SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ - १९] तृतीयः स्तबकः १०३ ६ १७) उत्थाय वेगेन धराधिराजः कृताञ्जलिर्भक्तिसमर्पितार्घः। प्रणम्य कान्तासहितो मुनीन्द्रौ प्रवेशयामास निजं निकाय्यम् ॥१०॥ १८) तत्र विशुद्धमतिरसौ नरपतिदंमधरसागरसेननाम्ने प्रथितमहिम्ने शिथिलितभवनिगलाय मुनियुगलाय तस्मै विधिवदाहारं दत्त्वा, रत्नवृष्टिपुष्पवृष्टिगगनतरङ्गिणीतरङ्गवाहिमन्दमारुतदुन्दुभिध्वनिजयघोषणारूपाणि पञ्चाश्चर्याणि विलोकमानः, प्रणम्य संपूज्य मुनिपुङ्गवौ ५ विसृज्य विबुध्य च काञ्चुकीयात्कथनादिमौ चरमात्मतनुजौ, ससंभ्रमं श्रीमत्या सह संप्रीतः पुनस्तनिकटमासाद्य, प्रथमं गृहस्थधर्म स्वस्य श्रीमत्याश्च भवावलिं च श्रुत्वा सादरमेवं पप्रच्छ । ६ १९) स्वबन्धुनिर्विशेषा मे स्निग्धा मतिवरादयः । मुनीश्वर ! भवानेषां मह्यं ब्रूहि दयानिधे ! ॥११॥ संपन्नी मुनीश्वरौ यतिराजौ ददर्श ॥९॥ १७ ) उत्थायेति-कान्तासहितः सभार्यः धराधिराजो वज्रजङ्घः १० वेगेन रभसा उत्थाय कृताञ्जलिविहितकरसंपुटः, भक्त्या समर्पितोऽ? येन तथाभूतः सन् प्रणम्य नमस्कृत्य मुनीन्द्री यतिराजो निजं स्वकीयं निकाय्यं पटागारं प्रवेशयामास । उपजातिछन्दः ॥१०॥६१८) ततितत्र निजशिविरे विशुद्धा समीचीनश्रद्धोपेता मतिर्यस्य तथाभूतो नरपतिर्वज्रजसः दमधरश्च सागरसेनश्चेति दमघरसागरसेनी तो नाम यस्य तस्मै, प्रथितः प्रसिद्धो महिमा यस्य तस्मै, शिथिलितं निर्बलीकृतं भवनिगलं संसारबन्धनं यस्य तस्मै मुनियुगलाय तस्मै पूर्वोक्ताय, यथाविधि चरणानुयोगप्रतिपादितविध्यनुसारम् आहारं १५ दत्त्वा, रत्नवृष्टिश्च पुष्पवृष्टिश्च गगनतरङ्गिणीतरङ्गवाहिमन्दमारुतश्च दुन्दुभिध्वनिश्च जयघोषणा चेति द्वन्द्वः, ता रूपं येषां तानि पञ्चविशिष्टकार्याणि विलोकमान: पश्यन्, प्रणम्य नमस्कृत्य संपूज्य समच्यं मुनिपुङ्गवी दमधरसागरसेननामानौ विसज्य विसष्टौ कृत्वा काञ्चकीयात कञ्चकीसंबन्धिनः कथनात इमौ मनीश्वरी चरमौ च तावात्मतनुजाविति चरमात्मतनुजो अन्तिमलघुपुत्री विबुध्य ज्ञात्वा च, ससंभ्रमं शीघ्रं श्रीमत्या स्ववल्लभया सह संप्रीतः संप्रसन्नः पुनर्भूयः तन्निकटं मुनियुगलाभ्यर्णम् आसाद्य, प्रथमं प्राक् गृहस्थधर्म गृहि- २० धर्मस्वरूपं स्वस्य श्रीमत्याश्च भवावलिं पूर्वभवसमूहं श्रुत्वा सादरं सविनयम् एवं पप्रच्छ पृष्टवान् । $१९) स्वेति- हे मुनीश्वर ! हे यतिराज ! स्निग्धाः स्नेहभाजो मतिवरादयः महामन्त्रिपुरोहितश्रेष्ठिचमूपतयः, मे मम स्वबन्धुनिविशेषाः स्वसहोदरसदृशाः सन्ति । हे दयानिधे ! एषां मतिवरादीनां भवान् पूर्वपर्यायान् मह्यं ब्रूहि लेकर भ्रमण करते हुए गगनविहारी दो मुनिराजोंको देखा ॥९॥ ६१७) उत्थायेति-राजाने स्त्रीसहित वेगसे उठकर हाथ जोड़े, भक्तिपूर्वक अर्घ्य चढ़ाया और नमस्कार कर उन्हें अपने २५ डेरे में प्रविष्ट कराया ॥१०॥ १८) तत्रेति-वहाँ विशुद्ध बुद्धिके धारक राजाने प्रसिद्ध महिमासे युक्त तथा संसारकी बेड़ियोंको शिथिल करनेवाले दमधर और सागरसेन नामक युगल मुनियोंको विधिपूर्वक आहार देकर रत्नवृष्टि, पुष्पवृष्टि, आकाशगङ्गाकी तरङ्गोंको धारण करनेवाली मन्द वायु, दुन्दुभिनाद और जयघोषणा रूप पाँच आश्चर्योंको देखा, तदनन्तर दोनों मुनियोंको प्रणामकर पूजा करने के बाद विदा किया। विदा करनेके बाद ३० कन्चकीके कहनेसे यह जानकर कि ये हमारे ही अन्तिम दो पत्र हैं राजाकी प्रसन्नताका पार नहीं रहा । वे शीघ्र ही पुनः उनके निकट गये। वहाँ जाकर उन्होंने पहले गृहस्थ धर्म, अपने और श्रीमतीके पूर्वभव सुने और उसके बाद आदरसहित इस प्रकार पूछा। १९) स्वेति-हे मुनिराज! स्नेहसे युक्त ये मतिवर आदिक मेरे अपने भाईके समान हैं इसलिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy