SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७० पुरुदेवचम्पूप्रबन्धे. [२।३५२ च रत्नावलिनामतपश्चिरं चरित्वाच्युतकल्पमासाद्य प्रतीन्द्रपदं भजमानायां, सोऽयं विद्याधरराज्यं परिपालयन् सिद्धविद्यः, पुनर्विद्यापूजोद्यतो मन्दराचलनन्दनवनपूर्वदिगाश्रितचैत्यालयमधितिष्ठमानः, पुष्करार्धद्वीपपश्चिमभागपूर्वविदेहविलसितवत्सकावतीविषयप्रभाकरीपुरीमण्डनायमानस्य विनयंधरयोगीन्द्रस्य निर्वाणपूजां निष्ठाप्य महामेरुमागतवता मया लोचनगोचरीकृत एवं बोधितो बभूव । ६५२) मामच्युतेन्द्रमवगच्छ नभश्चरेन्द्र ! त्वं पूर्वमाविरभवो ललिताङ्गदेवः । स्नेहोऽस्ति ये भवति मातृचरे गरिष्ठ स्तद्भद्र संत्यज मुधा विषयाभिलाषम् ॥२९॥ $५३) इत्युक्तमात्र एव निविण्णो नभश्चरेन्द्रो महीकम्पे ज्येष्ठसुते समर्पितराज्यभारः, बहुभिः १० खेचरेन्द्रः साकं जगन्नन्दनमुनिनिकटे कनकावलिनामतपस्तप्त्वा प्राणतेन्द्रपदं प्राप्तो, विंशतिसागर स्थितिस्तत्रानुभूतविविधभोगस्ततश्च्युत्वा, धातकीखण्डद्वीपपूर्वाशाविशोभितपश्मिविदेहगतगन्धिल राश्यां च रत्नावलिनाम तपस्तप्त्वाच्युतस्वर्ग प्राप्य प्रतीन्द्रपदं प्राप्तायां, सोऽयं महीधरो विद्याधरराज्यं परिपालयन् सिद्धा विद्या यस्य तथाभूतः सन्, पुनरपि विद्यानां पूजायामुद्यतस्तत्परः सन् मन्दराचलस्य सुमेरुपर्वतस्य नन्दनवने पूर्वदिगाश्रितं पूर्वकाष्ठास्थितं चैत्यालयं अधितिष्ठमानस्तत्र विद्यमानः, पुष्करार्धद्वीपस्य तृतीयद्वीपस्य १५ पश्चिमभागे यः पूर्वविदेहस्तस्मिन् विलसितः शोभितो यो वत्सकावतीविषयस्तस्य प्रभाकरपुर्या मण्डनायमानस्य विनयंधरयोगीन्द्रस्य तन्नामतीर्थकरस्य निर्वाणपूजां मोक्षकल्याणकपूजां निष्ठाप्य समाप्य महामेरुं जम्बूद्वीपमेरुम् आगतवता मयाच्युतेन्द्रेन लोचनगोचरीकृतो दृष्ट एवमनेन प्रकारेण बोधितः समुपदिष्टो बभूव । $ ५२ ) मामिति-हे नभश्चरेन्द्र हे विद्याधरराज ! मां पुरोवर्तमानम् अच्युतेन्द्रं षोडशस्वर्गाधिपतिम् अवगच्छ जानीहि त्वं पूर्वं पूर्वभवे ललिताङ्गदेवः आविरभवो भूतः, मातृचरे मनोहरामातृजीवे भवति त्वयि मे गरिष्ठो २० गुरुतरः स्नेहो रागोऽस्ति, तत्तस्मात् हे भद्र हे भव्य ! मुधा व्यर्थ विषयाभिलाष भोगेच्छां संत्यज सम्यक् प्रकारेण मुञ्च । वसन्ततिलकावृत्तम् ॥२९॥ ६५३ ) इतीति-इतीत्थम् उक्तमात्र एव कथितमात्र एव निविण्णः विरक्तो नभश्चरेन्द्रो महीधरो महीकम्पे नाम ज्येष्ठपुत्रे समर्पितो निक्षिप्तो राज्यभारो येन तथा सन् बहुभिरनेकैः खेचरेन्द्रः खगराजैः साकं जगन्नन्दनमुनिनिकटे कनकावलिनाम तपोऽनशनव्रतविशेषं तप्त्वा प्राणतेन्द्रपदं द्वादशस्वर्गाधिपतित्वं प्राप्तः, विंशतिसागरप्रमिता स्थितिर्यस्येति विंशतिसागरस्थितिः तत्र प्राणतस्वर्गे अनुभूता निकट मुक्तावलि नामका तप तप मोक्ष लक्ष्मीको प्राप्त हो गये और प्रभावती रानी रत्नावलि नामका तप चिरकाल तक तप कर अच्युत स्वर्गमें प्रतीन्द्रपदको प्राप्त हो गयी तक यह महीधर विद्याधर राज्यका परिपालन करने लगा, इसे विद्याधरोंके योग्य विद्याएँ सिद्ध हो गयीं। एक बार वह विद्याओंकी पुनः पूजा करने के लिए उद्यत हुआ, मन्दरगिरिके नन्दनवनसम्बन्धी पूर्व दिशामें स्थित चैत्यालयमें स्थित था, उसी समय में पुष्कर द्वीपके पश्चिमा १. पूर्व विदेहक्षेत्रमें सुशोभित वत्सकावती देशकी प्रभाकरपुरीके अलंकार विनयन्धर तीर्थक थकरकी निर्वाणपूजा समाप्त कर जम्बूद्वीपके मेरुपर्वतकी ओर आ रहा था सो मैंने उसे देखकर इस प्रकार समझाया था। ५२) मामिति-हे विद्याधरराज! तुम मुझे अच्युतेन्द्र समझो तुम पहले भवमें ललिताङ्गदेव थे, तुम मेरी माता मनोहराके जीव हो अतः तुममें मेरा प्रगाढ स्नेह है इसलिए हे भद्र ! व्यर्थ ही विषयोंकी अभिलाषा छोड़ो ॥२९॥ ६ ५३ ) इतीति-इस ३५ प्रकार कहते ही विद्याधरोंका राजा महीधर विरक्त हो गया, उसने महीकम्प नामक बड़े पुत्र के लिए राज्यका भार सौंपा और स्वयं बहुतसे विद्याधरराजाओंके साथ जगन्नन्दन नामक मुनिके निकट कनकावलि नामका तप तप कर प्राणतस्वर्गके इन्द्रपदको प्राप्त हुआ। वहाँ बन्धी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy