SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०२ पुरुदेव चम्पूप्रबन्धे शुण्डोद्गच्छज्जलकणभरैर्दानपूरैश्च वेगादन्वर्थाख्यैस्तदिदमुभयं पूरितं सिन्धुरन्धेः ॥८॥ $ १५ ) ततश्च विकचकं सुमनिकरमत्युच्चतया तारागणमिव शिखरदेश लग्न मुद्वहद्भिः पादपैरुपशोभितां निजसेनामिव महिषीसमधिष्ठितां कञ्चुकोपरिवृतां चमरजातविराजितां च वन५ वीथिमासाद्य, तत्र कस्यचित्सरसः समीपदेशे शीतलसुरभिलमन्दगन्धवहमधुरसलिलसंनिवेशे नरपालः सेनां परितो विधाय शिबिरमाससाद | १६ ) कान्तारचर्यां संगीर्यं पर्यटन्तो मुनोश्वरी । ददर्श धरणीपालः स तत्राम्बरचारिणी ॥९॥ [ ३०६१५ रन्धयन्ति साधयन्ति - पूरयन्ति - इति सिन्धुरन्ध्राः तैर्गजैः, शुण्डाभ्यो हस्तेभ्य उद्गच्छन्त उत्पतन्तो ये जलकण१० भरा वारिपृषता समूहास्तः, दानपूरैश्च मदप्रवाहैश्च वेगात् झटिति पूरितं संभरितं शुण्डोद्गच्छज्जलकणभरैः स्वर्णदी पूरितादानपूरैश्च महीनदीपूरितेति भावः । अतिशयोक्तिः । मन्दाक्रान्ताच्छन्दः ||८|| $ १५ ) ततश्वेति-ततश्च तदनन्तरं च, अत्युच्चतया अतितुङ्गतया शिखरदेशलग्नं शृङ्ग प्रदेशसक्तं तारागणमिव नक्षत्र - समूहमिव विकचकं प्रफुल्लं सुमनिकरं पुष्पसमूहम् उद्वहद्भिर्दधद्भिः पादपैस्तरुभिः उपशोभितां समलंकृताम्, निजसेनामिव स्वकीयपृतनामिव महिषीसमधिष्ठितां सेनापक्षे महिष्यो राज्यस्ताभिः समधिष्ठितां वनवीथिपक्षे १५ महिष्यो देहिकाः महिषस्त्रिय इत्यर्थः 'महिषो नाम देहिका' इति धनंजयः ताभिः समधिष्ठितां, कञ्चकी परिवृतां सेनापक्षे कञ्चुक्यः अन्तःपुरवृद्धप्रतीहारास्तैः परिवृतां परीतां वनवीथीपक्षे कञ्चुक्यः सर्पास्तैः समधिष्ठितां, चमरजातविराजितां सेनापक्षे चमराणां बालव्यजनानां जातेन समूहेन विराजितां शोभितां वनवीथिक्षे चमराणां मृगविशेषाणां जातेन समूहेन विराजितां च वनवीथि काननसरणिम् आसाद्य प्राप्य तत्र वनवीथ्यां कस्यचित् सरसः कासारस्य समोपदेशे निकटप्रदेशे, कथंभूते निकटप्रदेशे । शीतलः शिशिरः सुरभिलः सुगन्धितः २० मन्दो मन्थरश्च यो गन्धवहः पवनस्तेन मधुरो मनोहरसलिलसंनिवेशो यस्मिन् तस्मिन् परितः समन्तात् सेनां ध्वजिनीं विधाय निवेश्य शिविरं सेनानिवेशस्थानम् आससाद प्राप । १६ ) कान्तारेति - स धरणीपालो वज्रजङ्घः तत्र कान्तारचर्या कान्तारे वन एव चर्यामाहारार्थं भ्रमणं कान्तारचर्यां संगीर्य प्रतिज्ञाय यदि कान्तारमध्ये आहारं प्राप्स्यामि तर्हि ग्रहोष्यामि नान्यथेति नियमं कृत्वा पर्यटन्तौ भ्रमन्तो अम्बरचारिणी चारणद्धि सूंडों से उछलते हुए जलकणों के समूहसे आकाश गङ्गाको और मदके प्रवाहसे भूमिकी नदीको २५ भर दिया था ॥ ८ ॥ $ १५ ) ततश्चेति- तदनन्तर जो अत्यन्त ऊंचाईके कारण शिखर देश में Jain Education International लगे हुए तारागण के समान विकसित फूलों के समूहको धारण करनेवाले वृनोंसे सुशोभित थी, तथा जो अपनी सेनाके समान महिषी समधिष्ठित-भैंसोंसे सहित ( पक्ष में रानियोंसे सहित ), कंचुकी परिवृत - साँपों से घिरी हुई ( पक्ष में अन्तःपुरके वृद्ध पहरेदारोंसे परिवृत ) और चमरजातविराजित -- चमरीमृगों के समूह से सुशोभित ( पक्ष में चौंरोंके समूह से ३० सुशोभित ) थी ऐसी वनवीथि - वनमार्गको प्राप्त कर वहाँ किसी सरोवर के उस समीपवर्ती प्रदेशमें जहाँ शीतल, सुगन्धित और मन्द वायुसे मधुर जलका समावेश था, सेनाको सब ओर ठहराकर राजा वज्रजंघ अपने शिविर में पहुँचे । $ १६ ) कान्तारेति - वहाँ राजाने यदि वनमें आहार मिलेगा तो लेंगे अन्यथा नहीं इस प्रकार कान्तारचर्या - वनचर्याका नियम For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy