ६५९) तस्येति-तस्य सम्यग्दर्शनस्य गुणाः प्रशमसंवेगौ प्रशमो लोकोत्तरशान्तिः, संवेगः संसाराद्भीतिः अनयोर्द्वन्द्वः आस्तिक्यं लोकपरलोकादिश्रद्धानम् अनुकम्पनं च दुःखनिवृत्तिकरः करुणापरिणामश्च सन्ति । प्रशमादीनां विवेचनं पञ्चाध्याय्यां द्रष्टव्यम । श्रद्धा च रुचिश्च स्पर्शश्च प्रत्ययश्चेति श्रद्धारुचिस्पर्शप्रत्यया इत्येते पर्ययाः सम्यग्दर्शनस्य पर्याया इत्यर्थः ॥३२॥६६०) तथेति-प्रकारान्तरेण सम्यग्दर्शनस्य २० निःशङ्कितत्वप्रभृतयोऽष्टौ गुणाः सन्ति । एत एव सम्यक्त्वस्यावयवा अङ्गानि प्रतिपाद्यन्ते । ६ ६१) मुक्तिश्रातिमुक्तिश्रिया मुक्तिलक्ष्म्या हारस्य रत्नं मुक्तिश्रीहाररत्नं, महितो महिमा माहात्म्यं यस्य तत् महितमहिम सद्दशनं सम्यग्दर्शनं चित्ते हृदये धत्स्व धर, यद् सद्दर्शनं हृदि धृत्वा भव्यजीवः सपदि शीघ्रं चिरं चिरकालस्थायि और निर्मल सम्यक चारित्रकी आराधना करता हुआ सुशोभित होता है ॥३०॥ $५८) जीवादीति-जीवको आदि लेकर मोक्षपर्यन्त सात तत्त्वोंका वास्तविक श्रद्धान करना सम्यग्दर्शन है । यह सम्यग्दर्शन तीन मूढ़ताओंसे रहित और आठ अंगोंसे सहित होता है ॥३२॥ $ ५९ ) तस्येति-प्रशम संवेग आस्तिक्य और अनुकम्पा ये सम्यग्दर्शनके गुण हैं और श्रद्धा, रुचि, स्पर्श तथा प्रत्यय उसके पर्यय हैं ॥३२॥ ६६०) तथेति-तथा जिनेन्द्र भगवानके द्वारा दिखलाये हुए मोक्षमार्गादिकके विषयमें शंकाको दूर करना, भोगाभिलाषासे विमुख होना, मुनियोंके शरीर में ग्लानिका अभाव होना, तीन मूढ़ताओंका न होना, दोष छिपाना, ३० समीचीन धर्मसे च्युत हुए भव्यजीवोंके समूहको फिरसे धर्ममें स्थित करना, निर्मल गुणों में स्नेह करना, और श्रीमान् जैन शासनकी प्रभावना करना ये भी सम्यग्दर्शनके आठ गुण कहे गये हैं ये सम्यग्दर्शनके अवयव अर्थात् अंग भी कहे जाते हैं। ६६१) मुक्तिश्रीति-जो मुक्तिरूपी लक्ष्मीके हारका रत्न है तथा जिसकी महिमा अतिशय प्रशस्त है ऐसे सम्यग्दर्शनको हृदयमें धारण करो। जिस सम्यग्दर्शनको हृदयमें धारण कर भव्यजीव चिरकालके लिए ३५ १. -माञ्जसम् क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy