SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७८ पुरुदेवचम्पूप्रबन्धे [ २।१७१सहितवृत्तिः, भ्रूयुगलवद्धर्मोल्लसद्गुणः, आदिकेन्दः शृङ्गारपादपस्य, रोहणगिरिः सकलगुणमणिगणस्य, प्रभवशैलः कंदर्पकथाकल्लोलिनीनां, वसन्तसमयो वैदग्ध्यसहकारस्य, आदर्शतलं सौजन्यमुखस्य, आलवालतलं विद्यालतानां, स्वयंवरपतिः सरस्वत्याः, संकेतसदनं कीर्तिलक्ष्म्याः , कुलभवनं शोलसंपदां, कोशगृहं सौन्दर्यधनस्य त्रिभुवनरमणीयाकृतिस्तव श्वसुर्यो वज्रजङ्घस्तत्र समागत्य ५ भगवन्तमर्हन्तमभ्यर्च्य पट्टकशालामाससाद । $ ७१ ) निर्वर्ण्य पट्टकमिदं निरवद्यरूप ___स्तत्पट्टके विलिखितं स्फुटमाह सोऽयम् । वज्रजङ्घस्तन्नामधेयः समागत्य भगवन्तं प्रातिहार्योपेतम् अर्हन्तं जिनेन्द्रम् अभ्यर्च्य पूजयित्वा पट्टकशालाम् आससाद प्राप । अथ बज्रजङ्घस्य विशेषणान्याह-तव श्रीमत्याः कचवत् केशवत् भ्रमरहितः भ्रमेण भ्रान्त्या रहितः कचपक्षे भ्रमरेभ्यो हितः, भालवत् ललाटवत् सुपर्वराजसुन्दरः सुपर्वणां देवानां राजा सुपर्वराज इन्द्रस्तद्वत्सुन्दरः पक्षे सुपर्वणः पौर्णमास्या राजा चन्द्रस्तद्वत्सुन्दरः, कुचमण्डलवत् स्तनमण्डलवत् सरसहितवृत्तिः सरसेभ्यः सस्नेहेभ्यो हिता हितरूपा वृत्तिश्चेष्टा यस्य सः पक्षे सरेण हारेण सहिता वृत्तिरवस्थानं यस्य, भ्रयुगलवत भ्रकुटियुग्ममिव धर्मोल्लसद्गुणः धर्मेण रत्नत्रयरूपेण उल्लसन्तः शोभमाना गुणा दयादाक्षिण्यादयो यस्य सः पक्षे धर्म इव धनुरिव उल्लसद्गुणः शोभमानसौन्दर्यं यस्य, शृङ्गारपादपस्य शृङ्गारमहीरुहस्य आदि१५ कन्दः मूलकन्दः, सकलगुणमणिगणस्य सकला निखिला ये गुणमणयस्तेषां गणस्य समूहस्य रोहणगिरिविदूर्यो गिरिः, कंदर्पकथाः कामकथा एव कल्लोलिन्यो नद्यस्तासां प्रभवशैल उत्पत्तिगिरिः, वैदग्ध्यं चातुर्यमेव सहकारोऽतिसौरभाम्रस्तस्य वसन्तसमयो मधुमासः, सौजन्यमेव मुखं तस्य सज्जनतावदनस्य आदर्शतलं मकुरतलम्, विद्या एव लता वल्लयस्तासाम् आलवालतलम् आवापप्रदेशः, सरस्वत्याः शारदायाः स्वयंवरपतिः स्वयंस्वीकृतो वल्लभः, कीर्तिलक्ष्म्या यशःश्रियाः संकेतसदनं मेलनस्थानं, शीलसंपदां साधत्वसंपत्तीनां कुलभवन, सौन्दर्यमेव धनं तस्य कोशगृहं कोषालयः, त्रिभुवनात् त्रिलोक्या रमणीया मनोहरा आकृतिर्यस्य तथाभूतः । श्लिष्टोपमारूपकालंकारः । $ ७१ ) निर्वयेति-यस्य मुखं वदनं राजानं चन्द्रमसं, प्रतापस्तेजो हंसं सूर्य 'हंसः पक्ष्यात्म समान था क्योंकि जिस प्रकार तुम्हारे केश भ्रमर-हित-भ्रमरोंके लिए हितकर हैं उसी प्रकार वह भी भ्रमरहित-भ्रान्तिसे रहित था। अथवा तुम्हारे ललाटके समान था क्योंकि जिस प्रकार तुम्हारा ललाट सुपर्वराजसुन्दर-पौर्णमासीके चन्द्रमाके समान सुन्दर है उसी प्रकार २५ वह भी सुपर्वराजसुन्दर-इन्द्र के समान सुन्दर था। अथवा तुम्हारे कुचमण्डल-स्तनबिम्ब के समान था क्योंकि जिस प्रकार कुचमण्डल सरसहित वृत्ति हारसे सहित वृत्तिवाला है उसी प्रकार वह भी सरसहितवृत्ति-सस्नेह जीवोंके लिए हितकारी वृत्तिसे युक्त था। अथवा तुम्हारी भौंहोंके युगलके समान था क्योंकि जिस प्रकार भौंहोंका युगल धर्मोल्लसद्गुण धनुषके समान शोभायमान सौन्दर्यसे युक्त है उसी प्रकार वह भी रत्नत्रय रूप धर्मसे ३० शोभायमान दया दाक्षिण्य आदि गुणोंसे युक्त था। वह शृंगाररूपी वृक्षका मूलकन्द था, समस्त गुणरूपी मणियोंके समूह के लिए रोहणगिरि था, कामकथारूपी नदियोंकी उत्पत्तिका पर्वत था, चातुर्यरूपी आम्रवृक्षके लिए वसन्तऋतु था, सज्जनतारूपी मुखके लिए दर्पणका तल था, विद्यारूपी लताओंकी क्यारी था, सरस्वतीका स्वयं स्वीकृत किया हुआ पति था, कीर्तिरूपी लक्ष्मीका संकेतभवन-मिलनेका गुप्तस्थान था, शीलरूप सम्पत्तियोंका कुलभवन ३५ था, सौन्दर्यरूपी धनका खजाना था तथा उसकी आकृति तीनों लोकोंसे रमणीय थी। ६७१) निर्वयेति-जिसका मुख चन्द्रमाको, प्रताप सूर्यको और निर्मल यश राजहंस पक्षी१. आदिकन्दं क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy