SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [२१६३२चतुर्दशपूर्वाणि पञ्चचूलिकाः षडवधिज्ञानं मनःपर्ययज्ञानद्वयं केवलज्ञानमेकमुद्दिश्याष्टपञ्चाशदधिकदिनशतेन क्रियमाणमनशनव्रतं श्रुतज्ञानमिति श्रूयते। $३२ ) इति मुनिवरोद्दिष्टं धर्म विधाय यथोचितं सुदति ! ललिताङ्गस्य ख्यातामरस्य सती प्रिया । त्रिदशभुवने भूत्वा गत्वा मुनि तमपूजयं दिवि च सुभगान्भोगान्भुक्त्वेयमद्य बभूव च ।।१८।। $ ३३ ) पुरः पश्चादूवं दिशि दिशि च दिव्याम्बरधरं __ स्फुरद्रत्नप्रोद्यन्मुकुटविलसन्मस्तकतलम् । तमेनं पश्यामि प्रकृतिकमनीयं सुरवरं मनोगेहेऽप्येष स्फुरति सततं कीलित इव ॥१९॥ $३४ ) तदलाभे पुनर्मम तनुलता तदीयमध्यसाम्यं परिशीलयितुमिव क्षामतां न जहाति, मतिज्ञानभेदान्, एकादशाङ्गानि, अष्टाशीतिसूत्राणि, प्रथमानुयोगं, परिकर्मद्वयं, चतुर्दशपूर्वाणि, पञ्चचूलिकाः, अनुगाम्यादिभेदयुक्तं षडवधिज्ञानम्, ऋजुमतिविपुलमतिभेदयुक्तं द्विप्रकारं मनःपर्ययज्ञानं, एकं केवल ज्ञानं च उद्दिश्य अष्टपञ्चाशदुत्तरदिनशतेन क्रियमाणमनशनतपः श्रुतज्ञानमिति श्रूयते । ६३२ ) इतीति१५ इतीत्थं मुनिवरेण पिहितास्रवेणोद्दिष्टं कथितं धर्म जिनेन्द्रगुणे संपत्ति-श्रुतज्ञानव्रताचरणरूपं यथोचितं यथाविधि विधाय कृत्वा हे सुदति ! हे शोभनदन्ते पण्डिते ! त्रिदशभुवने स्वर्गे ललिताङ्गस्य एतन्नामधेयस्य ख्यातामरस्य प्रसिद्धदेवस्य सती पतिव्रता प्रिया वल्लभा भूत्वा गत्वा तं मुनि पिहितास्रवम् अपूजयं पूजयामास दिवि स्वर्गे च सुभगान्मनोहरान् भोगान् भुक्त्वानुभूय अद्यास्मिन् भवे इयं श्रीमती बभूव । हरिणोच्छन्दः ॥१८॥ ३३ ) पुर इति-दिव्याम्बरधरं दिव्यवस्त्रधारकं स्फुरद्रत्नैर्भास्वन्मणिभिः प्रोद्यद् २० देदीप्यमानं यन्मुकुट मौलिस्तेन विलसत् शोभमानं मस्तकतलं यस्य तथाभूतं प्रकृत्या स्वभावेन कमनीयो मनोहरस्तथाभूतं एनं तं सुरवरं देवश्रेष्ठं ललिताङ्गं पुरोऽग्ने पश्चात्पृष्ठे ऊर्ध्वमुपरि, दिशि दिशि च प्रत्येकदिशासु च पश्यामि संस्कारवशादवलोकयामि । एष देवो मनोगेहेऽपि हृदयमन्दिरेऽपि कोलित इव निखात इव सततं स्फुरति विलसति । शिखरिणीच्छन्दः । ६३४ ) तदलाम इति-तस्य ललिताङ्गस्यालाभेप्राप्तौ पुनर्मम श्रीमत्याः स्वयंप्रभाचर्याः तनुलता शरीरवल्ली तदीयमध्यस्य ललिताङ्गावलग्नस्य साम्यं सादृश्यं परिशीलयितु२५ चौदहपर्व, पाँच चूलिकाएँ, छह प्रकारका अवधिज्ञान, दो प्रकारका मनःपर्ययज्ञान और एक प्रकारका केवलज्ञान इन सबको लक्ष्यकर एक सौ अट्ठावन दिनों के द्वारा किया जानेवाला अनशनव्रत श्रुतज्ञानव्रत प्रसिद्ध है ॥ ६३२) इतोति-हे सुदशने ! इस प्रकार पिहितास्रव मुनिराजके द्वारा कहे हुए धर्मका विधिपूर्वक पालन कर मैं स्वर्गमें ललितांग नामक प्रसिद्ध देवकी पतिव्रता भार्या हुई । मैंने जाकर उन पिहितास्रव मुनि की पूजा की और फिर स्वर्गमें ३० मनोहर भोग भोगकर अब यह श्रीमती हुई हूँ ॥१८॥ ६३३) पुर इति-जो दिव्यवस्त्रोंको धारण कर रहा है, जिसका मस्तक चमकीले रत्नोंसे देदीप्यमान मुकुटसे सुशोभित हो रहा है तथा जो स्वभावसे ही सुन्दर है ऐसे उस ललितांगदेवको मैं आगे, पीछे, ऊपर तथा समस्त दिशाओंमें देख रही हूँ। कीलित हुएके समान यह हमारे मनमन्दिरमें भी निरन्तर सुशोभित हो रहा है ॥१९॥ $३४) तदलाभ इति-उस ललितांगकी प्राप्ति न होनेपर मेरी शरीरलता ३५ उसके मध्यभागकी सदृशताका अभ्यास करने के लिए ही मानो कृशताको नहीं छोड़ रही है १. ललिताङ्गेति-क० । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy