SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ -९२ ] द्वितीयः स्तबकः $८९ ) चक्रधरोऽपि षडङ्गबलतरङ्गितसविधप्रदेशः समासाद्यार्घपथं, समागतं भगिनीपति वज्रबाहुँ, भगिनी वसुंधरां, भागिनेयं वज्रजङ्घ च विलोक्यातिमात्रप्रीतः सदनमानीय सत्कृत्य च, कदाचिदतिसंतोषवशादिमां गिरमुदाजहार । $ ९० ) उदारपुत्रोऽपि भवान्गृहं मे यतः समागादनुदारपुत्रः । ततो नृप ! प्रीतिनटी तनोति लास्यं मनोरङ्गतले मदीये ॥५१॥ ६९१ ) ममालये यदिष्टं ते महीरमण वर्तते । तद्गृहाण मयि प्रोतिर्यदि तेऽस्त्यनियन्त्रणा ॥५२॥ $ ९२ ) इति वज्रदन्तचक्रधरेणोक्ते वज्रबाहुनृपे 'देव ! तव प्रसादात् सर्वं ममास्त्येव किंतु कन्यारत्नं वनजङ्घाय प्रतिपादनीयम्' इति बहुधा प्रार्थितवति, तत्प्रार्थनामङ्गीकुर्वाणो वसुधारमणस्तदानीमेव विवाहमण्डपारम्भाय महास्थपतिमादिदेश । पुष्पिताम्रवनमिव, निर्जरपरिषद् देवसमितिः नन्दीश्वरद्वीपमिव द्वापञ्चाशज्जिनालयविराजिताष्टमद्वीपमिव निर्वर्ण्य पृष्ट्वा प्रीतेः प्रसन्नतायाः परां काष्ठां चरमावधिम् आटिटीके प्राप। $ ८९ ) चक्रधरोऽपीति-चक्रधरो वज्रदन्तो चक्रवर्त्यपि षडङ्गबलेन षडङ्गसैन्येन तरङ्गितः कल्लोलितः सविधप्रदेशो येन तथाविधः सन् अर्धपथं मार्गाध समासाद्य, समागतं समायातं भगिनीपतिमावृत्तं वज्रबाहुम् उत्पलखेटनगरीनरेन्द्रम्, भगिनीं स्वसारं वसुन्धरां, भगिन्या अपत्यं पुमान् भागिनेयस्तं भगिनीजं वज्रजङ्घ च विलोक्य दृष्ट्वा अतिमात्रप्रीतः प्रीततरः १५ सदनं भवनम् आनीय सत्कृत्य च कदाचित् अतिसंतोषवशादिमां वक्ष्यमाणां गिरं वाणीम् उदाजहार कथयामास । ६ ९० ) उदारेति-उदारो महान् पुत्रो यस्य तथाभूतोऽपि अनुदारः पुत्रो यस्य तथाभूतो उदारपुत्ररहित इति विरोधः परिहारपक्षे दाराश्च पुत्रश्चेति दारपुत्रा अनुगता दारपुत्राः स्त्रीसुता यमित्यनुदारपुत्रः, भवान् यतः कारणात् मे गृहं समागतः प्राप्तः ततस्तस्मात् कारणात् हे नृप ! हे राजन् ! मदोये मामके मन एव रङ्गतलं रङ्गभूमिस्तस्मिन् प्रीतिरेव नटी लासिका प्रोतिनटी लास्यं नृत्यं तनोति विस्तारयति । रूपकविरोधाभासो। २० उपजातिछन्दः ॥५१॥ $ ९१ ) ममालय इति-हे महीरमण ! हे राजन् ! यदि ते मयि अनियन्त्रणा निर्बन्धरहिता प्रीतिः अस्ति तर्हि मम वज्रदन्तस्य आलये गृहे ते तव इष्टं प्रियं वर्तते तद् गृहाण स्वीकुरु ॥५२॥ ६ ९२ ) इतीति-इतीत्थं वज्रदन्तचक्रधरेण उत्तेऽभिहिते बज्रबाहुनृपे 'हे देव ! हे राजेन्द्र ! तव भवतः प्रसादात् सर्वं वस्तु ममास्त्येव किंतु कन्यैव रत्नं कन्यारत्नं वज्रजङ्घाय प्रतिपादनीयं दातव्यम्' इति बहुधाकी परम सीमाको प्राप्त हुई। $८९) चक्रधरोऽपीति-इधर चक्रवर्ती वज्रदन्त भी षडंग- २५ सेनाके द्वारा समीपवर्ती प्रदेशको तरंगित करते हुए अर्धमार्गमें जा पहुंचे और आये हुए बहनोई वज्रबाहुको, बहन वसुन्धराको और भानेज वज्रजंघको देखकर अत्यन्त प्रसन्न हुए। वे उन्हें घर लाये तथा उनका सत्कार कर किसी समय अत्यन्त सन्तोषके वश निम्नलिखित वचन बोले । ६९०) उदारेति-हे राजन् ! जो उदारपुत्र होकर भी अनुदार पुत्र है ( पक्ष में स्त्री और पुत्रसे सहित है) ऐसे आप चूँकि हमारे घर आये हुए हैं इसलिए मेरे ३० मनरूपी रंगभूमिमें प्रीतिरूपी नटी नृत्य कर रही है-मुझे हार्दिक प्रसन्नता हो रही है ।।५।। $ ९१ ) ममालय इति-हे राजन् ! यदि आपकी मुझमें रुकावट रहित प्रीति है तो मेरे घर में जो वस्तु आपको इष्ट हो उसे ग्रहण कीजिए ॥५२॥ ६९२) इतीति-इस प्रकार वज्रदन्त चक्रवर्तीके द्वारा कहे हुए वज्रबाहु राजाने जब 'हे देव ! आपके प्रसादसे मेरे सब कुछ है ही किन्तु वज्रजंघके लिए कन्यारत्न दिया जावे' इस प्रकार अनेक बार प्रार्थना की तब ३५ १. समासाध्य क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy