SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ -८५ ] द्वितीयः स्तबकः ६८५ ) सा किल तरुणोमणिर्भवदीयवियोगहुतवहतान्ता कान्ता किंचिदप्यन्धो न पश्यतीति जले विषबुद्धि करोति, मदने मारमति तनुते, मन्दानिलेऽप्याशुगमनीषां वहति, मृदुलनलिनेषु विषजातधियं विधत्ते, मलयजरसे शुचिमतिं कुरुते, शीतकरं सागरजातं तनुते, परिवादध्वनि न शृणोति, अलंकाराभियोगः शत्रोरस्त्विति जल्पति, कुसुमकुलं परिशोभितरुजं जानाति, लीलामराले हंसबुद्धिमादधाति, उपवनमयूरेषु शिखिमतिमारचयति, क्रीडाशुके पतङ्गमनोषां ५ विशेषयति । लयसहितत्वेन मधुरा मनोहारिणी, स्मितकुसुमं मन्दहसितपुष्पं कलानिधिमदहरं चन्द्रदर्पहरं, जङ्गायुगं प्रसृतायुगलं कुसुमचापतूणीरसंकाशं कामेषुधिसदृशं, भुजलता बाहुवल्ली युगायता युगवद्दीर्घा, तनुसंपत् शरीरसंपत्तिः लतान्तसुकुमारा पुष्पवत्सुकोमला । शृङ्खलायमकः । ६८५ ) सा किलेति-तरुणीषु मणिरिति तरुणीमणिः युवतिश्रेष्ठा, भवदीयवियोगो भवदीयविरह एव हतबहो वह्निस्तेन तान्ता क्लान्ता, कान्ता मनोहारिणी सा १० श्रीमती, अन्धो जनः किंचिदपि न पश्यतीति हेतोः जले सलिले विषबुद्धि गरलबुद्धि पक्षे जलबुद्धि करोति विदधाति 'विषं तु गरले जले' इति विश्वलोचनः, मदने स्मरे मारमति मृत्युबुद्धि पक्षे स्मरबुद्धि तनुते विस्तारयति 'अक्षिभागेऽप्यथो मारो विध्ने मृत्यौ स्मरे वृषे' इति विश्वलोचनः । मन्दानिलेऽपि मन्दपवनेऽपि आशु शीघ्र गच्छतीति आशुगः शीघ्रगामी तस्य मनीषां बुद्धि पक्षे आशुगस्य बाणस्य मनीषां वहति दधाति 'आशुगो बाणवातयोः' इति विश्वलोचनः । मृदुलनलिनेषु कोमलकमलेषु विषाज्जातं विषजातं गरलोत्पन्नं तस्य धियं बुद्धिं १५ पक्षे विषात् जलात् जातं कमलं तस्य धियं विधत्ते कुरुते । मलयजरसे चन्दनरसे शुचिमति अग्निमतिं ग्रोष्मऋतुबुद्धि वा शीतलेऽपि दाहकबुद्धिमित्यर्थः कुरुते पक्षे शुचिरिति मतिः शुचिमतिः पवित्रबुद्धि 'शुचिर्णीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु ॥' इति मेदिनी। शीतकरं चन्द्रं सागरजातं सा इति पृथक्पदं श्रीमत्या विशेषणं गरजातं विषोत्पन्नं तनुते विस्तारयति पक्षे सागरात् समुद्राज्जातम् । परिवादध्वनि वीणाशब्दं परिवादध्वनि निन्दाशब्दमिव मत्वा न शृणोति । अलंकाराभियोगो भूषणसंबन्धः २० शत्रोररातेरस्त्विति जल्पति कथयति पक्षे अलमत्यन्तं काराभियोगो वन्दीगृहसंबन्धः शत्रोरस्तु इति जल्पति । कुसुमकुलं परिशोभिता रुजा रोगो यस्मात तथाभूतं जानाति पक्षे परिशोभिनश्च ते तरवश्चेति परिशोभितरवः शोभमानवृक्षास्तेभ्यो जायते स्मेति परिशोभितरुजम् । लीलामराले क्रीडाहंसे हंसबुद्धि सूर्यबुद्धि पक्षे मरालबुद्धिम् होनेके कारण मधुर है, मन्दमुसकानरूपी पुष्प चन्द्रमाके गर्वको हरनेवाला है, जंघाओंकी जोड़ी कामदेवके तरकशके समान है, भुजाओंका युगल युगके समान लम्बा है और शरीर. २५ रूपी सम्पत्ति फूलके समान सुकुमार है। $८५)सा किलेति-आपके वियोगरूपी अग्निसे झुलसी हुई वह युवतिश्रेष्ठा श्रीमती अन्धा मनुष्य कुछ भी नहीं देखता है यह सिद्ध करती हुई ही मानो जलमें विषबुद्धि (पक्ष में जलबुद्धि) करती है। काममें मारमति-हिंसकबुद्धि ( पक्ष में काम-बुद्धि) विस्तृत करती है। मन्दवायुमें भी आशुगमनीषा-शीघ्र चलनेवाली इस प्रकारको बुद्धि (पक्षमें बाणबुद्धि) धारण करती है। कोमल कमलों में विषजात- ३० नारलसे उत्पन्न है ऐसी बुद्धि करती है (पक्ष में जलसे उत्पन्न है ऐसी बुद्धि करती है ) चन्दनरस में शुचि-अग्नि अथवा ग्रीष्मऋतुकी बुद्धि ( पक्ष में पवित्र इस बुद्धि) को करती है। वह चन्द्रमाको गरजात-विषसे उत्पन्न ( पक्षमें समुद्रसे उत्पन्न ) जानती है। परिवाद-वीणाके शब्दको परिवाद-निन्दाका शब्द समझकर ही मानो नहीं सुनती है। अलंकाराभियोगआभूषणोंका सम्बन्ध ( पक्ष में अत्यधिक बन्दीगृहका सम्बन्ध शत्रुको हो ऐसा कहती है) ३५ फूलोंके समूहको परिशोभितरुज-रोग बढ़ानेवाला ( पक्षमें शोभायमान वृक्षोंसे उत्पन्न ) जानती है। क्रीड़ाहंसमें हंस बुद्धि-सूर्य बुद्धि (पक्षमें हंस पक्षीकी बुद्धि ) धारण करती है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy