SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ -८० ] द्वितीयः स्तबकः स्वान्तायाः कान्तायाः पादयोः पतन् कर्णोत्पलेन ताडयमानोऽहं प्रदर्शितः। इतश्च तरुणकिसलयमनोरमचरणकलितलाक्षामुद्रया मदुरःस्थले विरचितं लाञ्छनं न प्रकटितम् । इह च कान्ताकपोलफलकयोविचित्रपत्राणि विलिखन्नहं न प्रकाशितः। इदं स्वयंप्रभादेव्यैव विलिखितं स्यादथवास्मक्रीडासाक्षीभूतया रतिदेव्या, यद्वा तद्वृत्तान्तं सर्वमनुभूतवत्या स्वर्गश्रियेति वितर्कयन् वज्रजङ्घः क्षणं पर्याकुलो मूर्छामुपजगाम ।। ६७८ ) परिवारजनैः कृतोपचारस्तरुणस्तत्र चिरेण लब्धसंज्ञः । कलशस्तनि ! केन चित्रमेतल्लिखितं स्यादिति मामपृच्छदेषः ।।४५।। ७९ ) एवं पृष्टाहमिदमवोचम् । $ ८० ) त्वन्मातुलान्यास्तनया तव स्त्री तडित्सवर्णा तरलायताक्षी। सा श्रीमती यन्मुखमेव जातो नभोगतां त्यक्तुमिवोडुराजः ॥४६।। विस्तरेण लिखितं दर्शितम् । अत्र किल चित्रमण्डपे प्रणयकोपेन कृत्रिमकोपेन कलितं युक्तं स्वान्तं चित्तं यस्यास्तस्याः कान्तायाः स्वयंप्रभायाः पादयोः पतन कर्णोत्पलेन श्रवणावतंसेन ताड्यमानोऽहं प्रदर्शितः प्रकाशितः । इतश्च तरुणकिसलयवत् बालपल्लववत् मनोरमी मनोहरौ यो चरणो तयोः कलिता धृता या लाक्षामुद्रा जतुरसमद्रा तया मदुरःस्थले मदीयवक्षःस्थले विरचितं कृतं लाञ्छनं चिह्न न प्रकटितं न दर्शितम् । इह च कान्ताकपोलफलकयोः वल्लभागल्लपट्टकयोः विचित्रपत्राणि नानापत्राणि विलिखन् केशरकस्तूर्यादिद्रवेण रचयन् अहं १५ ललिताङ्गो न प्रकाशितः । इदं चित्रं स्वयंप्रभदेव्यैव विलिखितं रचितं स्यात् अथवा आवयोः क्रीडायां साक्षीभूततया रतिदेव्या. यद्वा सर्व निखिलं तदवत्तान्तं तत्समाचारम अनभतवत्या स्वर्गश्रिया त्रिदिवलक्षम्या विलिखितं यन विचारयन वज्रजङ्गः क्षणं पर्याकलो व्यग्रः सन ममि उपजगाम प्राप मच्छितोऽभवदिति भावः। ६ ७८) परिवारैति-तत्र चित्रशालायां परिवारजनैः कुटुम्बिजनैः कृतोपचारो विहितशिशिरोपचारः चिरेण लब्धा प्राप्ता संज्ञा चेतना येन तथाभूत एष तरुणो युवा वज्रजङ्घः हे कलशस्तनि ! कलशाविव स्तनौ २० यस्यास्तत्संबुद्धौ हे घटकुचे ! एतत् चित्रं केन लिखितं स्यात् इति माम् अपृच्छत् ॥४५॥ ६७९ ) एवमितिएवमनेन प्रकारेण पृष्टानुयुक्ता अहं श्रीमती इदं वक्ष्यमाणम् अवोचम् जगाद । $८० ) स्वदिति-यया एतत् चित्रं लिखितं सा त्वन्मातुलान्याः त्वदीयप्रियाम्बिकायाः तनया पुत्री तव भवतः स्त्रीभूतपूर्वा वल्लभा भविष्यन्ती चित्र व्याप्त है ऐसी वल्लभा-स्वयंप्रभाके चरणों में मैं नम्रीभूत हो रहा हूँ और यह कानोंके उत्पलसे मुझे ताड़ित कर रही है। इस ओर बाल-पल्लवोंके समान सुन्दर चरणों में लगे हुए २५ लाखके महावरके रंगसे मेरे वक्षःस्थलमें एक चिह्न इसने बनाया था जो नहीं दिखाया गया है। इधर कान्ताके गालोंपर नाना प्रकारकी पत्ररचना करता हुआ मैं नहीं दिखाया गया हूँ। यह चित्रपट स्वयंप्रभा देवीके द्वारा ही रचा हुआ होना चाहिए अथवा हम दोनोंकी क्रीड़ाकी साक्षीभूत रतिदेवीके द्वारा अथवा उस समस्त वृत्तान्तका अनुभव करनेवाली स्वर्गकी लक्ष्मीके द्वारा रचा गया है। इस प्रकार विचार करता हुआ वज्रजंघ क्षण एक व्याकु-ह. लताका अनुभव करता हुआ मूर्छाको प्राप्त हो गया। ६७८) परिवारेति-वहाँ परिवारके लोगोंके द्वारा जिसका उपचार किया गया था ऐसा यह युवा बहुत देर बाद सचेत होकर मुझसे पूछने लगा कि घटस्तनि! यह चित्र किसने लिखा है ? ॥४५॥ ७९ ) एवमितिइस प्रकार पूछनेपर मैंने यह कहा । $८० त्वदिति-जिसने यह चित्र लिखा है वह तुम्हारी मामीकी पुत्री है, तुम्हारी स्त्री है, बिजलीके समान वर्णवाली है, चंचल तथा विशाल नेत्रों ३५ १. परिचारिजनैः क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy