SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ - ९८] द्वितीयः स्तबकः आननोल्लासकं जनतोल्लासकं च । यच्च मणोद्धं, रमणोद्धं, नरमणोद्धं, किनरमणोद्धम् । अत्युउज्वलं, महास्थपतेर्मत्युज्ज्वलं समत्युज्ज्वलं, वसुमत्युज्ज्वलं च ॥ $ ९६ ) महापूतख्याते जिनभवनवर्ये नरपति __ महापूजां कृत्वा विमलशुभलग्ने शुभदिने । सुतायाः स्वस्रोयस्य च विधिवदानन्तभरितः शुभस्नानं चक्रे मणिगणलसन्मण्डपवरे ॥५४॥ $ ९७ ) ततो दिव्याम्बरधरं तद्वधूवरमादरात् । प्रसाधनगृहे रम्ये प्राङ्मुखे विनिवेशितम् ।।५५।। ६९८) तदा लक्ष्मोमतिनिजसुतायाः श्रीमत्या नेपथ्यकल्पनाय प्रवृत्ता कचभरोऽयं सुदृग्मौलिलालितोऽपि मलिनस्वभावतया कुटिलस्वभावतया च सदा जडभृद्रुचि वहति, मधुपमैत्री १० रत्नशोभाञ्चितं रत्नानां मणीनां शोभया अञ्चितं सहितम, चिरत्नशोभाञ्चितं चिरत्ना प्राचीना या शोभा तया अञ्चितम् आनतोल्लासकं आनतानां नम्राणामुल्लासकं हर्षदायकं, जनतोल्लासकं च जनताया जनसमूहस्योल्लासकं च । यच्च मण्डपं मणोद्धं मणिभी रत्नरिद्धं दीप्तं, रमणोद्धं रमणीभिः स्त्रीभिरिद्धं दीप्तं, नरमणीद्धं नरमणयो नरश्रेष्ठांस्तैरिद्धं दीप्तं, किंनरमणोद्धं किंनरश्रेष्ठरिद्धं शोभितम् । अत्युज्ज्वलमतिशयेन निर्मलम्, महास्थपतेः प्रधानतक्षकस्य मत्युज्ज्वलं मतिरिवोज्ज्वलं, सुमत्युज्ज्वलं सुष्ठु मतयो येषां ते सुमतयः सुधियस्तैरुज्ज्वलं, वसुम- १५ त्युज्ज्वलं च वसुमत्या भूम्या उज्ज्वलं च । ९६ ) महापूतेति--आनन्देनाभोष्टवरप्राप्ति अनिताह्लादेन भरितो युक्तो नरपतिर्वज्रदन्तोः महापूतख्याते महापूतनाम्ना प्रसिद्ध जिनभवनवर्ये जिनभवनोत्तमे महापूजां बृहती पूजां कृत्वा विमलशुभलग्ने निर्दोषोत्तमलग्ने शुभदिने श्रेयस्करदिवसे मणिगण रत्तसमूहैर्लसन् शोभमानो यो मण्डपवरो मण्डपोत्तमस्तस्मिन् विधिवत् यथाविधि सुतायाः श्रीमत्याः स्वस्रोयस्य वज्रजङ्घस्य च शुभस्नानं मङ्गलस्नानं चक्रे विदधे। शिखरिणीच्छन्दः ॥५४॥ $ ९७ ) तत इति-ततश्च मङ्गलस्नानानन्तरं च दिव्याम्बरधरं दिव्य- २० वस्त्रधारकं तत् प्रसिद्धं पूर्वोक्तमित्यर्थः वधूश्च वरश्चानयोः समाहारो वधूवरम् आदरात् प्राङ्मुखे पूर्वाभिमुखे रम्ये रमणीये प्रसाधनगृहेऽलंकारधारणगृहे विनिवेशितम् स्थापितम् ॥५५॥ ९८ ) तदेति-तदा तस्मिन्काले लक्ष्मीमतिः, निजसुतायाः स्वपुत्र्याः श्रीमत्याः नेपथ्यकल्पनाय प्रसाधनविरचनाय प्रवृत्ता तत्परा सती, अयं कचभरः केशसमहः सुदङमौलिलालितोऽपि सम्यग्दृष्टिमस्तकलालितोऽपि मलिनस्वभावतया दुष्टस्वभावतया। कुटिलस्वभावतया च वक्रनिसर्गतया च सदा सततं जडभृत्सु मूर्खजनपालकेषु रुचि प्रीति वहति दधाति, मधुपमैत्री २५ नम्र मनुष्यों के लिए आनन्ददायक था, जनसमूहके हर्षको बढ़ानेवाला था, तथा जो मण्डप मणियोंसे जगमगा रहा था, श्रेष्ठ मनुष्योंसे शोभायमान था, उच्चकोटिके गवैयोंसे युक्त था, अत्यन्त स्वच्छ था, प्रधान स्थपतिकी बुद्धिके समान उज्ज्वल था, सुधीजनोंसे सुशोभित था और भूमिसे उज्ज्वल था। $ ९६ ) महापूतेति--आनन्दसे भरे हुए राजा वज्रदन्तने महापूत नामसे प्रसिद्ध श्रेष्ठ जिनमन्दिर में महापूजा करके निर्दोष शुभलग्नसे युक्त ३० शुभ दिनमें मणिसमूहसे शोभायमान श्रेष्ठ मण्डपमें विधिपूर्वक पुत्री-श्रीमती और भानेजवनजंघका मंगल स्नान किया ॥५४॥ ९७ ) तत इति-स्नानके अनन्तर दिव्यवस्त्रोंको धारण करनेवाले पूर्वोक्त वधू-वरको आदरपूर्वक पूर्वाभिमुख सुन्दर प्रसाधन गृह में बैठाया गया ।।५५।। ६९८ ) तदेति-उस समय अपनी पुत्री श्रीमतीकी वेषरचनाके लिए प्रवृत्त हुई लक्ष्मीमतिने यह विचारकर ही मानो सबसे पहले उसके केशोंका जूटा बाँधा था कि यह ३५ केशसमूह सुदृग्मौलिलालित-सम्यग्दृष्टि जीवोंके द्वारा मस्तकसे सम्मानित होनेपर भी अपने मलिन और कुटिल स्वभावके कारण सदा जडभृद्रचि-मूर्खराजोंमें प्रीतिको धारण Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy