SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ क्षपकणिप्रभस्य : विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्क: आत्मा सुखस्वभावः, मुख्यप्रेयोबुद्धिविषयत्वाद् दुःखहानिरिष्टा सुखहानिस्त्वनिष्टेति प्रतिनिरुपचरितप्रेयःशब्दवाच्यत्वाद्वा .... ५२७ पादनेन नैयायिकाभिप्रायस्य खण्डनम् ५३० मुमुक्षुप्रवृत्तिरिष्टार्थप्राप्त्यर्था प्रेक्षापूर्वकारि- सुखहानेरनिष्टत्वं विरागिभिर्न वेद्यत इति । प्रवृत्तित्वात् नैयायिककथनं तत्खण्डनञ्च .... ५३१ शास्त्रीय उपदेश इष्टार्थप्राप्त्यर्थः,उपदेशत्वात् ५२७ दुःखाभाव एव सुखमिति नैयायिकाभिप्रायसुखस्य निरतिशयत्वे-ऽनुमानम् ५२७ स्तत्खण्डनं च उत्तरपक्षः ५२७-५३७ अभिलाषनिवृत्तिः सुखं तदात्मकश्च मोक्ष । किं सुखं नित्यम् , उताऽनित्यम् ? .... ५२७ इति मतं तत्खण्डनं च .... .... ५३१ प्रथमपक्षे दोषोद्भावनम् विषयोपभोगस्याऽभिलाषाऽनिवर्तकत्वम् ५२७ ५३१ द्वितीयपक्षे विकल्पद्वयम्-फिनित्यसुखं स्वप्रकाश विषयेषु दोषदर्शनादभिलाषनिवृत्तिः .... ५३२ कम् , उत तद्भिन्नप्रमाणान्तरप्रमेयम् ? ५२७ अभिलाषनिवृत्तिः सुखमित्यभ्युपगमे विषयोपप्रथमविकल्पे मुक्तसंसारिणोरविशेषप्रसङ्गः ५२७ भोगेन जायमानाऽभिलाषनिवृत्त्यात्मकसुखतो उक्तप्रसङ्गवारणप्रयासस्तत्खण्डनं च .... ५२७ विषयदोषदर्शनेन जायामानाऽभिलाषनिवृत्त्यात्मकद्वितीयविकल्पे दोषोद्भावनम् .... ५२८ सुखस्य विशिष्टतरत्वं न स्यात् ... ५३२ "विज्ञानमानन्दं ब्रह्म' इत्यस्यागमस्यैवाऽ अभिलाषातिरेकात् तन्निवृत्त्या सुखातिरेकाभि मान इति कथनं तत्खण्डनं च .... ५३२ प्रामाण्यम् नैयायिकमतेन दुःखेन निर्विष्णस्य मुमुक्षोरिच्छाउक्तस्यागमस्य प्रामाण्यस्वीकारेऽपि तत्प्रतिपादित विच्छेदाद् वैराग्यस्याप्युपपत्तिः, ततश्च तेषां सुखस्य दुःखाभावत्वेन व्याख्यानाद न दोषः ५२८ मोक्षः, न तु परमानन्दाकाक्षिणाम् ... ५३३ द्रव्यतो नित्यं सुखं पर्यायतश्चानित्यमिति स्या द्वेषराहित्यलक्षणप्रशान्तत्वविरहात् कथं नैयायिकानां द्वादिमतम् मोक्षः ? मोक्षावस्थायां सुखाभ्युपगमे तद्रागेण तत्र प्रवृत्ती नेच्छाविच्छेदसामान्यं वैराग्यपदार्थः, किन्तु मोक्षाभावः स्यादित्याशङ्का .... ५२९ विषयेच्छाविच्छेदः ... .... ५३३ उक्ताशङ्कायाः समाधानम् .... ५२९ न्यायमते दुःखनिवृस्यात्मकमोक्षस्वीकारे दुःख नित्यसु वस्य संवेदनं किं नित्यम्, उताऽनित्यम् ? इति नैयायिकाशङ्का द्वषेण तत्र प्रवृत्ती मोक्षाभावप्रसङ्गः ... ५३० .... .... ५३३ न्यायमतेन तद्वारणम् .... .... ५३० नित्यसंवेदनपक्षे दोषाः .... ... ५३३ तुल्यन्यायेन सुखात्मकमोक्षस्वीकारेऽपि मोक्षा- नित्यसंवेदनस्य प्रतिबन्धाभ्युपगमे केन प्रतिभावप्रसङ्गवारणम् .... ... ५३० बन्धः (१) किं शरीरादिना, (२) अथवा वैषयिक"दुःखसंस्पर्शशून्यशाश्वतिकसुखसंभोगाऽसम्भ- सुखेन, (३) उताऽविद्यया, (४) उतस्विद् बाह्यव्यायात्" इति नैयायिकोक्तस्य खण्डनम् .... ५३० सङ्गेन ? .... .... .... ५३४ सुखदुःखयोरेकभाजनपतितविषमधुनोर्मधूत्पन्न- उक्तविकल्पचतुष्कस्य खण्डनम .... सुखकणिकापेक्षविषप्रयोज्यतीव्रतरमरणादि- नित्यसुखसंवेदनस्याऽनित्यत्वपक्षे दोषाः ५३४ दुःखजनकयोरिव विवेकहानस्य दुःशक्यत्वाद् ५३३ पृष्ठे उत्थापितशङ्कायाः समाधानम् ५३५ उभेऽपि सुखदुःखे त्यज्येतामिति नैयायिका- संग्रहनयेन आवरणच्छित्त्याऽभिव्यङ्गयः सुखभिप्रायस्य खण्डनम् .... ५३० । ज्ञानादिस्वभावो मोक्षः .... .... ५३५ ५३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy