SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [३४४ ) एवं प्रयाणपटुतरबलेन सह तोरणकेतुजालादिभिरलंकृतमुत्पलखेटकं पुरं समासाद्य तत्र गगनतलचुम्बिसौधसमाश्रितनितम्बिनीजनकरोन्मुक्तकुसुमलाजोपहारसुरभितसविधप्रदेशोनरपतिभवनमाससाद । ६५) श्रीमती रमयामास वज्रजङ्घो विशालधीः । ___मातापितृवियोगेन खिन्नां कोशघनस्तनीम् ।।३।। ६) सापि कुरङ्गलोचना सखीनामग्रगण्यया पण्डितया नृत्यगीतादिविनोदमनुभवन्ती क्रमेण पञ्चाशतं यमान्पुत्रान्प्रासोष्ट । ७) अथ कदाचिन्मणिसौधाग्रविराजमानो वज्रबाहुमहीपतिः सुरापगाडिण्डोरखण्डमिव, व्योमलक्ष्मीहसितमिव, कंचन शारदनीरदं तत्क्षणविलीनं विलोकमानो वैराग्यायत्तचित्तस्तनय १० तरुणमित्राणां शं सुखं, रभसेन वेगेन खं च गगनं च । उपजातिछन्दः ॥२॥ ६४ ) एवमिति - एवमित्थं प्रयाणे प्रगमने पटुतरं दक्षतरं यत् बलं सैन्यं तेन सह तोरणकेतुजालादिभिर्बहिरिपताकासमूहप्रभृतिभिः अलंकृतं शोभितम् उत्पलखेटकं पुरं समासाद्य प्राप्य तत्र नगरे गगनतलचुम्बिसौधेषु समुत्तुङ्गप्रासादेषु समाश्रितानां समधिष्ठितानां नितम्बिनीजनानां वनिताजनानां कराम्यां हस्ताभ्यामुन्मुक्ता वर्षिता ये कुसुमलाजोपहारा: पष्पजितधान्यलाजोपायनानि तैः सुरभितः सुगन्धितः संविधप्रदेशो निकटप्रदेशो येन तथाभूतः सन् नरपति१५ भवनं राजप्रासादम् आससाद प्राप। ६५) श्रीमतीमिति-विशाला प्रत्येककायें दक्षा धीर्यस्य विशालधी: वज्रजङ्खः माता च पिता चेति मातापितरौ तयोवियोगेन विरहेण खिन्नां दु:खितां कोशाविव कुड्मलाविव घनौ स्तनो यस्यास्तां कठिनकुचां श्रीमती रमयामास क्रीडयामास ॥३॥ ६) सापीति-कुरङ्गस्य लोचने इव लोचने यस्यास्तथाभूता सापि श्रीमत्यपि सखीनामालीनाम् अग्रगण्यया प्रधानया पण्डितया तन्नामसख्या नृत्यगी तादिविनोदं लास्यसंगीतप्रभृतिमनोरञ्जनम् अनुभवन्ती क्रमेण पञ्चाशतं यमान् युगलरूपेण समुत्पन्नान् पुत्रान् २० प्रासोष्ट जनयामास । ७) अथेति-अथानन्तरं कदाचित् मणिसौधस्य रत्ननिर्मितप्रासादस्याने विराजमानः शोभमानस्तथाभूतो वज्रबाहुमहीपतिः वज्रजङ्घस्य पिता, सुरापगाया आकाशगङ्गाया डिण्डीरखण्डमिव फेनशकलमिव. व्योमलक्ष्म्या गगनश्रिया हसितमिव, नभस्तरोराकाशमहीरुहस्य कुसूमपुञ्जमिव पुष्पसमहमिव, गगनकानने नभोऽरण्ये विहरमाणः परिभ्रमन् स्तम्बेरमः एरावणस्तमिव, कंचन कमपि शारदनीरदं शरदृतुघनाघनं न करनेवाले सजनों तथा तरुण मित्रोंके सुखको और दूसरी, वेगसे आकाशको खण्डित किया २५ था ॥२।। ४) एवमिति-इस प्रकार प्रयाण करने में अत्यन्त चतुर सेनाके साथ वनजंघ, तोरण तथा पताका समूह आदिसे अलंकृत उत्पलखेटनगर जा पहुँचे वहाँ गगनचुम्बी भवनोंपर स्थित स्त्रियोंके हाथोंसे वर्षाये गये फूल तथा लाईके उपहारसे समीपवर्ती प्रदेशको सुगन्धित करते हुए राजमहलको प्राप्त हुए। $५) श्रीमतोमिति-विशाल बद्रिके धारक वनजंघ माता-पिताके वियोगसे दुःखी तथा कठिन स्तनोंसे युक्त श्रीमतीको रमण कराने ३० लगे ॥३।। ६६ ) सापीति-सखियों में अग्रगण्य पण्डिताके साथ नृत्य-गीत आदि विनोदका अनुभव करती हुई उस मृगनयनी श्रीमतीने भी क्रमसे पचास युगल पुत्रोंको उत्पन्न किया । ७) अथेति-तदनन्तर किसी समय महाराज वजूबाहु मणिमय महलके अग्रभागपर विराजमान थे । वहाँ उन्होंने आकाशगंगाके फेनके खण्डके समान, आकाशलक्ष्मीके हास्यके समान, आकाशरूपी वृक्षके पुष्पसमूहके समान अथवा आकाश रूपी वनमें घूमते हुए ऐरावत हाथीके ३५ समान किसी शरद्ऋतुके बादलको तत्काल विलीन होता हुआ देखा । देखते ही के साथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy