SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ - १०५ ] द्वितीयः स्तबकः ९१ तन्मण्डपान्तरे सिद्धस्नानाम्बुपूतमस्तकं वधूवरं नवरत्नखचितचामीकरपट्टके विधाय चक्रधरः शुभे मुहूर्ते कङ्केलिपल्लववेष्टित मुखभागं कनककरकं करेण बभार । $ १०२ ) ततो न्यपाति क्षितिपेन तस्य कराम्बुजाते करकाम्बुधारा । दोघं भवन्तौ सुखजीविनो स्तामिति ब्रुवाणेव सुदूरदीर्घा ॥ ५८ ॥ १०३) जग्राह पाणी नरपालपुत्रीं कुरङ्गशावामललोलनेत्राम् । तस्याः करस्पर्शन सौख्यभारमीलद्गब्जः स हि वज्रजङ्घः ॥५९॥ १०४) श्रीमती तत्करस्पर्शात्स्वेदबिन्दूनधारयत् । चन्द्रकान्त शिलापुत्री चन्द्रांशुस्पर्शनादिव ॥ ६० ॥ § १०५ ) अपरेद्युरसो वज्रजङ्घः करदीपिकासहस्र दिवसायमाने प्रदोषे श्रीमत्यानुगम्यमानः संदोहाः स्तुतिपाठकसमूहास्तैः पापठ्यमाना अतिशयेन भृशं पठ्यमाना ये विरुदप्रपञ्चाः स्तवनसमूहास्तेषां १० प्रपञ्चेन विस्तारेण कलितस्तेन पौराणां नागरिकाणां वघ्वः स्त्रियस्तासां कलगानेन मधुरगीतेन मनोहरस्तेन उत्सवकोलाहलेन उद्धवकलकलरवेण मुखरितानि वाचालितानि दिगन्तराणि काष्ठान्तरालानि यस्मिस्तस्मिन् तन्मण्डपान्तरे पूर्वोक्तमण्डपमध्ये सिद्धस्नानेन जिनेन्द्राभिषेकजलेन पूतं पवित्रं मस्तकं शिरो यस्य तथाभूतं वधूवरं नवरत्नैरभिनवमणिभिः खचितं जटितं यत् चामीकरपट्टकं सुवर्णपीठस्तस्मिन् विधाय कृत्वा निवेश्येत्यर्थः, चक्रधरो वज्रदन्तः शुभे प्रशस्ते मुहूर्ते कङ्केलिपल्लवैरशोक किसलयैर्वेष्टितो मुखभागो यस्य तं कनककरकं सुवर्ण- १५ भृङ्गारकं करेण हस्तेन बभार दधार । १०२ ) तत इति — ततस्तदनन्तरं क्षितिपेन राज्ञा वज्रदन्तेन तस्य वज्रजङ्घस्य कराम्बुजाते करकमले भवती च भवांश्चेति भवन्तौ युवां दीर्घं दीर्घकालपर्यन्तं सुखेन जीवत इत्येवंशील सुखजीविनौ स्तां भवतामिति ब्रुवाणेव कथयन्तीव करकाम्बुधारा कलशसलिलधारा न्यपाति निपातिता । कर्मणि प्रयोगः । उत्प्रेक्षा । उपजातिछन्दः || ५८ || $१०३ जग्राहेति तस्याः श्रीमत्याः करस्पर्शनसौख्यभारेण मोलती दृगब्जे नयनकमले यस्य तथाभूतः स हि वज्रजङ्घः कुरङ्गशावस्य हरिणशिशोरि - २० वामललोले निर्मलचञ्चले नेत्रे यस्यास्तां नरपालपुत्रीं श्रीमती पाणौ हस्ते जग्राह स्वीचकार । उपजातिवृत्तम् ॥५९॥ $ १०४ ) श्रीमतीति - चन्द्रांशुस्पर्शनात् चन्द्रकिरणस्पर्शात् चन्द्रकान्त शिलापुत्रीव चन्द्रकान्तमणिनिर्मितपुत्तलिकेव तत्करस्पर्शाद् वज्रजङ्घहस्ताभिमर्शात् स्वेदबिन्दून् स्वेदकणान् अधारयत् । उपमा । अत्र स्वेद नाम सात्त्विकभावविशेषः । तथाहि ' स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः' ॥६०॥ $१०५ अपरेद्युरिति — अपरेद्युरन्यस्मिन् दिवसे असो वज्रजङ्घः करदीपिकानां ५ Jain Education International पढ़े जानेवाली विरुदावलीसे जो युक्त था, और नागरिकजनोंकी स्त्रियोंके मधुर गीतोंसे जो मनोहर था ऐसे उत्सव सम्बन्धी कोलाहल से जिसमें दिशाएँ गूँज रही थीं ऐसे उस मण्डपके बीच जिनेन्द्रदेव के अभिषेक जलसे पवित्र मस्तकोंवाले वधू और वरको नवीन रत्नोंसे जड़े हुए सुवर्णपीठपर बैठाकर चक्रवर्ती वज्रदन्तने शुभ मूहूर्त में अशोक दलसे वेष्टित मुखवाले सुवर्णमय कलशको हाथसे उठाया । $१०२ ) तत इति - तदनन्तर राजा ३० वज्रदन्तने आप दोनों दीर्घकाल तक सुखसे जीवित रहिए यह कहती हुई की तरह अत्यन्त लम्बी सुवर्ण कलशको जलधारा वज्रजंधके हाथ पर छोड़ी || ५८ ॥ ६१०३ ) जग्ग्राह - श्रीमती के हस्तस्पर्शेसम्बन्धी सुखके समूह से जिसके नेत्र निमीलित हो रहे थे ऐसे वज्रजंघने बालमृग के समान निर्मल तथा चंचल नेत्रोंवाली राजपुत्रीका पाणिग्रहण किया ॥ ५९ ॥ $१०४ ) श्रीमतीजिस प्रकार चन्द्रमा की किरणोंके स्पर्शसे चन्द्रकान्तमणिसे निर्मित पुतली जलकी बूँदोंको ३५ धारण करने लगती है उसी प्रकार श्रीमतीने वज्रजंघके हस्तस्पर्श से पसीनाके बूँदोंको धारण किया ||६० || १०५ ) अपरेद्युरिति - दूसरे दिन वह वज्रजंध, हजारों लालटेनोंके द्वारा दिन For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy