SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १६] विषयः नामगोत्रकर्मक्षयजन्येऽमूर्ताऽनन्तावगाह नाख्य एकगुण आक्षेप - परिहारौ सिद्धशिलाया वर्णनम् मोक्षस्वरूपविचारः .... नैयायिक वैशेषिकाणां पूर्वपक्ष: नानामात्म विशेषगुणानां बुद्धयादीनामत्यन्तोच्छेदो मोक्षः ५०७ सन्तानत्व हेतु आत्मविशेषगुणोच्छेदसिद्धिः ५०८ आत्मविशेषगुणोच्छेदो मोक्ष इत्यस्य संवादक .... Jain Education International क्षपकश्रेणिग्रन्थस्य पृष्ठाङ्कः भागमः ज्ञानस्य मोक्षहेतुता सञ्चितयोर्धर्माधर्मयोरुपभोगात् प्रक्षयः उपभोगात् प्रक्षय आक्षेपः समाधिबलादुत्पन्नतत्त्वज्ञानस्य कायव्यूहद्वारोप ५१० भोगतः क्षयोपपत्तिः तत्त्वज्ञानिन उपभोगाभिलाषविरहाद् न कायव्यूद्वारोपभोगः अभिलाषाभावेऽप्युपभोगोपपत्तिः सञ्चितकर्मक्षये तत्त्वज्ञानस्य कायव्यूद्द्द्वारा ५१० ५१० हेतुता मोक्षावस्थायां विद्यमानान्यपि कर्माणि न जन्मान्तरशरीराणि प्रारभन्त इति केषाञ्चिन्मतस्य स्थापनम् ५०६ ५०७ ५०७.५५४ ५०७-५१२ .... ५०८ ५०९ ५०९ ५१० अनन्तरोक्तमतस्य प्रतिक्षेपः विशेषगुणोच्छेदविशिष्टात्मस्वरूपमुक्त्यभ्युपगमे मुक्तेरनित्यत्वे आक्षेपस्तत्परिहारश्च उत्तरपक्षः ५१० ५१० ५११ आत्मतोऽत्यन्तभिन्नानां बुद्ध्यादीनां स्वीकारे सन्तानत्वहेतोराश्रयसिद्धता ५१२ बुद्धघादीनामात्मतोऽभिन्नत्वस्य स्वीकारे दोष: ५१२ बुद्धयादीनामात्मतः कथञ्चिद्भिन्नाभिन्नत्वस्वीकारे स्याद्वादनयमताङ्गीकार प्रसङ्गः ५१२ सन्तानत्व हेतोः सामान्यरूपत्वे स्वरूपासिद्धि: ५१२ सन्तानत्वहेतोः सत्तारूपपरसामान्यत्वव्याख्यान स्वरूपासिद्धेरुद्धारस्तत्प्रतिविधानञ्च सन्तानत्व हे तोर पर सामान्यत्वे दोषः ५११ ५१२-५२० ५१२ ५१२ विषय: सन्तानत्व तो शेषरूपत्वे विकल्पचतुष्कस्याव तारस्तत्प्रत्यवस्थानच सन्तानहेतोर्विरुद्धम् ५१३ ५१३ प्रदीपवदिति दृष्टान्तस्य साध्यविकलता ५१३ प्रदीपादीनामुत्तरपरिणामस्याऽप्रत्यक्षत्वेन तभिश्चयाभाव भाक्षेप - परिहारौ ५१३ ध्वस्त प्रदीपस्य विकारान्तरेणावस्थाने दोषस्तपरिहारश्च .... प्रदीपस्य पूर्वापर स्वभावपरिहार स्वीकार-स्थितिलक्षणपरिणामस्याऽनुमानप्रयोगेण सिद्धिः सन्तान चरमक्षणस्य क्षणान्तराऽजनकत्वे प्रदीपबुद्धपादीनामसत्त्वोपपादनम् सन्तानहेतोः सत्प्रतिपक्षता सन्तानत्वहेतोः कालात्ययापदिष्टत्वम् आत्म विशेषगुणसन्तानोच्छेदसाधकाऽनुमाने किं साध्यतयेन्द्रियजानां बुद्धयादीनामुच्छेदः, उतातीन्द्रियाणाम् ? ५१५ प्रथमपक्षे सिद्धसाधनम् द्वितीयपक्षे दोषोद्भावनम् नैयायिकवैशेषिकाणामुपहास: 'न ह वै सशरीरस्य' इत्याद्यगमस्याऽन्यथा व्याख्यानम् किं मुक्त बुद्धयादिगुणानामभात्रः कारणाभावात् उतविरुद्धत्वात् ? प्रथमपक्षे ज्ञानादिविशेषगुणत्वावच्छिन्नं प्रति शरीरादेर्निमित्तकारणत्वं प्रत्यवस्थाप्येन्द्रियजबुद्धयादिगुणत्वावच्छिन्नं प्रति शरीरादेर्निमित्तकारणत्वस्य मोक्षावस्थायां ज्ञानसुखादिकं च प्रत्यन्येषां कारणतायाः प्रतिपादनम् ५१५ ..... ५१५ मुक्तौ बुद्धयादिगुणानां जन्यत्वेन तेषां ध्वंसापत्तिस्ततश्च न तेषामनन्तत्त्रम् .... For Private & Personal Use Only .... पृष्ठाङ्कः **** ५१३ ५१४ ५१४ ५१४ ५१४ ५१४ ५१४ ५१४ ५१४ ५१५ तत्खण्डनायाऽभाववद् भावस्याऽप्यविनाशि प्रतिपादनम् विनाश-जन्यभावयोः कार्यकारणभावो नास्तीतिप्रतिपादनम् ५१६ ५१६ www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy