SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ८८ पुरुदेवचम्पूप्रबन्धे [२।६९८ करोति तथा चामरव्रज धिक्करोति बन्धोऽस्य युक्त इतीव बन्धं विदधाना, परिशोभितमालोत्कर्षासहमपि तत्कचनिचयं परिशोभितमालोत्कर्षेण भूषयन्ती, निर्मलसरोवरे नीलोत्पलमिव, सिताम्बुजे लोलम्बमिव, सुधाकरे कलङ्कमिव, तन्मुखे मृगमदतिलकं परिकल्पयन्ती, नासातिलकुसुमाञ्चलोदञ्चिततुषारविन्दुसुन्दरं मौक्तिकं नासाग्रभागे विदधाना, विवेकवार्तानभिज्ञस्य क्षमाधरकलित५ विद्वेषस्य सूर्यादराञ्चितं साधुचक्रं निन्दतः सततमूर्ध्वमेव पश्यत: कुचमण्डलस्य विमुक्ताहारता मद्यपायिमित्रतां करोति, तथा च अमरव्रज देवसमहं धिक्करोति निन्दति अस्य कचभरस्य बन्धो बन्धनं युक्त उचित इतीव हेतोर्बन्धं विदधाना कुर्वाणा अपराधिनो बन्धनं न्यायसिद्धमिति भावः । पक्षे अयं कचभरः सुदृङ्मौलिलालितोऽपि सुलोचनामस्तकधृतोऽपि मलिनस्वभावतया श्यामलस्वभावतया कुटिलस्वभावतया भङ्गरनिसर्गतया च सदा जडभृद्रुचि श्लेषे डलयोरभेदात् जलभृद्रुचि मेघकान्ति वहति, मधुपमैत्री भ्रमरमैत्री करोति तथा चामरव्रजं बालव्यजनसमूहं धिक्करोति तिरस्करोतीति अस्य कचभरस्य बन्धश्चूडाकरणं युक्तो योग्य इतीव हेतोर्बन्धं विदधाना, परिशोभितमालोत्कर्षासहमपि परिशोभिताः समलंकृता या मालाः स्रजस्तासामुत्कर्षस्यासहस्तं तथाभूतमपि तस्याः कचनिचयस्तं तत्केशकलापं परिशोभितमालोत्कर्षेण परिशोभितानां मालानामत्कर्षण भूषयन्ती सज्जयन्तीति विरोधः परिहारपक्षे परिशोभी समन्तात शोभमानो यस्तमालस्तापिच्छवृक्षस्तस्योत्कर्ष स्यासहमपि तत्कचनिचयं परिशोभितानां मालानां सजामुत्कर्षेण भूषयन्ती अलंकुर्वन्ती, निर्मलसरोवरे स्वच्छ१५ कासारे नीलोत्पलं नीलारविन्दमिव, सिताम्बुजे श्वेतकमले लोलम्ब भ्रमरमिव, सुधाकरे चन्द्रमसि कलङ्कमिव लाञ्छनमिव, तन्मुखे श्रीमतीवदने मृगमदतिलकं कस्तूरीस्थासकं परिकल्पयन्ती रचयन्ती, नासाघ्राणमेव तिलकुसुमं क्षुरप्रपुष्पं तस्याञ्चले उदञ्चितो यस्तुषारबिन्दुहिमकणस्तद्वत् सुन्दरं मौक्तिक मुक्ताफलं नासाग्रभागे घ्राणाग्रभागे विदधाना कुर्वाणा, विवेकवार्तायां सदसज्ज्ञानच यामनभिज्ञमपरिचितं तस्य, क्षमाधरैः क्षान्ति धारकैः सह कलितो विद्वेषो वैरं येन तस्य, सूर्यादराञ्चितं सूरिषु आचार्येषु आदरः सूर्यादरस्तेनाञ्चितं शोभितं २० साधुचक्रं साधूनां यतीनां चक्रं समूहं निन्दतः परिवदतः सततं सदा ऊर्ध्वमेव पश्यतो गर्वेणोन्नतस्येत्यर्थः, कुन मण्डलस्य स्तनमण्डलस्य विमुक्ताहारता मुक्तस्त्यक्त आहारो येन तन्मुक्ताहारं, न मुक्ताहारं विमुक्ताहारं गृहीताहारं तस्य भावो विमुक्ताहारता आहारग्राहिता न युक्ता नोचिता इतीत्थं मत्वा किल तत्र कुचमण्डले करता है, मधुपमैत्री-मद्यपायी लोगोंके साथ मित्रता करता है तथा अमरव्रज-देवसमूहकी निन्दा करता है इसलिए इस विपरीत प्रवृत्ति करनेवालेका बन्धन ही उचित है। ( पक्षमें यह केशोंका समूह सुदृग्मौलिलालित-सुलोचना स्त्रियोंके द्वारा अपने मस्तकपर धारण किये जानेपर भी स्वभावसे काले तथा धुंघराले होनेसे जलभृद्रचि-मेघ जैसी कान्तिको धारण करता है, मधुपमैत्री-श्यामरंगकी अपेक्षा भ्रमरोंके साथ मित्रता करता है तथा सुकोमल और सूक्ष्मताकी अपेक्षा चामर व्रज-चमरोंके समूहका तिरस्कार करता है इसलिए ऐसे सुन्दर केशभारको सर्वप्रथम बाँधकर सजाना योग्य है यह विचार कर ही मानो उसने श्रीमतीके केशसमूहको बाँधा था)। यद्यपि उसका वह केशसमूह परिशोभितमालोकर्पासह-शोभायमान मालाओंके उत्कर्षको सहन करनेवाला नहीं था तो भी लक्ष्मीमतिने उसे परिशोभितमालाओंके उत्कर्षसे विभूषित किया था ( पक्षमें उसका वह केशसमूह परिशोभितमालोत्कर्षासह-अत्यन्त शोभायमान तमालवृक्षके उत्कर्षको सहन करनेवाला नहीं था अर्थात् तमालवृक्षसे भी कहीं अधिक श्यामवर्ण था फिर भी वह उसे परिशोभितमालोत्कर्ष, सब ओरसे सुशोभित होनेवाली पुष्पमालाओंके उत्कर्षसे विभूषित किया था)। लक्ष्मीमति ने श्रीमतीके मुखपर कस्तूरीका तिलक लगाया था जो ऐसा जान पड़ता था मानो स्वच्छ सरोवरमें नीलकमल ही हो, सफेद कमलपर भ्रमर ही बैठा हो, अथवा चन्द्रमामें कालाकाला कलंक ही हो । नाकके अग्रभागमें मोती पहनाया था जो ऐसा जान पड़ता था मानो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy