SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११४ पुरुदेवचम्पूप्रबन्धे [ ३३१४६कुसुमरजःपुञ्जपिञ्जरितनभोभागतया संतानितवितानेष्विव विलसमानेषूत्तरकुरुषु श्रीमतीवज्रजङ्घौ पात्रदानप्रभावेण जम्पतितां संपादयामासतुः। $ ४६ ) प्रागुक्ताश्च मृगा जन्म प्रापुस्तत्रैव भद्रकाः । पात्रदानानुमोदेन परमं पुण्यमाश्रिताः ॥२३॥ $ ४७) तत्र च मतिवरादयस्तद्वियोगविजृम्भितशोकास्तदानीमेव दृढधर्मनाम्नो मुनिवर्यस्य समीपे जैनों दीक्षामाश्रित्य दुश्चरं तपस्तप्त्वाधोग्रैवेयकस्याधोविमानेऽहमिन्द्रपदमासेदुः । $१८ ) छायासु कल्पकतरोः कमनीयमूर्ती तौ दम्पती ललितकामकलाविलासैः । चिक्रीडतुर्महितकल्पकपादपस्य लक्ष्म्यां प्रदत्तनयनौ नयनाभिरामौ ॥२४॥ संदेहस्य संपादिका की तया तृणानां समूहस्तृण्या तया विराजितेषु शोभितेषु, सुरभिमनोज्ञः संचारो भ्रमणं यस्य तथाभूतः अथवा सुरभेः सौगन्ध्यस्य संचारो यस्मिन् तथाभूतो यः समीरकिशोरो मन्दवायुस्तेन समानीतानि यानि कुसुमरजांसि पुष्पपरागास्तेषां पुञ्जन समूहेन पिञ्जरितः पीतवर्णो नभोभागो गगनप्रदेशो येषु तेषां भाव स्तया संतानितवितानेष्विव विस्तारितचन्द्रोपकेष्विव विलसमानेषु शोभमानेषु उत्तरकुरुषु उत्तरकुरुसंज्ञितोत्तम१५ भोगभूमिक्षेत्रेषु । ४६) प्रागुक्ता इति-भद्रकाः भद्रपरिणामाः पात्रदानानुमोदेन श्रीमतीवज्रजङ्घाभ्यां चारणषियुगलाय दीयमानस्याहारदानस्यानुमोदनेन परमं सातिशयं पुण्यं पुण्यबन्धम् आश्रिताः प्राप्ताः प्रागक्ता: पूर्वोक्ताः मृगाः शार्दूलसूकरवानरनकुलाः तत्रैवोत्तरकुरुष्वेव जन्म प्रापुरुत्पन्ना इत्यर्थः । ६४७) तन्न चेतितयोः श्रीमतीवज्रजङ्घयोवियोगेन विजृम्भितो वर्धितः शोको येषां तथाभूता मतिवरादयो मतिवरानन्दधनमित्रा कम्पनाः । षोडशस्वर्गादुपरि क्रमश एकैकस्योपरि नवग्रैबैयकविमानाः सन्ति तेषु नीचेस्तनास्त्रयो विमाना अधो२० ग्रैवेयकपदाभिधेयाः सन्ति, अधोवेयकस्याधोविमाने प्रथम ग्रैवेयक इत्यर्थः । शेषं स्पष्टम् । १४८) छाया स्विति-महितश्चासौ कल्पकपादपश्चेति महितकल्पकपादपः प्रशस्तकल्पवृक्षस्य लक्ष्म्यां शोभायां प्रदत्ते नयने याभ्यां तो, नयनाभिरामौ लोचनवल्लभौ, कमनीया मनोहरा मतिः शरीरं ययोस्ती दम्पती श्रीमतीवनजङ्गचरी कल्पकतरोः कल्पवृक्षस्य छायास्वनातपेषु ललिता मनोहराश्च ते कामकलाविलासाश्चेति ललितकामकला आदिके प्रदान करनेमें चतुर वस्त्रांग जातिके वृक्षों इस प्रकार मात्र पृथिवीकायिक दश २५ प्रकारके कल्पवृक्षोंसे शोभित हैं, चार अंगुल प्रमाण तथा पृथिवीरूपी स्त्रीके द्वारा धारण किये हुए हरे वस्त्रकी शंकाको उत्पन्न करनेवाले तृणके समूहसे शोभित हैं, तथा मन्द सुगन्धित वायुके द्वारा लाये हुए फूलोंकी परागके समूहसे आकाशके पीला हो जानेसे जहाँ चंदोवा-सा तना रहता है । ६४६) प्रागुक्ता इति-भद्रपरिणामी तथा पात्रदानकी अनुमोदनासे सातिशय पुण्यको प्राप्त करनेवाले पूर्वोक्त शार्दूल आदि वनपशुओंने भी उसी उत्तरकुरुमें जन्म प्राप्त ३० किया ॥२३॥ ६४७) तत्र चेति-वहाँ जो मतिवरादिक थे वे श्रीमती और वज्रजंधके वियोगसे अत्यन्त शोकको प्राप्त हुए। उन्होंने उसी समय दृढ़धर्म नामक मुनिराजके पास जैनी दीक्षा लेकर कठिन तपश्चरण किया और अधोवेयकके नीचेके विमानमें अर्थात् पहले प्रवेयकमें अहमिन्द्र पदको प्राप्त हुए। ६४८) छायास्विति–उत्तम कल्पवृक्षकी शोभामें जिन्होंने अपने नेत्र लगा रखे थे तथा जो नेत्रोंको अत्यन्त प्रिय थे ऐसे सुन्दर शरीरके धारक ३५ दोनों दम्पती कल्पवृक्षकी छायामें मनोहर कामकलाके विलासों द्वारा क्रीड़ा करते थे ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy