SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ -४५ ] तृतीयः स्तबकः ११३ रुचकमुकुटाङ्गदादिभूषणवितरणप्रवीणैर्भूषणाङ्गैः, नानाविधमाल्यकर्णपूरादिदानशौण्डैर्माल्याङ्गैः, निजतेजोविजृम्भितमन्दाक्षवशेनेव तत्र प्रवेष्टुभक्षमान् सूर्याचन्द्रादीन्विदधानमणिप्रदीपदानैर्दीपाङ्गः, दिवाकरनिशाकरधिक्कारधीरैर्योतिरङ्गैः, तुङ्गतमहर्यमण्डपसभागृहहाटकमयनाटकशालास्थूललक्ष्यैहाङ्गैः, सुधामपि सुधां शर्करामपि शर्करां विदधानान् वीर्यवृद्धिकारानाहारान्ददानैर्भोजनाङ्गैः, स्थालचषकभृङ्गारकरकादिवितरणोदारैर्भाजनाङगैः, चीनपट्टदुकूलप्रावारपरिधानप्रदानचतुरैर्वस्त्रा- ५ जैश्चेति दशप्रकारः केवलमवनीसारैः कल्पपादपवारैः परिशोभितेषु, चतुरङ्गुलसंमितया धरणीरमणीविधृतहरितांशुकशङ्कासंपादिकया तृण्यया विराजितेषु, सुरभिसंचारसमीरकिशोरसमानीत यानि नानावादित्राणि विविधवाद्यानि तेषां विधानं धारणं येषां तथाभूतैः आतोद्याङ्गर्वाद्याङ्गकल्पतरुभिः, मजोरवे यूरहाररुचकमुकुटाङ्गदादीनि यानि भूषणानि तेषां वितरणे प्रवीणैर्दक्षैः भूषणाङ्गभूषणाङ्गसुरतरुभिः, नानाविधा विविध प्रकारा ये माल्यकर्णपूरादयः स्रककर्णाभरणप्रभृतयस्तेषां दाने शौण्डैः समर्थैर्माल्याङ्र्माल्याङ्ग- १० कल्पवृक्षः, निजतेजसा स्वदीप्त्या विजृम्भितं वधितं यन्मन्दाक्षं लज्जा तस्या वशेनेव सूर्याचन्द्रादीन् रविशशिप्रभृतीन् तत्रोत्तरकुरुक्षेत्रे प्रवेष्टुं प्रवेशं कर्तुमक्षमानसमर्थान् विदधानः कुर्वाणः मणिप्रदीपदान रत्नप्रदीपवितरणशीलैर्दीपाङ्गर्दीपाङ्गकल्पपादपैः, दिवाकरनिशाकरयोः सूर्याचन्द्रमसोधिक्कारे तिरस्कारे धीरैः समर्थैः ज्योतिरङ्गज्योतिरङ्गवृक्षः, तुङ्गतमानि उच्चतमानि हाणि भवनानि, मण्डपाः सभागृहाणि, हाटकमय्यः सुवर्णमय्यो नाटकशाला नृत्यगृहाणि, स्थूलानि पटकुटयः एतानि लक्ष्माणि देयानि येषां तथाभूतैः गृहाङ्गगुहाङ्गवृक्षः सुधा- १५ मपि पीयूषमपि सुधां चूर्ण शर्करामपि सितामपि शर्करां धूलिं विदधानान् कुर्वाणान् वीर्यस्य वृद्धिं कुर्वन्तीति वीर्यवृद्धिकरास्तान् शक्तिवर्धकान् आहारान् भोज्यपदार्थान् ददानः भोजनाङ्गः भोजनाङ्ग कल्पतरुभिः, स्थालमुखा चषकः पानपात्रं भृङ्गारः झारीति प्रसिद्धः करको जलपात्रं तदादीनां वितरणे प्रदाने उदारैर्दानशीलै: भाजनाङ्गर्भाजनाङ्गकल्पानोकहैः, चीनपटुं कौशेयवस्त्रं दुकूलं क्षोमवस्त्रं प्रावार आच्छादनवस्त्रं परिधानं शाटिकाप्रभृतिकं तेषां प्रदाने चतुरैर्दक्षर्वस्त्राङ्गैर्वस्त्राङ्गजातिकल्पतरुभिः, इतीत्थं दशप्रकारैर्दशविधैः केवलं २० मात्रम् अवनीसारैः पृथिवीकायिकैः कल्पपादपवारैः कल्पवृक्षसमूहैः परिशोभितेषु समलंकृतेषु, चतुरङ्गलसंमितया चतुरङ्गुलप्रमाणया धरणीरमण्या पृथ्वीपुरन्ध्रया विधृतं परिहितं यद् हरितांशुकं हरितवर्णवस्त्रं तस्य शङ्कायाः ताल, काहल, झल्लरी और शंख आदि नाना प्रकारके वादित्रोंको धारण करनेवाले आतोद्यांग जातिके वृक्षों, मंजीर, केयूर, हार, रुचक, मुकुट तथा अंगद आदि आभूषणोंके वितरण करने में प्रवीण भूषणाङ्ग जातिके वृक्षों, नाना प्रकारकी मालाएँ तथा कर्णपूर आदिके देनेमें निपुण २५ माल्यांग जातिके वृक्षों, अपने तेजसे बढ़ी हुई लज्जाके वशसे ही मानो सूर्य-चन्द्रमा आदिको वहाँ प्रवेश करने में असमर्थ करनेवाले तथा मणिमय दीपोंके दाता दीपांग जातिके वृक्षों, सूर्य और चन्द्रमाके तिरस्कार करने में धीर ज्योतिरंग जातिके वृक्षों, अत्यन्त ऊँचे भवन मण्डप सभागृह सुवर्णमय नाट्यशालाएँ तथा कपड़ेकी चाँदनी आदिको प्रदान करनेवाले गृहांग जातिके वृक्षों, सुधा-अमृतको सुधा-चूना तथा शर्करा-शक्करको भी शर्करा-धूलि करने- ३० वाले बालवर्धक आहारके दाता भोजनांग जातिके वृक्षों, थाली, पानपात्र, झारी तथा लोटा आदिके प्रदान करने में उदार भाजनांग जातिके वृक्षों और कोशा-रेशम ओढ़नी तथा साड़ी १. मकुटा-क०। २. न वनस्पतयोऽप्येते नैव दिव्यैरधिष्ठिताः । केवलं पृथिवीसारास्तन्मयत्वमुपागताः ॥४९॥ अनादिनिधनाश्चैते निसर्गात्फलदायिनः । नहि भावस्वभावानामुपालम्भः सुसंगतः ॥५०॥ नृणां दानफलादेते फलन्ति विपुलं फलम् । यथान्यपादपाः काले प्राणिनामुपकारकाः ॥५१।। आदिपु० पर्व ९ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy