________________
भणीयंति गंथा ( भण्यन्ते ग्रन्थाः )
भणिज्जंति ।
( ३३३ )
भण् + ई + न्ति = भणी-यंति, यति, यंते, येते, यइरे, येइरे भण् + इज्ज + न्तिभणिज्जंति, ज्जेति, -ज्जंते, ज्जेते, ज्जइरे, ज्जेइरे ।: सर्वपुरुष भणीएज्ज, भणिज्जेज्ज ।
सर्ववचन
पुच्छीयसि तुमं ( पृच्छयसे त्वम् ) ।
पुच्छिज्जसि
पुच्छ् + ई + सि = पुच्छी-यसि, येसि, यसे, येसे । पुच्छ् + इज्ज + सि : पुच्छि-ज्जसि, ज्जेसि, ज्जेसे I पुच्छीयामि । पुच्छिज्जामि अहं ( पृच्छये अहम् ) । पुच्छ् + ई + मि = पुच्छी-यमि, यामि, येमि । पुच्छ + इज्ज + मि पुच्छि ज्जमि, ज्जामि, ज्जेमि । सर्वपुरुष पुच्छीयेज्ज, पुच्छीयेज्जा सर्ववचन पुच्छिज्जेज्ज, पुच्छिज्जेज जा ।
आज्ञार्थ
पुच्छी-यउ येउ, पुच्छि ज्जउ
ज्जेउ ।
,
पुच्छी-यंतु, येंतु पुच्छि - ज्जंतु ज्जेतु ।
•
विध्यर्थ
पुच्छ् + ई = पुच्छी यिज्जामि, पुच्छीयेज्जामि ( अहं पृच्छयेय ) |
पुच्छी यिज्जामो पुच्छीयेज्जामो ( वयं पृच्छयेमहि ) |
ह्यस्तनभूतकाल
?
Jain Education International
,
भण्---भणीअसी, भणीअही, भणीअहीअ, भणीयइत्था, भणीयइत्थ, भणीइंसु, भणीअंसु, भणिज्जसी, भणिज्जही, भणिज्जहीअ, भणिज्जइत्था, भणिज्जइत्थ भणिज्जिसु भणिज्जंसु ।
For Private & Personal Use Only
www.jainelibrary.org