SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विषयः टिप्पण्यामाकर्षणशब्दार्थः सूक्ष्म काययोगनिरोधः ... सूक्ष्मक्रियाऽप्रतिपातिध्यान बलेन वदनोदरादि विवर पूरणम गुणस्थानकक्रमारोह ग्रन्थप्रतिपादितो योगनिरोध: ४७६ ४७७ ४७८ असत्यपि प्रवर्तमानयोगे तन्निरोधोपपादनम् ४७७ herrorभृतचूरिंगकारादीनां मतेन बादरमनोयोगबाग्योगोच्छ्वासकाययोगनिरोधः कषायप्राभृतचूरिंगकारादीनामभिप्रायेण सूक्ष्ममनोयोगादीनां निरोधः ... सूक्ष्मकाययोगं निरुन्धानेन योगस्याऽपूर्वस्पर्धा - कानां निवृत्तिः पूर्वापूर्वस्पर्धा कवर्गणासु जीवप्रदेशप्रक्षेपः प्रथमसमयेऽपूर्वस्पर्धकानां प्रमाणम् ... अपूर्वस्पर्धककरणाद्धा तस्यां चाऽपूर्वस्पर्धा ४७८ ४७९ ४७९ कानां प्रमाणम् योगकिट्टिशब्दार्थस्तन्निर्वृत्तिश्च योग किट्टषु जीव प्रदेशानां प्रक्षेपः प्रतिसमय पूर्व किट्टीनां निर्वृत्तिः द्वितीयादिसमयेषु योग किट्टिषु जीवप्रदेशनिक्षेपविधिः .... विषयानुक्रमः Jain Education International पृष्ठाङ्कः ४७४ ४७६ .... ४७६ ४८० ४८१ ४८२ ४८२ गुणकार इत्यस्य विकल्पत्रयम् किट्टिकरणाद्धायां निर्वर्तितकिट्टीनां प्रमाणम् द्विचरमसमयं यावत् किट्टीनां विनाशः सूक्ष्मकाययोगं निरुन्धानस्य ध्यानम् सूक्ष्मक्रियाऽप्रतिपातिध्यानस्वरूपम् चरमसमये सर्वासां योग किट्टीनां विनाशः ४८७ वेदनीयादीनामयोगिकेवलिकाल तुल्यस्थितिकर ४८५-४८६ ४८३ ४८३ ४८४ ४८४ ४८५ णम् ४८७ चतुर्नवतिप्रकृतीनां (९४) जघन्यस्थितिसंक्रमः ४८८ द्वाष्टिप्रकृतीनां (६२) जघन्यस्थित्युदीरणा ४८८ चरमसमये सुस्वरदुःस्वरोच्छ्वासानां जघन्यस्थित्युदीरणायां विरोधोद्भावनं तत्समाधानश्च ४८९ तैजससप्तकादिपञ्चविंशतिप्रकृतीनामुत्कृष्टानु भागोदीरणा ४९० [ १५ विषयः पृष्ठाङ्कः कृष्ण नीलादिनवप्रकृतीनां जघन्यानुभा गोदीरणा ४९० औदारिकसप्तकादिद्वापञ्चाशत्प्रकृतीनां (५२ ) ४९० जघन्यस्थित्युदय उत्कृष्टप्रदेशोदयश्च तैजससप्तकादिपञ्चविंशतिप्रकृतीनामुत्कृष्टानु भागोदयः ४९० कृष्णनीलादिनवप्रकृतीनां जघन्यानुभागोदयः ४९० सयोगिकेवलिचरम समय उदयत्रिच्छेदः ४९१ arateeafरणकाराद्यभिप्रायेण चरमसमये उच्छ्वासनिरोधः **** सूक्ष्मक्रियाऽप्रतिपातिध्यानसामर्थ्येनाऽवगाहना **** ४९२ ४९२ ४९२ ४६३ त्रिभागहीनत्वम् सप्तपदार्थानां व्यवच्छित्तिः सयोगिकेवलिचरमसमयापेक्षया यन्त्रकम् ९ अयोगिगुणस्थानकाधिकारः ४९४ अयोगिगुणस्थानशब्दार्थः व्यवच्छिन्नक्रियाऽप्रतिपातिध्यानस्य स्वरूपम् ४९४ शैलेशी निरूपणम ४९४ ४९६ अयोगिकेलिनः प्रदेशानां निर्जरणम् ४९७ द्विचरमसमये द्वशीतिप्रकृतीनां (८२) सत्ताविच्छेदः **** ४३८ सादिद्वादशप्रकृतीनां जघन्यस्थित्युदयो मनुष्यायुना चैकादशानामुत्कृष्ट प्रदेशोदयः ४९९ चरमसमये मनुष्यगत्यादित्रयोदशप्रकृतीनां सत्ताविच्छेदः चरमसमये मनुष्यगत्यादिद्वादशप्रकृतीनां सत्ताविच्छेदः ४९९ ५०० 4444 मतान्तरेण मनुष्यानुपूर्व्याः सत्ताविच्छेदो द्विचरमसमये भवति अस्प्रशद्गतिः For Private & Personal Use Only ५०० ५०१ निश्चयव्यवहारनयाभ्यां कर्मक्षय- देहवियोगादि५०१ सिद्धयतो गतौ चतस्रो युक्तयः ५०२ अयोगिकेवलिगुणस्थानके प्रतिपादितानां पदार्थानां यन्त्रकम् ५०४ गुणस्थानकेषुञ्चाशदधिकशतप्रकृतीनां क्षपणायाः संज्ञेतः प्रतिपादनम् ५०५ अकर्मणां क्षयादष्टानां गुणानां प्रादुर्भावः ५०५ www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy