SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११२ पुरुदेवचम्पूप्रबन्धे [३६४३ $ ४३ ) कदाचन मणिप्रभातरलहेममञ्चाञ्चिते तया सह धरापतिः पिहितरत्नवातायने । स वै शयनमन्दिरे सुरभिधूपधूमावृते टाग्रजाग्रत्करः॥२१॥ ६४४ ) तत्रागुरुलसख़्मनिरुद्धश्वासनिगमौ । दम्पती तो निशामध्ये दीर्घनिद्रामुपेयतुः ॥२२॥ $ ४५ ) अथ जम्बूद्वोपसुपर्वपर्वतोत्तरदिशासमाश्रितेषु मधुमैरेयादिरसभेदप्रदानप्रवणेमद्याङ्गः, पटहमईलतालकाहलझल्लरीशङ्खप्रमुखनानावादित्रविधानेरातोद्याङ्गः, मञ्जीरकेयूरहार तडिद्वत्कान्तिविराजितां तडिद्वत् विद्युत्सदृशी या कान्तिर्दीप्तिस्तया विराजितां श्रीमती पक्षे तडित्वन्तो मेघा१० स्तेषां कान्त्या विराजिताम, शरदि च जलदान्तऋतौ च शारदलक्ष्मीमिव शारदश्रियमिव तां श्रीमती रमयन् क्रीडयन्, अथोभयोः सादृश्यमाह--राजहंसमनोरमां राजसू हंसो राजहंसो राजश्रेष्ठो वज्रजङ्घस्तस्य मनो हृदयं रमयति क्रीडयतीति राजहंसमनोरमा तां श्रीमती पक्षे राजहंस हंसविशेषैर्मनोरमां मनोहरां शारदलक्ष्मीम्, अनल्पसमयं प्रभूतकालं गमयामास व्यजीगमत् । ६४३) कदाचनेति-कदाचन जातुचित् वै निश्चयेन स धरापतिर्वज्रजङ्घः मणिप्रभाभी रत्नरश्मिभिस्तरलेन हेममञ्चेन स्वर्णपर्यक्रेनाञ्चिते शोभिते, पिहितानि समा१५ वृतानि रत्नवातायनानि मणिगवाक्षा यस्य तस्मिन्, सुरभिधूपस्य सुगन्धितचूर्णस्य धूमेनावृते व्याप्ते शयन मन्दिरे शय्यागारे तया श्रीमत्या सह स्तनयोर्वक्षोजयोस्तटाने जाग्रन् करो यस्य तथाभूतः सन् सुषुप्तिसुखं शयनसातम् अन्वभूत् भुङ्क्तेस्म । पृथ्वीछन्दः ॥२१॥ $ ४३) तन्नेति--तत्र शयनमन्दिरे अगुरोश्चन्दनविशेषस्योल्लसता धूमेन धूम्रण निरुद्धः स्थगितः श्वासनिर्गम उच्छ्वासो ययोस्ती दम्पती जायापती निशामध्ये रजनीमध्ये दीर्घनिद्रां मृत्युम् उपेयतुः प्रापतुः ॥२२॥ ६१५) अथेति-तौ कुत्रोत्पन्नाविति वर्णयितुमाह -अथ २० दीर्घनिद्राप्राप्त्यनन्तरं, तो श्रीमतीवनजङ्घो पात्रदानप्रभावेण मुनिदानमाहात्म्येन उत्तरकुरुषु उत्तमभोगभूमिषु जम्पतितां जायापतितां संपादयामासतुः प्रापतुरिति कर्तृक्रियासंबन्धः । अथोत्तरकुरूनेव वर्णयति-जम्बूद्वीपस्याद्यद्वीपस्य सुपर्वपर्वतात् सुमेरोरुत्तरदिशामुदीची समाश्रितास्तेषु, 'मधुमैरेयादिरसभेदानां विविधपेयद्रव्याणां प्रदाने प्रवणा निपुणास्तैस्तथाभूतैर्मद्याङ्गमद्याङ्गजातिकल्पवृक्षः, पटहमईलतालकाहलझल्लरीशङ्खप्रमुखानि उस श्रीमतीका निरन्तर आलिङ्गन करता था और कभी शरद् ऋतुमें शारद लक्ष्मीके समान २५ राजहंसमनोरमां-राजश्रेष्ठ-वनजङ्घके मनको रमण करानेवाली ( पक्षमें राजहंस पक्षियोंसे मनोहर ) उस श्रीमतीको रमण कराता हुआ बहुत समय व्यतीत करता रहा। ६४३) कदाचनेति-किसी समय वह राजा वज्रजंघ, जो मणियोंकी प्रभासे चमकते हुए सुवर्णमय पलंगोंसे सुशोभित था, जिसके रत्नमय झरोखे बन्द थे तथा जो सुगन्धित धूपके धुएँसे व्याप्त था ऐसे शय्यागृहमें उस श्रीमतीके साथ स्तनतटके अग्रभागपर हाथ चलाता हुआ शयन ३० सुखका अनुभव कर रहा था ।।२१।। ६४४) तत्रेति-वहाँ अगुरुचन्दनसे निकलनेवाले धूमसे जिनके उच्छवास रुक गये थे ऐसे दोनों दम्पति रात्रिके मध्य में मृत्युको प्राप्त हो गये ॥२२॥ ६४५ ) अथेति-तदनन्तर श्रीमती और वज्रजंघ पात्रदानके प्रभावसे उन उत्तर कुरुओंमें दम्पतिभावको प्राप्त हुए जो कि जम्बूद्वीप सम्बन्धी सुमेरु पर्वतकी उत्तर दिशामें स्थित हैं जो मधु मैरेय आदि विविध रसोंके प्रदान करनेमें निपुण मद्यांगजातिके वृक्षों; पटह, मर्दल, ३५ १. कामोद्दोपनसाधर्म्यान्मद्यमित्युपचर्यते । तारवो रसभेदोऽयं यः सेव्यो भोगभूमिजैः ॥३८॥ मदस्य कारणं मद्यं पानशौण्डैर्यदादृतम् । तद्वर्जनोयमार्याणामन्तःकरणमोहदम् ॥३९॥ -आदिपुराण पर्व ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy