SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११६ पुरुदेवचम्पूप्रबन्ध [३३६५४५४) ततश्च प्रीतिदेवनाम्ना मम कनीयसानुजेन सह स्वयंप्रभजिनसमीपे जैनों दीक्षामासाद्यास्थाय च तपोबलेन चारणपदं पात्रदानप्रभावेण भवन्तमिह संजातमवधिविलोचनेन विज्ञाय प्रबोधयितुमागतौ स्वः। $ ५५ ) महाबलभवे भवान्मम सुबोधनाद्दर्शने ____न शुद्धिमुपसेदिवान्प्रबलभोगकाङ्क्षावशात् । ततो विमलदर्शनं विदितनिर्वतेः साधनं गृहाण गुणवारिधे ! तव तु लब्धकालोऽधुना ॥२८॥ ६ ५६ ) शमाद्दर्शनमोहस्य सम्यक्त्वादानमादितः । जन्तोरनादिमिथ्यात्वकलङ्ककलितात्मनः ॥२९॥ $ ५७ ) निर्भिद्य मिथ्यात्वमहान्धकारमुदेति सद्दर्शनतिग्मरश्मिः । तेन प्रबोधं विमलं चरित्रमाराधयन् राजति भव्यजीवः ॥३०॥ शेषं स्पष्टम् $ ५४) ततश्चेति-कनीयसा कनिष्ठेन 'युवाल्पयोः कनन्यतरस्याम्' इत्यल्पस्थाने कनादेशः । शेषं स्पष्टम् । $ ५५) महाबलेति-महाबलभवे महाबलविद्याधरपर्याये भवान् प्रबला चासो भोगकाङ्क्षा च प्रबलभोगकाङ्क्षा तस्या वशात् सातिशयभोगाभिलाषात् मम स्वयंबुद्धस्य सुबोधनात् संबोधनात् दर्शने १५ सम्यक्त्वे शुद्धि नैर्मल्यं नोपसेदिवान् न प्राप्तवान् ततस्तस्मात् कारणात् विदितनिवृत्तेः विज्ञातमोक्षस्य साधनं निमित्तं विमलसद्दर्शनं निर्मलसम्यग्दर्शनं गृहाण स्वीकुरु । हे गुणवारिधे ! हे गुणसागर ! अधुना सांप्रतं तव लब्धकालः समयः प्राप्तः सम्यग्दर्शनप्राप्तेः काललब्धिः समायातेत्यर्थः । तु पादपूर्ती । पृथ्वीछन्दः ॥२८॥५६) शमादिति-आदितः सर्वतः प्राक् अनादिमिथ्यात्वमेव कलङ्कः कालुष्यं तन कलितो युक्त आत्मा यस्य तथाभूतस्य जन्तोः संज्ञिपञ्चेन्द्रियपर्याप्तकत्वविशिष्टजीवस्य दर्शनमोहस्य मिथ्यात्वस्य अनन्तानुबन्धि२० चतुष्कस्यापि शमादुपशमनात् सम्यक्त्वादानं सम्यक्त्वग्रहणं जायत इति शेषः ॥२९॥ ५७) निर्मिद्येति मिथ्यात्वमेव महान्धकार इति मिथ्यात्वमहान्धकारस्तं मिथ्यादर्शनप्रगाढध्वान्तं निभिद्य निरस्य सद्दर्शनमेव उपदेश दिया था। तुम्हारे वियोगसे विरक्त होकर मैंने दीक्षा ले ली थी जिसके प्रभावसे सौधर्म स्वर्गमें सुशोभित स्वयंप्रभविमानमें मणिचूल नामका कुछ अधिक एक सागरकी आयुवाला देव हुआ था। वहाँसे च्युत होता हुआ जम्बूद्वीप सम्बन्धी पूर्वविदेह क्षेत्रके २५ पुष्कलावती देशमें सुशोभित पुण्डरीकिणी नगरीमें सुन्दरी और प्रियसेन नामक राजलक्ष्मीके प्रीतिंकर नामसे प्रसिद्ध ज्येष्ठ पुत्र हुआ है। $ ५४ ) ततश्चेति-तदनन्तर प्रीतिदेव नामक अपने छोटे भाईके साथ स्वयंप्रभ जिनेन्द्रके समीप जैनी दीक्षा लेकर तथा तपके बलसे चारण ऋद्धिधारीका पद प्राप्तकर, पात्रदानके प्रभावसे आप यहाँ उत्पन्न हुए हैं यह अवधिज्ञानरूपी नेत्रसे जानकर सम्बोधने के लिए हम दोनों आये हैं। ६५५) महाबलेति-महाबल भवमें ३० भोगोंकी प्रबल इच्छाके कारण आप मेरे समझानेसे सम्यग्दर्शनमें विशुद्धताको प्राप्त नहीं हुए थे इसलिए प्रसिद्ध निर्वाणका साधन जो निर्मल सम्यग्दर्शन है उसे ग्रहण करो। हे गुणसागर ! यह तुम्हारा सम्यग्दर्शन प्राप्त करनेका काल प्राप्त हुआ है ॥२८॥ ५६ ) शमादिति-अनादिकालीन मिथ्यात्वरूपी कलंकसे जिसकी आत्मा कलुषित हो रही है ऐसे संज्ञीपञ्चेन्द्रिय पर्याप्तक जीवको सर्वप्रथम दर्शन मोहके उपशमसे सम्यग्दर्शन होता है। ३५ भावार्थ-अनादि मिथ्यादृष्टि जीवको सबसे पहले मिथ्यात्व प्रकृति तथा अनन्तानुबन्धी क्रोध, मान, माया, लोभके उपशमसे सम्यग्दर्शन होता है ॥२९॥ ६५७) निभिद्येति-मिथ्यात्वरूपी अन्धकारको नष्ट कर सम्यग्दर्शनरूपी सूर्य उदित होता है उससे भव्यजीव सम्यग्ज्ञान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy