SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७१ -५४ 1 द्वितीयः स्तबकः विषयायोध्यानगराधिपतेर्जयवर्मणः सुप्रभायामजितंजयनामपुत्रः समजायत । ५४) ततश्च जयवर्मजगतीपाले राज्यलक्ष्मों निजनन्दने समाभिनन्दनपार्श्वे चिरमाचाम्लवर्धनं नाम तपस्तप्त्वा शाश्वतं पदमुपगते, सुप्रभायां च सुदर्शनां गणिनीमासाद्य रत्नावलिमुपोष्याच्युताधिपतिपदं प्राप्तायां, सोऽयमजितंजयोऽप्युदितचक्ररत्नोऽभिनन्दनजिनपदारविन्दं वन्दमानः, पापास्रवद्वारपिधानेन पिहितास्रव इत्यन्वर्थनामधेयं दधानश्चिरकालं राज्यसुखमनु- ५ भुजानो मदीयधर्मबोधनविजृम्भितवैराग्यभारो विंशतिसहस्रनॅपकुमाराणां सह मन्दरस्थविरमुनिसमीपे दीक्षामुपादाय, संजातावधिज्ञानसंपन्नचारणद्धिरम्बरतिलकमहीधरे भवत्यै जिनगुणसंपत्तिश्रुतज्ञानाख्यमनशनव्रतं स्वर्गसुखसाधनं प्रतिपादयामास । उपभुक्ता विविधभोगा नेकविधविषया येन तथाभूतः सन् ततः प्राणतस्वर्गात् च्युत्वा धातकीखण्डद्वीपस्य द्वितीयद्वीपस्य पूर्वाशायां पूर्वदिशायां विशोभितो विराजितो यः पश्चिमविदेहस्तत्र गतो यो गन्धिलविषयस्तस्यायोध्या- १० नगरस्याधिपतेः स्वामिनो जयवर्मणः सुप्रभायां पत्न्याम् अजितंजयनाम पुत्रः समजायत समुत्पन्नः । $ ५४ ) ततश्चेति-तदनन्तरश्च जयवर्मा चासो जगतीपालश्च जयवर्मजगतीपालस्तस्मिन् निजनन्दने स्वसुते अजितंजये राज्यलक्ष्मी राज्यश्रियं समर्प्य अभिनन्दनस्य तन्नामजिनेन्द्रस्य पार्वे समोपे चिरं दीर्घकालपर्यन्तम् आचाम्लवर्धनं नाम तपः तन्नामानशनव्रतविशेषं तप्त्वा शाश्वतं पदं मोक्षम् उपगते प्राप्ते सति, सुप्रभायां च तत्पत्न्यां च सुदर्शनां तन्नामधेयां गणिनी प्रधानायिकाम् आसाद्य प्राप्य रत्नावलिम उपोष्य १५ तन्नामोपवासव्रतं कृत्वा अच्युताधिपतिपदं षोडशस्वर्गेन्द्रपदं प्राप्तायां सत्यां सोऽयम् अजितंजयोऽपि उदितं प्रकटितं चक्ररत्नं यस्य तथाभूतः सन् अभिनन्दनजिनस्य तन्नामतीर्थकरस्य पदारविन्दं चरणकमलं वन्दमानो नमस्कारं कुर्वन् पापास्रवद्वारस्य पिधानेनाच्छादनेन पिहित आस्रवो येन स पिहितास्रव इतीत्थम् अन्वर्थनामधेयं दधानः, अजितंजयचक्रधरस्यैव पिहितास्रव इति द्वितीयं सार्थकं नाम । चिरकालं राज्यसुखमनुभवन मदीयधर्मबोधनेन मत्कृतधर्मोपदेशेन विजृम्भितो वधितो वैराग्यभारो यस्य तथाभूतः सन् नृपकुमाराणां विंशतिसहस्रः २० सह मन्दरस्थविरमुनिसमीपे प्रव्रज्याम् उपादाय, संजाता समुत्पन्नावधिज्ञानसंपन्नाचारद्धिर्यस्य तथाभूतः सन् अम्बरतिलकमहीधरे भवत्यै श्रीमतीपूर्वभवजोवाय जिनगुणसंपत्तिश्रुतज्ञाननामधेयं स्वर्गसुखस्य साधनम् उसकी बीस सागरकी स्थिति थी। नानाप्रकारके भोगोंको भोगकर वह वहाँसे च्युत हुआ और धातकीखण्डद्वीपकी पूर्व दिशामें सुशोभित पश्चिमविदेह क्षेत्र सम्बन्धी गन्धिल देशके अयोध्यानगरके राजा जयवर्माकी सुप्रभा नामक स्त्रीसे अजितंजय नामका पुत्र हुआ। २५ ६५४) ततश्चेति-तदनन्तर जब जयवर्मा राजा अपने अजितंजय नामक पत्रके लिए लक्ष्मी सौंपकर अभिनन्दन जिनेन्द्रके समीप चिरकाल तक आचाम्लवर्धन नामका तप तप कर मोक्ष चले गये और सुप्रभा सुदर्शना नामक गणिनीके पास जाकर तथा रत्नावलि नामका उपवास कर अच्युत स्वर्गमें इन्द्र पदको प्राप्त हो गयी तब यह अजितंजय भी चक्ररत्नके प्रकट होनेसे चक्रवर्ती हुआ। अजितंजयचक्रवर्ती अभिनन्दन जिनेन्द्रके चरणकमलोंकी ३० वन्दना करता था तथा उसने पापास्रवके द्वार बन्द कर दिये थे इसलिए वह 'पिहितासव' इस सार्थक नामको धारण करता था अर्थात् उसका दूसरा नाम पिहितास्रव प्रचलित हो गया था। यह पिहितास्रव चिरकाल तक राज्यसुखका उपभोग करता रहा अन्तमें मेरे धर्मोपदेशसे उसके वैराग्यकी वृद्धि हुई और बीस हजार राजकुमारोंके साथ उसने मन्दरस्थविर मुनिके पास दीक्षा ले ली। उसे अवधिज्ञान तथा चारण ऋद्धिको प्राप्ति हुई। इन्हीं पिहितास्रव ३५ मुनिने निर्नामिकाके भवमें तुम्हें अम्बरतिलक नामक पर्वतपर स्वर्गसुखके साधनभूत जिन१. गणी-क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy