SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०७ -३३] तृतीयः स्तबकः $३० ) इमां मुनीन्द्रस्य गिरं निशम्य तो दम्पती धर्मरतावभूताम् । पप्रच्छ भूयोऽपि मुनीन्द्रमेनं धरापतिविस्मयदत्तचित्तः ॥१५॥ ६३१ ) अमी नकुलशार्दूलगोलागूलाः ससूकराः । कस्मादत्रैव तिष्ठन्ति त्वन्मुखार्पितदृष्टयः ।।१६।। $ ३२ ) इति राज्ञानुयुक्तोऽसौ चारणर्षिरुवाच तम् । वचश्च यस्य तेजश्च भास्वद्वणं विराजसे ॥१७॥ $३३ ) अयं किल व्याघ्रो भवान्तरे एतद्देशविशोभितहस्तिनानगरे धनवतीसागरदत्तयोश्यदम्पत्योरुग्रसेननाम्ना सूनुर्भूत्वा वसुधाभेदसंनिभादप्रत्याख्यानक्रोधात्संजनिततिर्यगायुष्यः, पृथ्वीपतिकोष्ठागारे नियुक्तान् पुरुषानिर्भय॑ घृततण्डुलादिकं वेश्याजनेभ्यो ददानस्तद्वृत्तान्तज्ञेन राज्ञा बन्धितश्चपेटचरणाघातादिभिर्मृत्वेह व्याघ्रो बभूव । चरः 'भूतपूर्वे चरट्' इति चरट्प्रत्ययः। शेषः स्पष्टः । ३०) इमामिति-मुनीन्द्रस्य यतिराजस्य इमां पूर्वोक्तां गिरं वाणीं निशम्य श्रुत्वा ती दम्पती जायापती श्रीमतीवज्रजङ्घावित्यर्थः, धर्मरतो धर्मासक्ती अभूताम् । विस्मयायाश्चर्याय दत्तं चित्तं हृदयं येन तथाभूतो घरापतिर्वज्रजङ्घो भूयोऽपि पुनरपि एवं मुनीन्द्र मुनिराजं पप्रच्छ पृष्टवान् । उपजातिवृत्तम् ॥१५॥ ६३१) अमीति-ससूकराः सूकरेण वराहेण सहिता अमी नकुलोऽहिवैरो शार्दूलो व्याघ्रः गोलाङ्गेलो वानर एषां द्वन्द्वः, तव मुखेऽपिता दत्ता दृष्टियैस्तथाभूताः सन्तः १५ अत्रैव कस्मात् कारणात् तिष्ठन्ति ॥१६॥ $३२) इतीति-इतीत्थं राज्ञा वज्रजङ्घन अनुयुक्तः पृष्टः असो चारणषिर्गगनविहारी मनीन्द्रस्तं राजानम उवाच जगाद. यस्य चारणर्षे: वचो वचनं तेजः प्रतापश्च भास्वद्वर्ण वचःपक्षे भास्वन्तः स्पष्टा वर्णा अक्षराणि यस्मिस्तत तेजःपक्षे भास्वतः सर्यस्येव वर्णों दीप्तिर्यस्य तत । श्लेष ॥१७॥ ६३३) अयमिति-अयं किल पुरो वर्तमानो व्याघ्रश्चमूरुः अन्यो भवो भवान्तरस्तस्मिन् पूर्वजन्मनि एतद्देशे एतज्जनपदे विशोभितं यद्हस्तिनानगरं तस्मिन् धनवतीसागरदत्तयोः एतन्नाम्नोः वैश्यदम्पत्योः २० वणिग्जायापत्योः उग्रसेनाभिधानः सूनुः पुत्रो भूत्वा वसुधाभेदसंनिभाद् पृथ्वीभेदसदृशात् अप्रत्याख्यानक्रोधात् संजनितं बद्धं तिर्यगायुष्यं येन तथाभूतः, पृथ्वीपतिकोष्ठागारे राजभाण्डागारे नियुक्तान् पुरुषान् निर्भय॑ संतयं वेश्याजनेभ्यो बिलासिनीजनेभ्यो घृततण्डुलादिकमाज्यशालेयादिकं ददानः, तवृत्तान्तज्ञेन तदुदन्तविदा राज्ञा बन्धितो निगडितः चपेटो हस्ततलाघातः चरणाघातः पादतलाघातश्च तदादिभिः तत्प्रभृतिभिर्मृत्वा इहस्थाने पुत्र होता हुआ तुम्हारा आनन्द नामका पुरोहित हुआ है तथा प्रभञ्जन वहाँसे च्युत होकर २५ धनदत्ता और धनदत्तका पुत्र होता हुआ तुम्हारा धनमित्र नामका सेठ हुआ है। $३०) इमामिति-मुनिराजकी यह वाणी सुनकर वे दोनों दम्पती श्रीमती और वज्रजंघ धर्ममें लीन हुए। तदनन्तर आश्चर्ययुक्त होते हुए राजा वज्रजंघने इन मुनिराजसे पुनः पूछा ॥१५॥ $३१) अमीति-ये नकुल, शार्दूल, वानर और शूकर आपके मुखपर दृष्टि लगाकर यहीं क्यों स्थित हो रहे हैं ? ॥१६।। ३२) इतीति-इस प्रकार राजा वज्रजंघके द्वारा पूछे गये वे चारण ३० ऋद्धिधारी मुनिराज जिनके कि वचन और तेज भास्वद्वर्ण-स्पष्ट अक्षरोंसे सहित (पक्षमें सूर्यके समान दीप्तिसे युक्त) सुशोभित होता है, कहने लगे ॥१७॥ $३३ ) अयमिति-यह व्याघ्र पूर्वभवमें इसी देशमें सुशोभित हस्तिनानगरके वैश्य दम्पती धनवती और सागरदत्तके उग्रसेन नामका पुत्र था। वहाँ वसुधा भेदके समान अप्रत्याख्यान क्रोधसे इसने तिर्यञ्च आयुका बन्ध किया । राजाके भाण्डारमें जो पुरुष नियुक्त थे उन्हें डाँटकर यह वेश्याओंके लिए घी तथा चावल आदि देता रहता था। जब राजाको इस वृत्तान्तका ज्ञान हुआ तब उसे बाँधकर थप्पड़ों और लातोंके आघातसे इतना पिटवाया कि वह मरकर यहाँ व्याघ्र हुआ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy