SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ११० १० पुरुदेव चम्पूप्रबन्धे तदनु च मुनिवर्यौ मेरुसंकाशधैर्यौ विदधतुरुरुशोभी वात मार्ग प्रवृत्तिम् ||१९|| $४० ) भूपतिश्च तद्गुणाध्यानसमुत्कण्ठितचेतास्तद्दिनं तत्रैवातिवाह्यापरेद्युर्बलेन सह प्रस्थाय प्रविश्य च पुण्डरीकिणीं पुरीं शोकाक्रान्तमति लक्ष्मीमतिमनुन्दरीं च समाश्वास्य निरुपप्लवं ५ च राज्यं मन्त्रिमण्डलमण्डिते पुण्डरीके नरपुण्डरीके निवेश्य यथापुरं निजपुरमभिजगाम । ( ४१ ) किमेष सुरनायकः किमु सुमोल्लसत्सायकः किमाहिततनुर्मधुः किमुत भूमिमाप्तो विधुः । Jain Education International इति क्षितिपतिः पुरीसुकुचकुम्भबिम्बाधरी [ ३६४० गणेन परिशङ्कित गृहमगाद्गजैर्मण्डितः ।।२०।। $ ४२ ) स किल तत्र विचित्र प्रतीकशोभाभिरामया रामया सह समस्तऋतुविस्तारित आगात् आगच्छत् । तदनु च तदनन्तरं च मेरुणा संकाशं धैर्य ययोस्ती मेरुसदृशधैर्यसहितो, उर्वी शोभा ययोस्ती विशालशोभायुक्तो मुनिवर्यौ यतिश्रेष्ठो वातमार्गे गगने प्रवृत्ति गमनं वातमार्गप्रवृत्ति विदधतुश्चक्रतुः । मालिनी छन्दः ॥ १९ ॥ ६४० ) भूपतिश्चेति तयोर्मुनिवर्ययोर्गुणानामाध्याने चिन्तने समुत्कण्ठितं चेतो यस्य तथाभूतोऽयं भूपतिर्वज्रजङ्घः तद्दिनं तद्दिवसं तत्रैव सरः समीपे अतिवाह्यातिगमय्य अपरेद्युरन्यस्मिन् १५ दिवसे बलेन सेनया सह प्रस्थाय प्रस्थानं कृत्वा पुण्डरीकिणीं पुरीं वज्रदन्तराजधानीं च प्रविश्य शोकेन पतिपुत्रविरहजनितसंतापेनाक्रान्ता व्याप्ता मतिर्यस्यास्तां लक्ष्मीमति स्वश्वश्रूम् अनुन्दरीं स्वभगिनीं च समाश्वास्य सान्त्वयित्वा निरुपप्लवं निरुपद्रवं राज्यं मन्त्रिमण्डलमण्डिते सचिवसमूहशोभिते नरपुण्डरीके पुरुषश्रेष्ठे पुण्डरीके अमिततेजः सूनो निवेश्य स्थापयित्वा यथापुरं यथापूर्वं निजपुरं स्वकीयमुत्पलखेटनगरम् अभिजगाम प्रत्यागच्छत् । ९४१ ) किमेष इति एष दृश्यमानः किं सुरनायकः पुरन्दरः, उ इति वितर्के २० किं सुमैः पुष्पैरुल्लसन्तः शोभमानाः सायका बाणा यस्य सः पुष्पबाणो मदनः किम् आहिततनुर्धृतशरीरो मधुर्वसन्तः, उत आहोस्वित् किं भूमिमाप्तो पृथिव्यामवतीर्णो विधुश्चन्द्रः, इतीत्थं शोभनी कुचकुम्भी यासां ताः सुकुचकुम्भाः ताश्च ता बिम्बाधर्यश्चेति सुकुचकुम्भविम्बाधर्यः पुर्याः सुकुचकुम्भबिम्बाधर्य इति पुरीसुकुचकुम्भबिम्बाधर्यस्तासां गणः समूहस्तेन परिशङ्कितः संदेहविषयीकृतो गर्जेद्विरदैः मण्डितः शोभितः क्षितिपति - ङ्घ महीपालो गृहं भवनम् अगात् प्राप । संशयालंकारः पृथ्वी छन्दः ||२०|| ४२ ) स किलेति-स किल वज्रजङ्घः तत्रोत्पलखेटनगरे विचित्रा विस्मयावहा या प्रतीकस्याङ्गस्य शोभा तयाभिरामया मनो २५ तदनन्तर मेरुके समान धैर्यके धारक तथा विशाल शोभासे सहित दोनों मुनिराज आकाशमार्ग से विहार कर गये ||१९|| १४० ) भूपतिश्चेति — उन्हीं मुनिराजों के गुणस्मरणमें जिनका चित्त उत्कण्ठित हो रहा था ऐसे राजा वज्रजंधने वह दिन वहीं व्यतीत किया। दूसरे दिन सेना के साथ प्रस्थान कर पुण्डरीकिणी नगरीमें प्रवेश किया । वहाँ शोकनिमग्न लक्ष्मीम ३० और अनुन्दरीको सान्त्वना देकर उपद्रवरहित राज्यको मन्त्रिमण्डलसे सुशोभित नरश्रेष्ठ पुण्डरीकपर स्थिर किया, तदनन्तर पहले के समान अपनी नगरीकी ओर वापिसीका प्रयाण किया । $ ८१ ) किमेष इति - क्या यह इन्द्र है, या कामदेव है, या शरीरको धारण करनेवाला वसन्त है, अथवा पृथिवीपर आया हुआ चन्द्रमा है इस प्रकार नगरकी स्त्रियाँ जिसके विषय में शङ्का कर रही थीं तथा जो हाथियोंसे सुशोभित था ऐसा वज्रजंध अपने भवनको ३५ प्राप्त हुआ ||२०|| ६४२ ) स किलेति - वह वज्रजङ्घ उस उत्पलखेट नगरमें शरीरकी विचित्र शोभासे सुन्दर हृदयवल्लभा - श्रीमतीके साथ समस्त ऋतुओं में विस्तारित अनुपम भोगों को For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy