SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ -४१ ] द्वितीयः स्तबकः $ ३९ ) पण्डितापि तरलाक्षि तवेष्टं क्षिप्रमेव कलये तनुगात्रि | इत्युदीर्यं सहसा निरगच्छत्पट्टकाञ्चितकरा दरकण्ठी ||२२|| । गत्वा महापूतजिनालयं सा कृत्वा जिनेन्द्राङ्घ्रियुगप्रणामम् । तस्थौ ततः पट्टकशालिकायां परीक्षणार्थं लिखितं प्रसार्य ||२३|| $ ४१ ) यत्र च जिनभवने संध्यारागारुणा इव पद्मरागकुट्टिमेषु तरङ्गितनलिनपत्रसङ्गहरिता ५ इव मरकतमणिमयभूमिषु, गगनतलप्रसृता इवेन्द्रनोलभित्तिषु तिमिरपटलविघटनोद्यता इव कृष्णा गुरुधूपधू मोद्गारिवातायनेषु प्रभातचन्द्रिकामध्यपतिता इव स्फटिकमणिभित्तिप्रभासु, गगनसिन्धुतरङ्गिण इव सितपताकांशुकेषु राहुमुखकुहरप्रविष्टा इव जम्भारिमणिजृम्भितगवाक्षेषु, $ ४० ६५ उद्योगशालिनं पुरुषं लक्ष्मीरिव तं पूर्वोक्तं सुरोत्तमं ललिताङ्गं मार्गमाणा अन्वेषयन्ती प्रस्तुतकार्यं प्रकृतकार्यं साधय इति तां सखीं प्रति पुनरप्युवाचेति संबन्धः । ९३९ ) पण्डितापीति — दरकण्ठी कम्बुकण्ठी पण्डितापि १० हे तरलाक्षि हे चपललोचने ! हे तनुगात्रि हे कृशकलेवरे ! तव इष्टं ललिताङ्गदेवान्वेषणात्मकं क्षिप्रमेव शीघ्रमेव कलये संपादयामीत्युदीर्य निगद्य पट्टकाञ्चितकरा चित्रफलकशोभितहस्ता सती सहसा झटिति निरगच्छत् बहिर्जगाम । स्वागतावृत्तम् ||२२|| $४० ) गवेति-सा पण्डिता महापूत जिनालयं तन्नामजिनमन्दिरं गत्वा जिनेन्द्राङ्घ्रियुगप्रणामं जिनचरणयुगलप्रणामं कृत्वा विधाय ततस्तदनन्तरं पट्टकशालिकायां चित्रशालायां लिखितं चरितपट्टकं परीक्षणार्थं प्रसार्य विस्तार्य तस्थौ । उपजातिवृत्तम् ॥ २३ ॥ $ ४१ ) यत्र चेति – यत्र च महापूत - १५ ख्याते जिनभवने जिनमन्दिरे, रविगभस्तयः सूर्यरश्मयः पद्मरागाणां लोहितमणीनां कुट्टिमेषु तलेषु संध्यारागेण संध्याकाललालिम्नारुणा रक्तास्तथाभूता इव मरकतमणिमयभूमिषु हरितमणिनिर्मितावनिषु तरङ्गितनलिनपत्राणां स्पन्दितकमलपत्राणां संगेन हरिता हरिद्वर्णा इव, ते इन्द्रनीलभित्तिषु नीलमणिमयकुडयेषु गगनतल - प्रसृता इव नभस्तलप्रसृता इव, कृष्णागुरुधूपस्य धूमोद्गारीणि यानि वातायनानि गवाक्षास्तेषु तिमिरपटलस्यान्धकार समूहस्य विघटने दूरीकरणे उद्यता इव तत्परा इव स्फटिकमणिभित्तिप्रभासु स्फटिकोपलकुड्य कान्तिषु २० प्रभातचन्द्रिकायाः प्रातर्ज्योत्स्नाया मध्ये पतिता इव सितपताकांशुकेषु धवलवैजयन्तीवस्त्रेषु गगनसिन्धोर्नभःसागरस्य तरङ्गाः कल्लोला गगनसिन्धुतरङ्गास्ते सन्ति येषु तथाभूता इव जम्भारिमणिभिरिन्द्रनीलमणिभिजृम्भिता वृद्धिप्राप्ता ये गवाक्षा वातायनानि तेषु राहुमुखकुहरे विधुंतुदवदनविवरे प्रविष्टा इव, सूर्यकान्तोपलेषु गत अर्थको और लक्ष्मी उद्योगशाली पुरुषको खोजती है उसी प्रकार उस श्रेष्ठ देवको खोजती हुई तुम प्रकृत कार्यको सिद्ध करो । $ ३९ ) पण्डितापीति - शंख के समान कण्ठवाली पण्डिता २५ भी हे चपललोचने ! हे तन्वंगि ! मैं शीघ्र ही तुम्हारे मनोरथको सम्पन्न करती हूँ यह कहकर तथा चित्रपट हाथ में लेकर बाहर चली गयी ||२२|| १४० ) गत्वेति - वह पण्डिता महापूत जिनालय में जाकर तथा जिनेन्द्र भगवान के चरण युगलको प्रणाम कर उसके बाद वहाँकी चित्रशाला में परीक्षा के लिए अपना चित्रपट फैलाकर बैठ गयी ||२३|| १४१ ) यत्र चेति - जिस महापूत जिनालय में पद्मराग मणियोंके फर्शोपर पड़ती हुई सूर्य की किरणें ऐसी सुशोभित होती ३० हैं मानो सन्ध्याकी लालिमासे लाल हो गयी हों, मरकतमणियोंकी भूमिपर ऐसी जान पड़ती हैं मानो हिलते हुए कमलपत्रोंके संगसे हरितवर्ण हो गयी हों, इन्द्रनीलकी दोवालोंपर ऐसी प्रतिभासित होती हैं मानो गगनतल में फैली हों, कालागुरुकी धूपके धुएँको प्रकट करनेवाले झरोखों में ऐसी सुशोभित होती हैं मानो अन्धकारके पटलको नष्ट करनेके लिए उद्यत हों, स्फटिक मणिकी दीवालोंकी प्रभापर ऐसी जान पड़ती हैं मानो प्रातःकालकी चाँदनीके बीच में ३५ पड़ी हों, सफेद पताकाओंके वस्त्रोंपर ऐसी लगती हैं मानो आकाशरूपी समुद्रकी लहरोंसे युक्त हों, इन्द्रनीलमणिसे बढ़े हुए झरोखोंपर ऐसी सुशोभित होती हैं मानो राहुके मुखरूपी ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy