SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६८ पुरुदेवचम्पूप्रबन्धे [२१६४९मालम्ब्य, माहेन्द्रकल्पे सप्तसागरायुःस्थितिः सामानिकः सुरोऽस्मत्समाद्धिविभवेन जयकोतिना सह समभूवम् । $ ४९ ) ततः कालान्ते प्रच्युतौ पुष्करद्वोपदीपायमानपूर्वमन्दरपौरस्त्यविदेहविशोभितमङ्गलावतीविषयसंगतरत्नसंचयनगरमधिवसतः श्रीधरमहीपालस्य मनोहरा मनोरमा इति ५ विख्यातयोर्देव्योस्तनयौ नाम्ना श्रीवर्माविभीषणौ बलकेशवी जातौ परिणताविव परस्परसौहार्दरसौ विलसमानौ, राज्यलक्ष्मी मयि ज्येष्ठे निक्षिप्य, तपसे प्रयाते ताते सुधर्मगुरुप्रतिपादितदोक्षे निरतिशयतपोदक्षे सिद्धपदमधितिष्ठमाने, मय्यतिमात्रवात्सल्येन स्थितायां मनोहरायां च, चिराय सुधर्मगुरुनिर्दिष्टतपः समारचय्य ललिताङ्गपदं प्राप्तायाम्, आवां चिरं भोगाननुभवावः स्म । ६५० ) तदनु विभीषणवियोगेन खिद्यमानमानसोऽहं, पूर्ववात्सल्यप्रत्यासन्नेन मातृचर १० हारशरीरस्त्यक्ता हारदेहः संन्यासविधि सल्लेखनाविधिम् आलम्ब्य धृत्वा माहेन्द्रकल्पे चतुर्थस्वर्गे सप्तसागरायु: स्थितिः सप्तसागरप्रमितायुष्कः सामानिकः सामानिकजातिकः सुरो देवो, अस्मत्समानद्धिविभवे मत्सदृद्धिविभवेन जयकीर्तिना एतन्नामवयस्येन सह समभूवम् । ६ ४९ ) तत इति-कालान्ते जीवितान्ते ततो माहेन्द्रकल्पात् प्रच्युतौ पुष्करद्वीपस्य तृतीयद्वीपस्य दीपायमानो दीप इवाचरन्यो पूर्वमन्दरः पूर्वमेरुस्तस्मात् पौरस्त्यः पूर्व दिस्थितो यो विदेहो विदेहक्षेत्र तस्मिन् विशोभितो विभूषितो यो मङ्गलावतीविषयो मङ्गलावतीदेशस्तस्मिन १५ संगतं यत् रत्नसंचयनगरं तत् अधिवसतस्तत्र कृतनिवासस्य श्रीधरमहीपालस्य मनोहरामनोरमेति प्रसिद्धयो राश्योः श्रीवर्माविभीषणनामधेयौ तनयो बलभद्रनारायणी जातो, अहं मनोहरायां बलो जातो जयकीर्तिजीवश्च मनोरमायां केशवो जात इत्यर्थः । आवां परिपाकं प्राप्तौ मिथः सौहार्दरसाविव व्यलसाव । तात श्रीधरमहीपाले ज्येष्ठे मयि राज्यलक्ष्मी समर्प्य तपसे प्रयाते, सुधर्मगुरुणा प्रतिपादिता दत्ता दीक्षा प्रव्रज्या यस्य तथाभूते निरतिशयतपसि सर्वोत्कृष्टतपस्यायां दक्षो निपुणस्तस्मिन् सिद्धपदं मुक्ति प्राप्ते सति । मयि सातिशयस्नेहेन २० मदीया माता मनोहरा पूर्व गृह एव स्थितासीत् पश्चात् सुधर्मगुरुणा निर्दिष्टं तपश्चिरं चरित्वा ललिताङ्गपदं प्राप्ता । आवां बलकेशवौ च चिरं भोगानन्वभूव । ६५० ) तदन्विति-तदनु तदनन्तरं विभीषणस्य तन्नामकेशवस्य वियोगेन मरणेन खिद्यमानं मानसं यस्य तथाभूतोऽहं पूर्ववात्सल्येन मनोहराभवसंभूतस्नेहेन शरीरका त्याग कर संन्यास मरण किया। उसके फलस्वरूप मैं माहेन्द्रस्वर्गमें सात सागरकी आयुवाला सामानिक जातिका देव हुआ। मेरा मित्र जयकीर्ति भी वहीं मेरे ही समान २५ ऋद्धि तथा विभवको धारण करनेवाला सामानिक देव हुआ। ६४९) तत इति-आयुके अन्तमें हम दोनों माहेन्द्र स्वर्गसे च्युत होकर पुष्कर द्वीपके दीपकके समान आचरण करनेवाले पर्व मेरुसे पर्वकी ओर स्थित विदेह क्षेत्र में सुशोभित मंगलावती देशके रत्नसंचय नगरमें रहनेवाले श्रीधर राजाकी मनोहरा और मनोरमा नामसे प्रसिद्ध दो रानियोंके क्रमसे श्रीवर्मा और विभीषण नामके पुत्र हुए। हम बलभद्र और नारायण पदके धारक हुए तथा दोनों में ३० इतना गाढ स्नेह था कि परिपाकको प्राप्त हुए परस्परके मैत्रीभावके समान सुशोभित होते थे। कुछ समय बाद पिता श्रीधर राजा मुझ ज्येष्ठ पुत्रके लिए राज्यलक्ष्मी देकर तपके लिए चले गये । सुधर्मगुरुने उन्हें दीक्षा दी तथा सर्वोत्कृष्ट तपमें समर्थ होकर वे सिद्धपदको प्राप्त हो गये । मेरी माता मनोहरा मुझमें अधिक स्नेह रखती थी इसलिए उसने गृहत्याग नहीं किया, घरमें ही रहती रही परन्तु अन्तमें सुधर्मगुरुके द्वारा उपदिष्ट धर्मका चिरकाल तक आचरण३५ कर ललितांग पदको प्राप्त हो गयी। इस प्रकार पिता और माताके चले जानेपर हम दोनों भाई चिरकाल तक भोगोंका उपभोग करते रहे । $ ५०) तदन्विति-तदनन्तर विभीषणके वियोगसे जिसका मन खेदखिन्न हो रहा था ऐसे मुझे पूर्वस्नेहके कारण निकट आये हुए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy