SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०८ पुरुदेवचम्पूप्रबन्धे [३७३४$ ३४ ) एष किल वराहः पूर्वभवे विजयनामपुरे वसन्तसेनामहानन्दयो राजदम्पत्योर्हरिवाहननामा पुत्रो भूत्वा अप्रत्याख्यानमानमस्थिसमं बिभ्राणः पित्रनुशासनमसहमानः शिलास्तम्भजर्जरितमस्तक आर्को मृत्वा वराहोजायत । $३५ ) अयं खलु वानरः पूर्वभवे धान्यनाम्नि नगरे सुदत्ताकुबेरयोर्वैश्यदम्पत्यो गदत्त५ नामा नन्दनः संजातो मेषशृङ्गसमामप्रत्याख्यानमायामाश्रितः कदाचिन्निजानुजाविवाहार्थमेव स्वापणे विलसितस्वापतेयमम्बायामाददानायां तद्वज्जनोपायमाजानानस्तियंगायुर्वशेन गोलागूलो बभूव । ३६) अयं किल नकुलो भवान्तरे सुप्रतिष्ठितपुरे धनलोलुपः कांदविको नाम्ना लोलुपो भूत्वा, चैत्यालयनिर्मापणोद्यतस्य नरपालस्येष्टिकाविष्टिपुरुषान्वशीकृत्य तेषामपूपादिप्रदानेन घने१० ष्टिकासंचयं संगृह्णानस्तत्र कासुचित्सुवर्णशलाकाविलोकनेन विवधितलोभः, कदाचित् पुत्रमिष्टिका संग्रहणाय नियोज्य स्वसुताग्रामं गत्वा ततः प्रतिनिवृत्तस्तथानाचरितवतः पुत्रस्य शिरस्तटं व्याघ्रः शार्दूल: 'व्याघ्रश्चमूरुः शार्दूलः' इति धनंजयः । बभूव । ६३४) एष किलेति—एषोऽयं वराहः सूकरः पूर्वभवे पूर्वपर्याये विजयनामपुरे वसन्तसेनामहानन्दयो राजदम्पत्योहरिवाहननामा पुत्रो भूत्वा, अस्थि. समानम् अप्रत्याख्यानमानं बिभ्राणो दधानः पितुरनुशासनं पित्रनुशासनम् असहमानः शिलास्तम्भेन पाषाण१५ स्तम्भन जर्जरितं स्फोटितं मस्तकं शिरो येन तथाभूतः, आर्त आर्तध्यानेन दुःखितः सन् मृत्वा वराहो जातः । ३५) अयं खल्विति-स्पष्टम् । $ ३६) अयमिति-अयं किल नकुलः पन्नगारिः भवान्तरे अन्यस्मिन् भवे सुप्रतिष्ठितपुरे तन्नाम नगरे धनस्य लोलुपो धनलोलुपो वित्तलोभी लोलुपो नाम कान्दविकः कान्दवं अपूपादि भक्ष्यं तत्पण्यमस्येति कांदविक: 'हलवाई' इति हिन्दीभाषायाम्, भूत्वा, चैत्यालयस्य जिनमन्दिरस्य निर्मापणे उद्यतस्तत्परस्तस्य नरपालस्य राज्ञः इष्टिकानां विष्टिपुरुषा वेतनपुरुषास्तान् इष्टिकानयननियुक्तकर्मकरानित्यर्थः २० वशीकृत्य स्वायत्तीकृत्य तेषां कर्मकराणाम् अपूपादयो भक्ष्यपदार्थास्तेषां प्रदानेन धनेष्टिकासंचयं प्रभूतेष्टिकासमूह संगृह्णानः संचिन्वन् तत्रेष्टिकाचये कासुचित् इष्टिकासु सुवर्णशलाकानां विलोकनेन विवधितो वृद्धिंगतो लोभो यस्य तयाभूतः, कदाचित् पुत्रं सूनुं इष्टिकानां संग्रहणं तस्मै नियोज्य नियुक्तं कृत्वा स्वसुताग्रामे स्वपुत्रीनिगमं $३४) एष किलेति-यह सूकर पूर्वभवमें विजयनगरके राजदम्पती वसन्तसेना और महानन्दके हरिवाहन नामका पुत्र होकर हडीके समान अप्रत्याख्यान मानको धारण करता २५ हुआ पिताके भी अनुशासनको सहन नहीं करता था। पिताके अनुशासनको सहन न करते हुए इसने एक बार पत्थरके खम्भासे अपना सिर फोड़ लिया और आर्तध्यानसे मरकर सूकर हुआ है | ३५ ) अयमिति-यह वानर पूर्वभवमें धन्य नामक नगरके वैश्य दम्पती सुदत्ता और कुबेरके नागदत्त नामका पुत्र था तथा मेढ़ाके सींगके समान अप्रत्याख्यान मायाको धारण करता था। किसी समय अपनी छोटी बहिनके विवाहके लिए ही बचाकर दुकानमें रखे हुए धनको माताने ले लिया। यह उस माताको ठगनेका उपाय नहीं जानता हुआ तियेच आयुका बन्धकर वानर हुआ है । ३६ ) अयमिति-यह नकुल पूर्वभवमें सुप्रतिष्ठित नामक नगरमें धनका लोभी लोलुप नामका हलवाई था। वहाँका राजा जिनमन्दिर बनवानेके लिए उद्यत था सो यह लोलुप इंटे लानेवाले मजदूरोंको पुआ आदि देकर अपने वशमें रखता था तथा उनसे बहुत सारी ईंटोंका संचय करता रहता था। जो इंटें उसने अपने यहाँ डलवायी थीं उनमें से कुछमें सुवर्णकी शलाकाओंके देखनेसे इसका लोभ बढ़ गया था। किसी समय यह ईंटोंके संग्रह के लिए पुत्रको नियुक्त कर अपनी लड़कीके गाँव गया था जब वहाँसे वापिस ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy