SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६१ -३१ ] द्वितीयः स्तबकः धनश्रोरिति विश्रुता भवती कदाचित्परमागमपठनकर्मठस्य तावकविहारभूमिमाश्रितस्य समाधिगुप्तस्य मुनिवरस्य समीपे पूतिगन्धबन्धुरं कुक्कुरकलेवरं निधाय, तत्कर्मणा विमनायमानं प्रतिपादितकलुषवचनं तमेनं भयभरेण प्रणम्य क्षमां ग्राहयामास । $२८) तेनोपशमभावेन स्तोकपुण्यं समाश्रिता। जगत्यां दुर्गतेऽत्यन्तं जाता मानुषजन्मनि ॥१६।। ६२९ ) ततः कल्याणि ! कल्याणं तपोऽनशनमाचर । जिनेन्द्रगुणसंपत्ति श्रुतज्ञानमपि क्रमात् ॥१७।। $३० ) षोडशतीर्थकरभावनाश्चतुस्त्रिशदतिशयानष्टमहाप्रतिहार्याणि पञ्चकल्याणकान्युद्दिश्य त्रिषष्टिदिवसैः क्रियमाणमुपोषितव्रतं जिनगुणसंपत्तिरिति जोघुष्यते। ३१ ) अष्टाविंशतिमतिज्ञानभेदानेकादशाङ्गान्यष्टाशीतिसूत्राणि प्रथमानुयोगं परिकर्मद्वयं १० सुमतिनाम्न्याः स्त्रिया उदरे जठरे जाता धनश्रीरिति धनश्रीनाम्ना विश्रुता प्रसिद्धा भवती, कदाचिज्जातुचित् परमागमस्य जिनेन्द्रागमस्य पठनेऽध्ययने कर्मठो निपुणस्तस्य, तावकी चासो विहारभूमिश्चेति तावकविहारभूमिस्तां त्वदीयोपवनस्थलीम् आश्रितस्याधिष्ठितस्य समाधिगुप्तस्य तन्नामकस्य मुनिवरस्य तपोधनस्य समीपे पार्वे पूतिगन्धबन्धुरं दुर्गन्धयुतं कुक्कुरकलेवरं मृतकुक्कुरशरीरं निधाय स्थापयित्वा, तत्कर्मणा तेन कार्येण विमनायमानं कुप्यन्तं प्रतिपादितानि कथितानि कलुषवचनानि येन तं कथिताक्रोशवचनं तमेनं साधु भयभरेण भीत्या प्रणम्य नमस्कृत्य क्षमां ग्राहयामास क्षमयांचकार । 5२८) तेनेति-तेन कथितेन उपशमभावेन क्षमाभावेन स्तोकपुण्यमल्पसुकृतं समाश्रिता प्रासा जगत्यां पृथिव्याम् अत्यन्तं दुर्गतेऽतिदरिद्रे मनुष्यजन्मनि नरपर्याये जाता समुत्पन्ना ॥१६॥ $२९) तत इति-ततः हे कल्याणि ! त्वं जिनेन्द्रगुणसंपत्ति तन्नामधेयं श्रतज्ञानं तन्नामधेयमपि अनशनतपः क्रमात् आचर कुरु । उभयोव्रतयोर्लक्षणं मूले विनिर्दिष्टम् ॥१७॥ ३०) षोडशेति-अथ जिनेन्द्रगुणसंपत्तिव्रतस्य स्वरूपमुच्यते-दर्शनविशुद्धचादीः षोडशतीर्थकरभावनाः, दश २० जन्मभवा दशकेवलज्ञानभवाश्चतुर्दशदेवकृताश्चेति चतुस्त्रिशदतिशयान्, अशोकवृक्षप्रभृतान्यष्ट प्रातिहार्याणि, गर्भादीनि पञ्चकल्याणानि चोद्दिश्य त्रिषष्टिदिवसैः क्रियमाणं विधीयमानमुपोषितव्रतमनशनतपो जिनगुणसंपत्तिरिति नाम्ना जोघुष्यते कथ्यते । ६३१ ) अष्टाविंशतीति-अथ श्रुतज्ञानव्रतं कथ्यते-अष्टाविंशति परमागमके पाठ करनेमें समर्थ समाधिगुप्त नामक मुनिराज तुम्हारे उपवनकी भूमिमें आकर विराजमान हो गये सो तुमने उनके समीप दुर्गन्धसे युक्त मृत कुत्तेका कलेवर डलवा दिया । २५ उस कार्यसे मुनिराजको रोष उत्पन्न हो गया तथा वे कलुषताके वचन कहने लगे। अन्तमें भयसे तुमने प्रणाम कर उन्हें क्षमा ग्रहण करायी अर्थात् क्षमा माँगकर शान्त किया। $२८) तेनेति-उस क्षमाभावसे तुम अत्यन्त अल्प पुण्यको प्राप्त हुई जिसके फलस्वरूप पृथिवीपर अत्यन्त दरिद मनुष्य जन्ममें उत्पन्न हई हो ॥१६।। 8२९)तत इति-इसलिए हे कल्याणि ! अब तुम क्रमसे जिनेन्द्रगुणसम्पत्ति और श्रुतज्ञान नामके उपवास तपका आचरण ३० करो ॥१७॥३०) षोडशेति-दर्शन विशुद्धि आदि सोलह तीर्थकर भावनाएँ, चौंतीस अतिशय, आठ महाप्रातिहार्य और गर्भादिक पाँच कल्याणकोंको लक्ष्यकर त्रेसठ दिनोंके द्वारा किया जानेवाला अनशनव्रत जिनेन्द्रगुणसम्पत्तिव्रत कहलाता है। ६३१) अष्टाविंशतीत्यादि-अट्ठाईस मतिज्ञानके भेद, ग्यारह अंग, अठासीसूत्र, प्रथमानुयोग, दो परिकर्म, १. समाश्रितस्य क०। २. दुर्गतात्यन्तं क० । ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy