SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्तबकः समर्पितराज्यभारः पञ्चशतपृथ्वीपतिभिर्वीरप्रभृतिभिः श्रीमतीतनयैश्च साकं जेनों दोक्षामुपादाय क्रमेण कैवल्यमुत्पाद्य परं धाममाससाद । $ ८) पैतृकों संपदं प्राप्य प्रकृतीरनुरञ्जयन् । वज्रजङ्घोऽपि वसुधां पालयामास सादरम् ॥४॥ $९) अथ वज्रदन्तचक्रधरोऽपि स्वमिव सुरसभावं अतिदक्षं सभासंनिवेशमासाद्य सद्वृत्त- ५ रत्नमण्डितं सिंहासनमलंकुणिस्तत्र समागतेन वनपालेन समर्पितं सामोदं भ्रमरहितं पद्ममाजिघ्रंस्तद्गन्धमुग्धमधुकरं निशि तत्र संरुद्धं मृतं निरीक्ष्य भृशं निर्विण्णो, विरतविषयाभिलाषस्तनयाय विदितनयायामिततेजोऽभिधानाय राजलक्ष्मी प्रतिपादयितुकामस्तस्मिन् सानुजे तपःसाम्राज्यमेव तत्क्षणं तत्कालं विलीनं नष्टं विलोकमानः पश्यन् वैराग्यायत्तं चित्तं यस्य तथाभूतो विरक्तमनाः, तनयाय पुत्राय समर्पितो राज्यभारो येन तादृशः सन् पञ्चशतपृथ्वीपतिभिः पञ्चशतप्रमितमहीपालैः वीरप्रभृतिभिः श्रीमती- १० जैनेन्द्रीं दीक्षां प्रवज्याम उपादाय गहीत्वा क्रमेण कैवल्यं केवलज्ञानम उत्पाद्य परं धाम मोक्षम आससाद प्राप । ६८) पैतृकीमिति-पैतृकी पितृसंबन्धिनी संपदं प्राप्य प्रकृती: प्रजा अनुरञ्जयन् अनुरक्तां कुर्वन् वज्रजङ्घोऽपि सादरं यथा स्यात्तथा वसुधां पृथिवीं पालयामास ररक्ष ॥४॥ ९) अथेति-अथानन्तरं चक्रधरोऽपि श्रीमतीजनकोऽपि स्वमिव स्वसदशं सरसभावं सुष्ठ रसः सुरसस्तस्य भावः सत्त्वं यस्मिन तं सुरसभावं पक्षे सुरसभां देवसभाम् अवति प्राप्नोतीति सुरसभावस्तं, अतिदक्षम् अतिशयेन दक्षो विदग्धोऽति- १५ दक्षस्तं पक्षे अत्यधिका दक्षाश्चतरनरा यस्मिस्तं सभासंनिवेशं सभामण्डलम् आसाद्य, स्वमिव स्वसदृश मिति पुनरपि योज्यं सदवृत्तरत्नमण्डितं सदवत्तं सदाचार एवं रत्नं तेन मण्डितस्तं पक्षे सन्ति प्रशस्तानि वृत्तानि वर्तुलानि यानि रत्नानि तैर्मण्डितं शोभितं सिंहासनम अलंकर्वाणः, तत्र सभासंनिवेशे समागतेन समायातेन वनपालेन समर्पितं प्रदत्तं स्वमिव स्वसदशमिति पुनरपि योज्यं सामोदं सहर्ष पक्षे सगन्धं भ्रमरहितं सदेहरहितं पक्षे षट्पदहितं पचं कमलम् आजिघ्रन् घ्राणविषयीकुर्वन् तस्य पद्मस्य गन्धे सुरभी मुग्धो मूढो यो मधुकरो २० भ्रमरस्तं, निशि रजन्यां तत्र पद्मे संरुद्धं मृतं निष्प्राणं निरीक्ष्य भृशमत्यन्तं निविष्णो विरक्तः, विरतो दूरीभूतो विषयाभिलाषो भोगस्पृहा यस्य तथाभूतः सन् विदितो नयो येन तस्मै राजनीतिज्ञाय अमिततेजोऽभिधानाय उनका चित्त वैराग्यसे भर गया जिससे उन्होंने पुत्रके लिए राज्यभार सौंप कर पाँच सौ राजाओं तथा वीर आदि श्रीमतीके पुत्रोंके साथ जैनीदीक्षा धारण कर ली और क्रमसे केवलज्ञान उत्पन्न कर मोक्षको प्राप्त किया। ६८) पैतृकोमिति-पिताकी सम्पत्तिको २५ पाकर प्रजाको प्रसन्न करते हुए वनजंघ भी आदरके साथ पृथिवीका पालन करने लगे ।।४।। $९) अथेति-तदनन्तर वज्रदन्त चक्रवर्ती भी अपने समान सुरसभाव-उत्तमरसके दावसे सहित ( पक्षमें देवसभाके तल्य) तथा अतिदक्ष-अत्यन्त चतुर (पक्ष में अत्यधिक चतुर मनुष्योंसे सहित ) सभामण्डपको प्राप्तकर, अपने ही समान सद्वृत्तमण्डितसदाचार रूपी रत्नसे सुशोभित ( पक्षमें उत्तम तथा गोल रत्नोंसे सुशोभित ) सिंहासनको ३० अलंकृत कर, वहाँ आये हुए वनपालके द्वारा प्रदत्त अपने ही समान सामोद-हर्षसे सहित ( पक्ष में सुगन्धसे सहित) तथा भ्रमरहित-सन्देहरहित ( पक्षमें भ्रमरोंके लिए हितकारी) कमलको सूंघने लगे। वहाँ कमलके लोभी भ्रमरको रात्रिमें उसी कमलमें रुककर मरा हुआ देख अत्यन्त खिन्न हुए तथा विषयाभिलाषासे विरत हो गये। वे राजनीतिके ज्ञाता अमिततेज नामक पुत्रके लिए राज्यलक्ष्मी देना चाहते थे परन्तु उसने और उसके छोटे भाई-दोनोंने ३५ तपके साम्राज्यको ही बहुत माना अर्थात् राज्यलक्ष्मीको लेना अस्वीकृत कर दिया । तब मुखसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy