SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ -४२ ] तृतीयः स्तबकः निस्तुलभोगाननुबोभूयमानः कदाचन मदनसहकारसहकारपल्लवतल्लज समुल्लसन्मधुरसमये वसन्तसमये, मधुमासलक्ष्मीमिव तिलकशोभितसुरुचिर सालकाननां सद्यस्तस्तबकविराजितां कलकण्ठालापमनोहरां तां नितम्बिनीं रमयन्, मल्लिकामतल्लिका विकासमूले निदाघकाले धारागृहेषु चन्दनद्रवसिक्ताङ्गीं तां तन्वङ्गोमालिङ्गन, प्रावृषेण्यदिवसेषु वर्षालक्ष्मीमिवाम्बरोल्लसितपीनपयोधरामभ्रमितां सज्जघनां तडिद्वत्कान्तिविराजितां च तामविरलं परिरम्भमाणः, शरदि च शारदलक्ष्मीमिव राजहंसमनोरमां तां रमयन्नयमनल्पसमयं गमयामास । १११ हरया रामया प्रियया श्रीमत्या सह समस्तऋतुषु निखिलवसन्त ग्रीष्मप्रावृट् शरद्धेमन्त शिशिराभिधानऋतुषु विस्तारिता विस्तारं प्रापिता येऽतुलभोगास्तान् अनुबोभूयत इत्यनुबोभूयमानः पुनः पुनरतिशयेन वानुभवन्, कदाचन जातुचित् मदनसहकाराः कामसहायका ये सहकाराणामतिसौरभाम्राणां पल्लवतल्लजाः किसलयश्रेष्ठास्तेषु समुल्लसन् शोभमानो यो मधुरसस्तन्मये वसन्तसमये वसन्तकाले मधुमासलक्ष्मीमिव सुरभिमास- १० श्रियमिव तां नितम्बिनों श्रीमतीं रमयन्, अथोभयोः सादृश्यमाह -- तिलकशोभित्व सुरुचिर सालकाननां तिलविशेषकेण शोभितं सुरुचिरं सुन्दरं सालकं चूर्णकुन्तलसहितम् आननं मुखं यस्यास्तां नितम्बिनी पक्षे तिलकैस्तिलकवृक्षैः शोभितं समलंकृतं सुरुचि सुकान्तियुक्तं रसालकाननमाम्रवनं यस्यां तथाभूतां मधुमास लक्ष्मीं, सद्यस्तनस्तबकविराजितां सद्यो झटिति स्तनी स्तबकाविव स्तनस्तबको स्तनपुष्पगुच्छको ताभ्यां विराजितां शोभितां नितम्बिनों पक्षे सद्योभवाः सद्यस्तनास्तत्कालविकसिता ये स्तबका: गुच्छकारतविराजितां मधुमास - १५ लक्ष्मीं, कलकण्ठालापमनोहरां कलकण्ठानां कोकिलानामिवालापः शब्दस्तेन मनोहरां नितम्बिनी पक्षे कलकण्ठानां कोकिलानामालापेन मधुररवेण मनोहरां मधुमासलक्ष्मीम्, प्रशस्ता मल्लिका मल्लिकामतल्लिकास्तेषां विकासस्य मूले कारणे निदाघकाले ग्रीष्मर्ती धारागृहेषु जलयन्त्रागारेषु चन्दनद्रवेण मलयजरसेन सिक्तमङ्ग यस्यास्तां चन्दनद्रवसिक्ताङ्गीं तां पूर्वोक्तां तन्वङ्गीं कृशाङ्गीं श्रीमतीम् आलिङ्गन्, प्रावृषैण्यदिवसेषु जलद - कालदिनेषु वर्षालक्ष्मीमिव प्रावृटुश्रियमिव तां श्रीमतीम् अविरलं निरन्तरं यथा स्यात्तथा परिरम्भमाण आलिङ्गन्, अथोभयोः सादृश्यमाह--अम्बरोल्लसितपीनपयोधराम् अम्बरे वस्त्रस्य मध्ये उल्लसितो शोभितो पीनपयोधरी पीवरकुची यस्यास्तां श्रीमती पक्षे अम्बरे गगने उल्लसिताः शोभिताः पीनपयोधराः स्थूलमेघा यस्यां तां वर्षालक्ष्मीम्, अभ्रमितां न भ्रमिता प्राप्तभ्रमा अभ्रमिता तां श्रीमती पक्षेऽभ्रं मेघम् इतां प्राप्तां वर्षा - लक्ष्मी, सज्जघनां सत् प्रशस्तं जघनं यस्यास्तां श्रीमती पक्षे सज्जाः सजला घना मेघा यस्यां तां वर्षालक्ष्मी, २० Jain Education International ५ बार-बार भोगता हुआ कभी कामके सहायक सुगन्धित आमके श्रेष्ठ किसलयों में सुशोभित २५ मधुरससे युक्त वसन्तऋतु में मधुमास ( चैत्र मास ) की लक्ष्मीके समान तिलक शोभित सुरुचिर सालकाननां - तिलकसे सुशोभित सुन्दर तथा चूर्णकुन्तलोंसे सहित मुखसे युक्त ( पक्ष में तिलक वृक्षोंसे शोभित उत्तम कान्तिसे युक्त आमके वनोंसे सहित ) सद्यस्तनस्तबकविराजितां - नवीन उठते हुए गुच्छोंके सदृश स्तनोंसे सुशोभित ( पक्ष में तत्काल विकसित पुष्पगुच्छ कोंसे सुशोभित ), कलकण्ठालापमनोहरां - कोयल के समान मधुर भाषणसे मनोहर ३० ( पक्ष में कोयलोंकी मधुर बोलीसे मनाहर ) उस श्रीमतीको रमण कराता था । कभी श्रेष्ठ मालती विकासके मूल कारण ग्रीष्म कालमें फव्वारोंके घरोंमें चन्दन रससे सिक्त शरीर वाली उस श्रीमतीका आलिङ्गन करता था । कभी वर्षाऋतुके दिनोंमें वर्षा लक्ष्मीके समान अम्बरोल्लासितपीनपयोधरां - वस्त्रके भीतर सुशोभित स्थूल स्तनोंसे सहित ( पक्षमें आकाश में सुशोभित स्थूल मेघोंसे युक्त ), अभ्रमितां - भ्रमसे रहित ( पक्ष में मेघको प्राप्त ), ३५ सज्जघनां – प्रशस्त नितम्बसे सहित ( पक्ष में सजल मेघोंसे सहित ) और तडिद्वत्कान्तिविराजितां -- बिजली के समान कान्तिसे सुशोभित ( पक्ष में मेघोंकी कान्तिसे सुशोभित ) For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy