SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ भणीयंति गंथा ( भण्यन्ते ग्रन्थाः ) भणिज्जंति । ( ३३३ ) भण् + ई + न्ति = भणी-यंति, यति, यंते, येते, यइरे, येइरे भण् + इज्ज + न्तिभणिज्जंति, ज्जेति, -ज्जंते, ज्जेते, ज्जइरे, ज्जेइरे ।: सर्वपुरुष भणीएज्ज, भणिज्जेज्ज । सर्ववचन पुच्छीयसि तुमं ( पृच्छयसे त्वम् ) । पुच्छिज्जसि पुच्छ् + ई + सि = पुच्छी-यसि, येसि, यसे, येसे । पुच्छ् + इज्ज + सि : पुच्छि-ज्जसि, ज्जेसि, ज्जेसे I पुच्छीयामि । पुच्छिज्जामि अहं ( पृच्छये अहम् ) । पुच्छ् + ई + मि = पुच्छी-यमि, यामि, येमि । पुच्छ + इज्ज + मि पुच्छि ज्जमि, ज्जामि, ज्जेमि । सर्वपुरुष पुच्छीयेज्ज, पुच्छीयेज्जा सर्ववचन पुच्छिज्जेज्ज, पुच्छिज्जेज जा । आज्ञार्थ पुच्छी-यउ येउ, पुच्छि ज्जउ ज्जेउ । , पुच्छी-यंतु, येंतु पुच्छि - ज्जंतु ज्जेतु । • विध्यर्थ पुच्छ् + ई = पुच्छी यिज्जामि, पुच्छीयेज्जामि ( अहं पृच्छयेय ) | पुच्छी यिज्जामो पुच्छीयेज्जामो ( वयं पृच्छयेमहि ) | ह्यस्तनभूतकाल ? Jain Education International , भण्---भणीअसी, भणीअही, भणीअहीअ, भणीयइत्था, भणीयइत्थ, भणीइंसु, भणीअंसु, भणिज्जसी, भणिज्जही, भणिज्जहीअ, भणिज्जइत्था, भणिज्जइत्थ भणिज्जिसु भणिज्जंसु । For Private & Personal Use Only www.jainelibrary.org
SR No.001702
Book TitlePrakritmargopadeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMotilal Banarasidas
Publication Year1968
Total Pages508
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy