SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [२।६८१$ ८१ ) कुटिलभ्रूयुगं तस्या धनुश्चेद्रमणोमणेः । न तिष्ठेत तदा कन्या मुखभागे मनोहरे ।।४७।। ६ ८२ ) आहोस्विद्युक्तमेवेदं सा कन्यापि ग्रहोज्ज्वला । तुलां त्यजति लोलाक्षी कुसुमेषुपताकिका ॥४८॥ $ ८३ ) रोमराजिर्हरिनिभा तालहृद्यं स्तनद्वयम् । तनुकान्तिश्च तन्वङ्गया हरितालमनोहरा ॥४९।। ६.८४ ) तस्याः किल कुम्भीन्द्रकुम्भसंनिभः कुचकुम्भबिम्बो, बिम्बसहोदरोऽधरो, धरतुलितं नितम्बवलयं, वलयाञ्चितं करकिसलयं, सलयमधुरा गानकला, कलानिधिमदहरं स्मितकुसुमं, कुसुमचापतूणीरसकाशं जङ्घायुगं, युगायता भुजलता, लतान्तसुकुमारा तनुसंपदिति । १० च, तडित्सवर्णा विद्युदामा तरले आयते अक्षिणी नयने यस्यास्तथाभूता सा श्रीमती अस्ति । उडूनां नक्षत्राणां राजा उडुराजश्चन्द्रः न विद्यन्ते भोगा यस्य नभोगस्तस्य भावस्तां भोगराहित्यं पक्षे नभसि विहायसि गच्छतोति नभोगस्तस्य भावस्तां त्यक्तूमिव यस्या मुखं यन्मखं यद्वक्त्रमेव जातः, समुत्पन्नः। श्लेषोत्प्रेक्षा। उपजातिवृत्तम । ६८१) कुटिलेति-तस्याः पूर्वोक्ताया रमणीमणेर्वनितारत्नस्य मनोहरे सुन्दरे मुखभागे वक्त्रप्रदेशे ललाट इत्यर्थः , कुटिलभ्रूयुगं वक्रभृकुटियुगलं धनुः कोदण्डः पक्षे ज्योतिषशास्त्रे प्रसिद्धा धनुराशिः चेदस्ति तहि सा १५ कन्याल्पवयस्का न तिष्ठेत पक्षे कन्याराशिः न तिष्ठेत तरुण्या एव मुखे भ्रूयुगं कुटिलं भवति न तु बालाया इत्यर्थः । श्लेषः ॥४७॥ ८२ ) आहोस्विदिति-आहोस्वित् अथवा इदं युक्तमेवोचितमेव यत् ग्रहवत् सूर्यादिवत् उज्ज्वला देदीप्यमाना, लोले अक्षिणी यस्यास्तथाभूता चपललोचना कुसुमेषोः कामस्य पताकिला वैजयन्ती सा श्रीमती कन्यापि कन्याराशिरपि पक्षे बालरूपापि तुलां तुलाराशिं पक्षे उपमां त्यजति । श्लेषः ॥४८॥ ८३ ) रोमेति-तन्वनयाः कृशाङ्गयाः रोमराजिः लोमलेखा हरिनिभा सर्पसदृशी 'हरिगोविन्द२० वारोन्द्रचन्द्रवातेन्द्रभानुषु । यमाहिकपिभेकाश्वशुकेऽशोकान्तरे त्विषि' इति विश्वलोचनः । स्तनद्वयं कुचयुगलं तालहृद्यं तालफलमिव सुन्दरं, तनुकान्तिश्च देहदीप्तिश्च हरितालमनोहरा हरितालवन्मनोहरा पीतेत्यर्थः ॥४९॥ $ ८४ ) तस्या इति-तस्याः श्रीमत्याः किल कुचकुम्भबिम्बः स्तनकलशमण्डलं कुम्भीन्द्रकुम्भसंनिभः गजराजगण्डस्थलसदशः अधरो दशनच्छदः बिम्बसहोदरो रुचकसदृशः रक्तवर्ण इत्यर्थः, नितम्बवलयं नितम्बमण्डलं धरतुलितं पर्वतोपमितं, करकिसलयं पाणिपल्लवः वलयाञ्चितं कटकशोभितम्, गानकला गीतवैदग्धी सलयमधुरा २५ से युक्त है, श्रीमती उसका नाम है। चन्द्रमा नभोगता-भोगोंके अभाव ( पक्ष में आकाश गामित्व) को छोड़नेके लिए ही मानो जिसका मुख हो गया है अर्थात् वह चन्द्रमुखी है ॥४६॥ ६८१ कुटिलेति-स्त्रियोंमें रत्नस्वरूप उस श्रीमतीके मनोहर मुखभाग-ललाटपर कुटिल भौंहोंका युगल यदि धनुष है (पक्षमें धनुष राशि है) तो वह कन्या नहीं रह सकती अल्पवयस्का नहीं हो सकती अर्थात् तरुणी है ( पक्ष में कन्याराशि नहीं हो सकती क्योंकि ३० ज्योतिष में धनुष और कन्या राशि पृथक्-पृथक् हैं)॥४७॥ ६८२ ) आहोस्विदिति-अथवा यह उचित ही है कि ग्रहके समान देदीप्यमान, चंचल नेत्रोंवाली तथा कामदेवकी पताका स्वरूप वह श्रीमती कन्या-अल्पवयस्का (पक्ष में कन्याराशि) होकर भी तुला-उपमा (पक्षमें तुलाराशि) को छोड़ती है ॥४८|| $८३) रोमराजीति- कृश शरीरवाली उस श्रीमतीकी रोमपंक्ति हरि -सर्पके समान है, दोनों स्तन तालके समान सुन्दर हैं और शरीरकी कान्ति हरितालके समान मनोहर है-पीतवर्ण है॥४॥ ८४ ) तस्या इति-उस श्रीमतीके स्तनकलशका मण्डल गजराजके गण्डस्थलके समान है, अधरोष्ठ रुचक फलके समान है, नितम्बमण्डल पर्वतके समान है, हस्तपल्लव कटकसे सुशोभित है, उसकी गानकला लयसे सहित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy