SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ २६६५६५ ) इति कर्ण रसायनं पितृवचनमाकर्ण्य युष्मत्प्रसादविभवेनैतत्सर्वं जानामि किंतु शिरीषकोमलाङ्गो ललिताङ्गः क्व जातो न ज्ञायते इति प्रतिपादितवतों श्रीमती पुनश्चक्रधरः प्रत्युवाच । भद्रे ! युवयोः स्वर्गस्थयोरेवाच्युतकल्पात्प्राक् प्रच्युतोऽहं यशोधरमहीपतेर्वसुंधरायां देव्यां वज्रदन्तः संजातः । युवां च स्वर्गाच्च्युतो यथायोग्यं राजपुत्रो जाती। $६६) ललिताङ्गि! तृतीयेऽह्नि ललिताङ्गचरेण ते । संगमो भवितायैव तद्वार्ता वक्ति पण्डिता ॥३६॥ $ ६७ ) पैतृष्वस्रोय एवायं तव भर्ता भविष्यति । अपाङ्गसुन्दरो यस्त्वन्नेत्रान्त इव भासते ॥३७॥ ६६८) इति प्रतिपाद्य समागच्छन्तों तव मातुलानों वयं प्रत्युद्गच्छाम इति 'चक्रधरे १० लुट्' इत्यभिज्ञायां भूतानद्यतने लुट्लकारः । इति किं स्मरसि ध्यायसि ॥३५॥ $ ६५ ) इतीति- इतोत्थं कर्णरसायनं श्रोत्रानन्ददायकं पितृवचनं जनकवच आकर्ण्य निशम्य युष्मत्प्रसादविभवेन भवत्प्रसादैश्वर्येण एतत्सर्वं जानामि किन्तु शिरीषवत्कोमलं सुकुमारमङ्गं शरीरं यस्य तथाभूतो ललिताङ्गः पूर्वभवपतिः क्व जातः कुत्रोत्पन्न इति न ज्ञायते । इतीत्थं प्रतिपादितवती निगदितवती श्रीमती चक्रधरो वज्रदन्तः पुनरपि प्रत्युवाच प्रतिजगाद । भद्रे ! कल्याणि ! युवयोः स्वयंप्रभाललिताङ्गयोः स्वर्गस्थयोस्त्रिदिवस्थितयोरेव सतोः अच्युतकल्पात् षोडशस्वर्गात् प्राक्प्रच्युतोऽवतीर्णोऽहमच्युतेन्द्रः यशोधरमहीपतेर्वसुंधरादेव्यां वज्रदन्त इति नामा संजातः समुत्पन्नः । युवां च स्वयंप्रभाललिताङ्गो यथायोग्यं स्वकृतपुण्यानुसारं पुत्रश्च पुत्री चेति पुत्री 'पुमान् स्त्रिया' इति पुंशेषः राज्ञोः पुत्री राजपुत्री जाती समुत्पन्नी। $ ६६) ललिताङ्गीति-हे सुन्दराङ्गि ! तृतीये दिवसे ते तव भूतपूर्वो ललिताङ्ग इति ललिताङ्गचरस्तेन ललिताङ्गजीवेन सह संगमो भविता भविष्यति, तद्वार्ता ललिताङ्गचरसमाचारम् अद्यैव पण्डिता तन्नामधात्री वक्ति कथयिष्यति वच् परिभाषणे मीप्ये वर्तमानवद्वा' इति लट् ॥३६॥ ६७ ) पैतृष्वस्नीय-पितष्वसुरपत्यं पुमान पैतष्वस्रीयो सीपुत्र एवायं तव भर्ता पतिर्भविष्यति यो भर्ता त्वन्नेत्रान्त इव त्वदीयनेत्रकोण इव अपाङ्गसुन्दरः अपाङ्गः कटाक्षः सुन्दरः पक्षे अपाङ्ग इवानङ्ग इव सुन्दरो मनोहरः भासते शोभते । श्लेषोपमा ॥३७॥ ६६८) इतीति-इतीत्थं प्रतिपाद्य कथयित्वा, तव भवत्या मातुलानों प्रियाम्बिकां 'मातुलानी प्रियाम्बिका' इति अञ्जनगिरि पर्वत पर गये थे ।।३५।। ६६५) इतीति-इस प्रकार कानोंके लिए आनन्ददायक २५ पिताके वचन सुनकर आपके प्रसादसे यह सब जानती हूँ। किन्तु शिरीषके समान सुकुमार शरीरवाला ललितांग कहाँ उत्पन्न हुआ है यह नहीं ज्ञात हो रहा है इस प्रकार कहनेवाली श्रीमरीसे चक्रवर्ती वज्रदन्तने फिर कहा। हे भद्रे! जब तुम दोनों स्वर्गमें ही स्थित थे तब मैं अच्युतस्वर्गसे पहले च्युत होकर यशोधर महाराजकी वसुन्धरादेवीसे वज्रदन्त हुआ हूँ और तुम दोनों भी स्वर्गसे च्युत होकर यथायोग्य राजपुत्री तथा राजपुत्र हुए हो। ६६६) ललितांगीति-हे मनोहरांगि! तीसरे दिन तुम्हारा ललितांगके जीवके साथ समागम हो जावेगा यह बात आज ही पण्डिता कहेगी ॥३६।। ६६७) पैतृष्वस्त्रीय-यह तेरी बुआका पुत्र ही तेरा भर्ता होगा जो कि तेरे नेत्रके कोणके समान अपांग सुन्दर है-कटाक्षोंसे मनोहर है (पक्षमें कामके समान सुन्दर है) ॥३७।। ६६८) इतीति-इस प्रकार प्रतिपादन कर चक्रवर्ती वज्रदन्त तो यह कहकर चले गये कि हम तुम्हारी आती हुई मामीको लेने के लिए ३५ १. निर्गते चक्रधरे क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy