SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ५२१ .... .... ५१७ विषयः विषयः पृष्ठाकः विनाश-जन्यभावयोः कार्यकारणभावस्वीकारेऽपि समानकालीनसमानाधिकरणदुःखप्रागभाषान मोक्षे ज्ञानसुखादीनां सर्वथोच्छेदः .... ५१६ - समानदेशो दुःखध्वंसो मोक्ष इति केषाठिच. भनन्तज्ञानेऽनुमानम् न्मोक्षलक्षणम् .... .... ५२० विरुद्वत्वाद् ज्ञानादीनामभाव इति द्वितीयपक्ष- समानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसो । स्य प्रत्यवस्थानम् मोक्ष इति लक्षणं तत्पदकृत्यब्च .... ५२० ज्ञा दीनामत्यन्तोन्छेदे सौगततः को विशेषो दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वादिति । नैयायिकादीनाम् ? .... .... ५१७ प्राचामनुमानं तत्प्रतिविधानच .... ५२१ ज्ञानादीनामभावस्य साधने न प्रत्यक्षप्रमाणम्, आत्मकाला-ऽन्यवृत्तिध्वंसप्रतियोग्यवृत्तिदुःखत्वं नाऽप्यनुमानम .... .... ५१७ दुःख पागभावानधिकरणत्तिध्वंसप्रतियोगिवृत्ति, तत्त्वज्ञानस्य मोक्षहेतुतास्वीकारो ज्ञानादिगुणा- सत्कार्यमात्रवृत्तित्वात प्रदीपत्ववदिति श्रीवर्धभावस्य चास्वीकारः ..... .... ५१७ मानादीनां सर्वमुक्तिसाधकमनुमानम् ५२१ उपभोगत एव कर्मप्रक्षयेऽनुपपत्तिः ५१७ पक्षस्य विचारस्तत्पदकृत्यं च उपभोगतः कर्मप्रक्षय उअन्यस्ताऽनुमानस्य साध्यस्य विचारः .... निरासः माध्यस्य पदकृत्यम् .... ५२२ कायव्यूहद्वारा फलोपभोगतः कर्मक्षयाभ्युपगमे हेतोः पदकृत्यम् ५२३ नृपतिवत् प्रचुरकर्मोत्पादः .. ५१८ चैत्रादिमुक्तिसिद्धयेऽनुमानम् ५२३ आतुरस्याऽपि नोरुग्भावाऽभिलाषेणैवौषधाद्या- श्रीवर्धमानप्रभृत्युक्तानुमानस्य प्रतिविधानम् ५२३ चरणे प्रवर्तनम् .... .... ५१८ आत्यन्तिकःखप्रागभावो मोक्ष इति प्राभाकराणां सञ्चितकर्मक्षये कायव्यूहद्वारा तत्त्वज्ञानस्य हेतु- मतं तत्खण्डनच ... ५२४ तायाः प्रत्यवस्थानम् .... .... ५१८ दुःखाऽत्यन्ताभावो मोक्ष इति केषाचिन्मतं प्रारब्धकर्मणः फलोपभोगतः क्षयः, सश्चित- तत्प्रत्यवस्थानं च .... .... ५२५ कर्मणस्तु पापक्रियानिवृत्तिलक्षणचारित्रोपबृहित- विशिष्टदुःखसाधनध्वंसो मोक्ष इति मतं तत्त्वज्ञानतः प्रणाशः .... .... ५१८ तत्खण्डनं च ताशतत्त्वज्ञानस्य सञ्चितकर्मक्षय-भाविकर्मानु- दःखध्वंसस्तोमो मोक्ष इति केषाचिन्मतं त्पादहेतुतायामुष्णस्पर्शदृष्टान्तः .... ५१८ तत्प्रत्यवस्थानच .... .... ५२५ परिणामिजीवादिपदार्थविषयकज्ञानस्यैव तत्त्व- नित्यनिरतिशयमुखाभिव्यक्तिर्मोक्ष इति ज्ञानत्यम् , न तु तदितरस्य .... ५१९ तौतातितानां पूर्वपक्षः .... ५२६-५२७ तत्त्वज्ञानिनां नित्यनैमित्तिकानुष्टानस्वीकारः ५१९ अविद्यायां निवृत्तौ परमानन्दस्वभावताया शैलेशी फरणावस्थायां सकलप्रवृत्त्यभावः ५१९ अभिव्यक्तिः .... ५२६ विशिष्गुणोच्छेदविशिष्टात्मस्वरूपमुक्तेरस्वी "आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते" कार आत्मन एकान्तनित्यत्वाभावो बुद्धयादिभि- इत्यस्यां श्रुतौ षष्ठयाऽभेदः सूचितः .... ५२६ श्व सहाननः कथञ्चित तादात्म्यम् ५१९ नित्यसुखस्वीकारे सर्वदा सुखानुभवप्रसङ्ग इत्याबुद्धयादिगुणानामुच्छेदो मोक्ष इत्यस्वीकारे मोक्षे. शङ्का तत्समाधानं च। ... ५२६ ऽपि धर्मादीनामनुवृत्त्या संसारमोक्षयोरविशेष आत्मा सुखस्वभावः, अत्यन्तप्रियबुद्धिविषयत्वाद् इत्याशङ्का अनन्यपरतयोपादीयमानत्वाच्च, वैषयिकसुखउक्ताशङ्कायाः समाधानम् .... ५२० वदित्यनुमानम् ..... ५२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy