SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०६ पुरुदेवचम्पूप्रबन्धे [ ३९२६$ २६ ) तदनु तेन मुनिशार्दूलेन स्वर्गी भवेति कलितकर्णजापः शार्दूलोऽयमष्टादशदिवसैस्त्यक्ताहारपरिग्रहो दिवाकरप्रभविख्यातविमाने श्रीमदेशानकल्पे दिवाकरप्रभो नाम देवो बभूव । ६२७) तदानीमुदारमिममाश्चर्यं दृष्ट्वा तस्य नरपालस्य चमूपतिसचिवपुरोधसः परामुपशान्तिमुपागता नृपदानानुमोदेन कुरुष्वार्याः संजाताः कालान्तेन गत्वेशानकल्पं प्रभाकाश्चनरूषि५ ताख्येषु विमानेषु प्रभाकरकनकाभप्रभजननामधेयाः सुराः समजायन्त । $२८) ललिताङ्गभवे युष्मत्परिवारामरानिमान् । चतुरश्चतुरान्धीरान्धुरीणानवधारय ॥१४॥ $ २९ ) ततः प्रच्युत्य शार्दूलचरः सुरः श्रीमतीसागरयोः सुतस्तव मन्त्री मतिवरः समजायत । प्रभाकरश्च नाकात्प्रच्युत्य आजीवापराजितसेनान्योर्वन्दनोऽयमकम्पनो बभूव। कनकप्रभस्तु तस्मात्प्रच्युतोऽनन्तमतिश्रुतकोयॊः सुतोऽयमानन्दस्तव पुरोधा बभूव। प्रभञ्जनस्ततः प्रच्युत्य धनदत्ताधनदत्तयोस्तनूजो धनमित्रस्तव श्रेष्ठी समजायत । १० वर्धनो मुनिना पिहितास्रवयतिना समं साधं गत्वा शार्दूलस्य सपर्या परिचर्या विस्तारयामास । ६२६) तदन्वितितदनन्तरं तेन मुनिशार्दूलेन यतिश्रेष्ठेन 'स्वर्गी भव देवो भव' इतीत्थं कलितः कृतः कर्णे जापो यस्य तथाभूतोऽयं शार्दूलो व्याघ्रः अष्टादशदिवसः त्यक्त आहारस्य परिग्रहः स्वीकारो येन तथाभूतः सन् श्रीमदेशानकल्पे द्वितीयस्वर्गे १५ दिवाकरप्रभेति विख्यातं विमानं तस्मिन् दिवाकरप्रभो नाम देवोऽमरो बभूव । ६२७) तदानीमिति-तदा नीम् इमं पूर्वोक्तमाश्चयं दृष्ट्वा तस्य प्रीतिवर्धनस्य नरपालस्य चमूपतिसचिवपुरोधसः सेनापतिमन्त्रिपुरोहिताः परां सातिशयां शान्तिमुपागताः प्राप्ताः नृपेण दत्तं दानं नृपदानं तस्यानुमोदेन समर्थनेन कुरुषु उत्तमभोगभूमिषु आर्याः संजाताः भोगभूमिजा नरा आर्यशब्देनोच्यन्ते नार्यश्चार्याशब्देन कालान्तेन मृत्युना ऐशानकल्पं द्वितीयस्वर्ग गत्वा प्राप्य प्रभा-काञ्चन-रूषिताख्येषु तन्नामधेयेषु विमानेषु वैमानिकदेवानां निवासस्थानानि विमानशब्देनोच्यन्ते प्रभाकर-कनकाभ-प्रभञ्जननामधेया एतदभिधानाः सुरा देवाः समजायन्त । ६२८) कलिताङ्गेतिचतुरान् विदग्धान् धीरान् गभीरान् धुरीणान् निपुणान्, इमान् पूर्वोक्तान् चतुरः चतुःसंख्याकान् देवान् ललि त्वमैशानकल्पे ललिताङ्गोऽभवस्तदा तव परिवारामरा इति यष्मत्परिवारामरास्तान स्वकीयपरिवारनिलिम्पान् अवधारय निश्चिनु ॥१४॥ $२९) तत इति-शार्दूलचरः भूतपूर्वः शार्दूल इति शार्दूल बढ़ रहा था ऐसे राजा प्रीतिवर्धनने मुनिराजके साथ उस स्थानपर जाकर व्याघ्र की परिचर्या २५ की। $२६) तदन्विति-तदनन्तर उन श्रेष्ठ मुनिराजने 'देव होओ' इस तरह जिसके कानमें जाप किया था तथा अठारह दिन तक जिसने लगातार आहार ग्रहणका त्याग किया था ऐसा वह व्याघ्र शोभासंपन्न ऐशान स्वर्गके दिवाकरप्रभ नामसे प्रसिद्ध विमानमें दिवाकरप्रभ नामका देव हुआ। २७) तदानीमिति-उस समय इस उत्कृष्ट आश्चर्यको देखकर उस राजाके सेनापति, मंत्री और पुरोहित परमशान्तिको प्राप्त हुए तथा राजाके द्वारा दिये हुए ३० दानकी अनुमोदना करनेसे उत्तम भोगभूमिमें आर्य हुए। आयुके अन्त में ऐशानस्वर्गको प्राप्त हो वहाँसे प्रभा, काञ्चन और रूषित नामक विमानोंमें क्रमसे प्रभाकर, कनकाभ, और प्रभञ्जन नामक देव हुए। ६२८) ललिताङ्गेति-चतुर, धीर तथा निपुण इन चारों देवोंको तुम ललिताङ्ग भवमें अपने परिवारका देव समझो ॥१४॥ $२९) तत इति-वहाँसे च्युत होकर व्यान्नका जीव दिवाकरप्रभ देव, श्रीमती और सागरका पुत्र तथा तुम्हारा मतिवर ३५ नामका मन्त्री हुआ है। प्रभाकरदेव स्वर्गसे च्युत होकर आजीवा और अपराजित सेनानी का पुत्र यह अकम्पन हुआ है। कनकप्रभ वहाँसे च्युत होकर अनन्तमति और श्रुतकीर्तिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy