SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [२१६१००६१०० ) एवं मण्डितविग्रही परिलसद्वाराङ्गनानर्तन व्यालोलन्मणिनूपुरारववरैः संपूरिते मण्डपे। नानावाद्यरवप्रकारमुखरे पृथ्वीश्वरैर्वेष्टिते __ वेद्यां तत्र निवेशितो सपदि तो मोदं दृशां तेनतुः ॥५७।। १०१) तदनु सरभसमितस्ततः प्रधावितस्य प्रतीहारजनस्य पादघट्टनजनितकुट्टिमध्वनिबन्धुरेण, वाराङ्गनाचरणरणन्मणिनूपुररवमेदुरेण, प्रचलितान्तःपुरजनमणिमेखलाकलापमनोरमकलकलकमनीयेन, तत्पुरःसरकञ्चुकीजनकलितसंमर्दनिवारणपरवचननिर्भरेण, मन्त्रविन्मुखकमलनिरर्गलनिर्गलद्गम्भीरशब्दपावनेन, विचित्रनानाविधवादिवरवविराजितेन, विविधबन्दिसंदोहपापठ्यमानविरुदप्रपञ्चकलितेन, पौरवधूकलगानमनोहरेणोत्सवकोलाहलेन मुखरितदिगन्तरे णानि तैः भूषयामास समलंचकार ॥५६॥ ६१०० ) एवमिति-एवमनेन प्रकारेण मण्डितः शोभितो विग्रहः शरीरं ययोस्तो 'शरीरं वर्म विग्रहः' इत्यमरः तो वधूवरो, परिलसत् समन्ताच्छोभमानं यद् वाराङ्गनानां वेश्यानां नर्तनं नृत्यं तेन व्यालोलन्तश्चलन्तो ये मणिनूपुरा मणिमञ्जरिकाणि तेषामारववराः श्रेष्ठशिञ्जानशब्दास्तैः संपूरिते संभृते, नानावाद्यानां नैकविधवादित्राणां रवप्रकाराः शब्दभेदास्तैर्मुखरे वाचाले, पृथ्वीश्वरै भूपतिभिः वेष्टिते परिवृते तत्र मण्डपे वेद्यां परिष्कृतभूमौ निवेशितो उपवेशितौ सन्तौ सपदि शीघ्रं दृशां १५ दृष्टीनां मोदं हर्ष तेनतुविस्तारयामासुः ॥५७॥ ६१०१ ) तदन्विति-तदनु तदनन्तरं सरभसं सवेगं यथा स्या तथा इतस्ततः प्रधावितस्य वेगेनाक्राम्यतः प्रतिहारजनस्य द्वारपालसमूहस्य पादघट्टनेन चरणाघातेन जनित: समुत्पन्नो यः कुट्टिमध्वनिस्तेन बन्धुरेण मनोहरेण, वाराङ्गनाचरणेषु वेश्याङ्घ्रिषु रणन्तः शब्दं कुर्वाणा ये मणिनूपुरास्तेषां रवेण शिजानेन मेदुरो मिलितस्तेन, प्रचलितानामन्तःपुरजनानां ये मेखला मणिकलापा रशना रत्नसमूहास्तेषां मनोरमकलकलेन सुन्दरशब्देन कमनीयः सुन्दरस्तेन, तस्यान्तःपुरजनस्य पुरःसरा २० अग्रसरा ये कञ्चुकीजनाः सौविदल्लास्तैः कलितानि कृतानि संमर्दनिवारणपराणि समूहसंपातदुरकरणतत्पराणि वचनानि तैनिर्भरस्तेन, मन्त्रविदां मन्त्रज्ञानां मुखकमलेभ्यो वदनारविन्देभ्यो निरर्गलं निष्प्रतिबन्धं यथा स्यात्तथा निर्गलन्तो निःसरन्तो ये गम्भीरशब्दास्तैः पावनः पवित्रस्तेन, विचित्राणि विस्मयकराणि नानाविधानि नकप्रकाराणि यानि वादित्राणि वाद्यानि तेषां रवेण शब्देन विराजितः शोभितस्तेन, विविधा नानाप्रकारा ये बन्दि कान्तिसे युक्त महामूल्यमणियोंके भूषणोंसे विभूषित किया था ॥५६॥ $१००) एवमिति२५ इस प्रकार जिनका शरीर सुशोभित था तथा जो सब ओर सुशोभित होनेवाले वेश्याओंके नृत्यसे चंचल मणिमय नूपुरोंकी श्रेष्ठ झंकारसे भरे, नानाप्रकारके बाजोंके विविध शब्दोंसे शब्दायमान तथा राजाओंसे घिरे हुए मण्डपमें वेदीपर बैठाये गये थे ऐसे वधू और वर शीघ्र ही दर्शकोंके नेत्रोंको हर्ष उत्पन्न करने लगे ॥५७|| $१०१) तदन्विति-तदनन्तर वेगसहित इधर-उधर दौड़ते हुए द्वारपालोंके पैरोंके आघातसे उत्पन्न मणिमय फोंके शब्दसे जो व्याप्त था, वेश्याओंके चरणोंमें रुणझुण शब्द करनेवाले मणिमय नूपुरोंके शब्दोंसे जो मिला हुआ था, चलती हुई अन्तःपुरकी स्त्रियोंकी मणिमय मेखलाओंके समूहके मनोहर कलकलसे जो सुन्दर था, उन स्त्रियोंके आगे-आगे चलनेवाले कंचुकियोंके द्वारा किये हुए भीड़को दूर करनेवाले वचनोंसे जो भरा हुआ था, मन्त्रज्ञ मनुष्योंके मुखकमलसे धारा प्रवाह निकलते हुए गम्भीर शब्दोंसे जो पवित्र था, आश्चर्यकारी नाना प्रकारके बाजोंके ३५ शब्दोंसे जो सुशोभित हो रहा था, नाना स्तुतिपाठकोंके समूह द्वारा बार-बार जोर जोरसे १. चरणरणरणन्मणि-क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy