SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ५ ८६ पुरुदेव चम्पूप्रबन्धे ६९३ ) महास्थपतिरातेने मङ्गलं मणिमण्डपम् । मत्संपदं विलोक्येव क्वापि लोनं त्रिविष्टपम् ॥५३॥ $ ९४ ) सुमनोवृन्दवासिततया, निर्जरमनोहर्ष कतया, सहस्रनेत्रानन्दसंदायकतया, सदाखण्डलसद्वनिताजनमनोरमतया च त्रिविष्टपमिदं मण्डपं च तुल्यम् । किंतु तत्सर्वमनोज्ञम् इदं त्रिदशजनमनोज्ञं, तत्सौधालयख्यातम् इदं सुरालयख्यातं तदिति न दृष्टान्तमर्हति । ९५ ) यत्किल पुरविराजितं, गोपुरविराजितं, रत्नशोभाञ्जितं चिरत्नशोभाञ्चितम् [ २९९३ नैकधा प्रार्थितवति सति तत्प्रार्थनामङ्गोकुर्वाणः स्वीकुर्वाणो वसुधारमणो वज्रदन्तः तदानीमेव तत्क्षणमेव विवाहमण्डपारम्भाय महास्थपति प्रधानतक्षकम् आदिदेश आज्ञातवान् । १९३ ) महास्थपतिरिति — महास्थपतिः स्थपतिरत्नं प्रधानतक्षक इत्यर्थः, मङ्गलं मङ्गलकरं तत् मणिमण्डपं रत्नमण्डपम् आतेने रचयामास यत्संपदं १० यत्संपत्ति विलोक्येव दृष्ट्वेव त्रिविष्टपं स्वर्गः क्वापि लीनम् तिरोहितम् । उत्प्रेक्षा ॥ ५३ ॥ ई९४ ) सुमनोवृन्देति — त्रिविष्टपं स्वर्गः इदं मण्डपं च तुल्यं सदृशम् । केन तुल्यमिति चेदुच्यते - सुमनोवृन्दवासितया-त्रिविष्टपपक्षे सुमनसां देवानां वृन्देन समूहेन वासिततया कृतनिवासतया मण्डपपक्षे सुमनसां विदुषां वृन्देन समूहेन वासिततया, निर्जरमनोहर्षकतया निर्जरा देवास्तेषां मनोहर्षकतया पक्षे निर्जरास्तरुणास्तेषां मनोहर्षकतया, सहस्रनेत्रानन्दसं दायकतया - सहस्रनेत्र इन्द्रस्तस्यानन्दस्य हर्षस्य संदायकतया पक्षे सहस्रस्य नेतॄणां नायकाना१५ मानन्दस्य संदायकतया, सदाखण्डलसनिताजनमनोरमतया च सदा सर्वदा आखण्डलस्य सहस्राक्षस्य सद्रनिताजनाः प्रशस्ताङ्गनाजनास्तेषां मनोरमतया पक्षे सदा सर्वदा अखण्डं यथा स्यात्तथा लसन्तः शोभमाना ये वनिताजनाः स्त्रीजनास्तेषां मनोरमतया च । इत्थं तयोस्तुल्यत्वं प्रदर्श्य व्यतिरेकं निरूपयति किंतु तत् मण्डपं सर्वजनमनोज्ञं निखिलजनमनोहरम् इदं त्रिविष्टपं त्रिदशजनमनोज्ञं त्रिगुणिता दश त्रिदशास्ते च ते जनास्त्रिदशजनाः त्रिंशज्जनास्तेषां मनोज्ञं पक्षे त्रिदशा देवास्तेषां मनोज्ञम्, तत् मण्डपं सौधालयख्यातं सुधाया अयं सौधः २० अमृतसंबन्धी, सौधश्चासावालयश्चेति सौधालयस्तेन ख्यातं पीयूषागारत्वेन प्रसिद्धं, इदं त्रिविष्टपं सुरालयख्यातं सुराया मदिराया आलयो गृहं तेन ख्यातं प्रसिद्धं पक्षे सुराणां देवानामालयो धाम तेन ख्यातम्, इतीत्थं तत् त्रिविष्टपं न दृष्टान्तम् अर्हति मण्डपस्य सादृश्यं प्राप्तुं योग्यमस्ति । श्लेषव्यतिरेकी । ९५ ) यस्किलेतियत् किल मण्डपं पुरविराजितं पुरे नगरे विराजितं शोभितं, गोपुरविराजितं गोपुरैः प्रधानद्वारैविराजितं, उनकी प्रार्थनाको स्वीकृत करते हुए चक्रवर्ती वज्रदन्तने उसी समय विवाह मण्डप बनानेके २५ लिए प्रधान स्थपतिको आदेश दिया । ६९३ ) महास्थपतिरिति -- प्रधान स्थपतिने मंगलमय वह रत्नमय मण्डप बनाया कि जिसकी सम्पदाको देखकर ही मानो स्वर्ग कहीं जा छिपा था ।। ५३ ।। ९४ ) सुमनोवृन्देति - स्वर्ग और मण्डप दोनों ही तुल्य थे क्योंकि जिस प्रकार स्वर्ग सुमनोवृन्दवासित है - देवोंके समूह से वासित है उसी प्रकार मण्डप भी सुमनोवृन्दवासित था - विद्वानों के समूह से वासित था । जिस प्रकार स्वर्ग सहस्रानन्दसंदायक है - इन्द्रको ३० आनन्द देनेवाला है उसी प्रकार मण्डप भी सहस्रानन्द संदायक - हजारों नेताओं को आनन्द देनेवाला था और जिस प्रकार स्वर्ग सदाखण्डलसद्व निताजनमनोरम है -सर्वदा इन्द्रकी समीचीन स्त्रियोंसे मनोरम है उसी प्रकार मण्डप भी सदाखण्डलसद्वनिताजनमनोरमसदा अखण्ड रूपसे शोभायमान स्त्रियोंसे मनोरम था । किन्तु वह मण्डप सब लोगों के लिए मनोज्ञ था और स्वर्ग मात्र तीस लोगोंको मनोज्ञ था ( पक्ष में देवोंको मनोज्ञ था । वह ३५ मण्डप सौधालयख्यात - अमृतगृह के नामसे प्रसिद्ध था और स्वर्ग सुरालय ख्यात - मदिरालयके नामसे विख्यात था ( पक्ष में देवधाम से विख्यात था ) इसलिए स्वर्ग मण्डपका दृष्टान्त बनने के योग्य नहीं है । ६९५ ) यत्किलेति - जो मण्डप नगर में सुशोभित था, बड़ेबड़े दरवाजोंसे सुशोभित था, रत्नोंकी शोभासे सहित था, प्राचीन सजावट से विभूषित था, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy