SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ ३६६२अम्ब ! त्वं चाविलम्बं भज भवजलधेर्दुस्तरस्यापि नावं सदृष्टि स्त्रैणहेतोः किमिति हृदि सदा खिद्यसे चारुनेत्रे ॥३३।। ६२) इति मुनिवचनेन प्रापतुः पुण्यवन्तो __सपदि विमलसम्यग्दर्शनं दंपती तो। दधुरधिहृदयं ते व्याघ्रमुख्यार्यवर्या मा दर्शनं काललब्ध्या ॥३४॥ ६३ ) एवं बोधयित्वान्तहिते चारणयुगले किंचिदुत्कण्ठमानसौ सम्यक्त्वभावनापरिशीलनलालसौ सुचिरं भोगाननुभूय जीवितान्ते सुखोज्झितप्राणौ तौ जायारमणौ पुण्यवशेन गृहाद्गृहान्तरमिवैशानकल्पमासाद्य देवभूयमुपजग्मतुः । १६४ ) तत्र किल विचित्रसुखैकताने श्रीप्रभविमाने वज्रजङ्घार्यः श्रीधरनामा सुरवयंः, श्रीमत्यार्या च स्वयंप्रभविमाने तत्समाननामधेयो देवः, शार्दूलार्यश्च तत्कल्पविलसिते चित्राङ्गद उद्वेलं सीमातीतं सौख्यं परमाह्लादम् एति प्राप्नोति । हे अम्ब ! हे मातः ! दुस्तरस्यापि दुःखेन तर्तुं शक्यस्यापि भवजलधेः संसारसागरस्य नावं नौकां सदृष्टिं सम्यग्दर्शनं अविलम्बं शीघ्रं यथा स्यात्तया भज सेवस्त्र, स्त्रैण हेतोः स्त्रीत्वनिमित्तात् हे चारुनेत्रे ! सुलोचने ! हृदि मनसि, इतीत्थं कि खिद्यसे खेदमनुभवसि । स्त्रीपर्यायः १५ सम्यग्दर्शनप्राप्तौ बारको नास्तीत्यर्थः । स्रग्धराछन्दः ॥३३॥ ६६२) इतीति-इतीत्थं मुनिवचनेन स्वयंबुद्ध चरतपोधनसंबोधनेन पुण्यवती च पुण्यवांश्चेति पुण्यवन्तौ सुकृतशालिनी तौ दम्पती सपदि शीघ्र बिमलसम्यग्दर्शनं निर्मलसम्यक्त्वं प्रापतुः । व्याघ्रो मुख्यो येषु ते व्याघ्रमुख्यास्ते च ते आर्यवर्याश्चेति व्याघ्रमुख्यार्यवर्याः शार्दूल चरा: आर्याः अपि नते नमस्कृते मुनिपदपद्मे यैस्तथाभूता वन्दितमुनिचरणकमलाः सन्तः काललब्ध्या सम्यक्त्वप्राप्तियोग्यसमयलब्ध्या अधिहृदयं हृदयेषु दर्शनं सम्यक्त्वं दधु त अन्तः ॥ मालिनीछन्दः ॥३४।। ६६३) २० एवमिति एवं पूर्वोक्तप्रकारेण बोधयित्वा संबोध्य चारणयोर्युगलं तस्मिन् चारणाद्धिसंपन्नतपोधनयुगे अन्तहिते तिरोहिते सति, किंचित् मनाग उत्कण्ठितं मानसं ययोस्तो, सम्यक्त्वभावनाया परिशीलनेऽभ्यसने लालसा वाञ्छा ययोस्तो सुचिरं पल्यत्रयपर्यन्तं भोगान् पञ्चेन्द्रियविषयान् अनुभूय जीवितान्ते आयुरन्ते सुखेनाक्लेशेनोज्झितास्त्यक्ताः प्राणा याभ्यां तो जायारमणी जम्पती पुण्यवशेन गृहाद् गृहान्तरमिव ऐशानकल्पं द्वितीय निःसीम सुखको प्राप्त होता है। हे मातः ! तुम भी दुस्तर संसार सागरकी नौका स्वरूप २५ सम्यग्दर्शनको शीघ्र ही प्राप्त होओ। हे सुलोचने! स्त्री पर्यायके कारण इस तरह हृदयमें सदा खेदखि क्यों होती हो? ॥३३॥६२) इतीति-इस प्रकार मनिराजके कहनेसे उस पुण्यशाली दम्पतीने शीघ्र ही निर्मल सम्यग्दर्शन प्राप्त किया तथा व्याघ्र आदि लेकर जो वहाँ आये हुए थे उन्होंने भी मुनिराजके चरण कमलोंको नमस्कार कर काललब्धिके द्वारा हृदयमें सम्यग्दर्शन धारण किया ॥३४॥ ६३ ) एवमिति-इस प्रकार चारणऋद्धिके धारक ३० दोनों मुनिराज उपदेश देकर जब अन्तर्हित हो गये-विहार कर गये तब जिनके चित्त कुछ कुछ उत्कण्ठित हो रहे थे तथा सम्यक्त्वकी भावनाके ही अभ्यासमें जिनकी लालसा लगी रहती थी ऐसे दोनों दम्पती चिरकाल तक भोग भोगकर आयुके अन्त में सुखपूर्वक प्राण छोड़ पुण्यके वश एक घरसे दूसरे घरके समान ऐशान स्वर्गको प्राप्त होकर देव पदको प्राप्त हुए। ६६४) तोति-वहाँ विचित्र सुखका जहाँ विस्तार था ऐसे श्रीप्रभ विमानमें वज्रजंघ आर्य३५ का जीव श्रीधर नामका देव, श्रीमती आर्याका जीव स्वयंप्रभ विमानमें स्वयंप्रभ नामका देव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy