SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १ विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्कः कदा रससंक्रमस्य पूर्वतोऽनन्तगुणहीनत्वम् ? ७५ पुरुषवेदोदयचरमसमयेऽवशिष्यमाणं दलिकम् ८८ उत्तरोत्तरसमये प्रदेशबन्धस्य चातुर्विध्यम् ७५ पुरुषवेदप्रथमस्थितिचरमसमये समयोनद्वयाउत्तरोत्तरसमये प्रदेशोदयः प्रदेशसंक्रमश्च ७६ वलिकाबद्धदलिकं कुतो न सर्वथा क्षीयते ? ८८ वर्तमानसमयं भाविसमयं चाश्रित्य रसस्य पुरुषवेदस्य जघन्यस्थित्युदयो जघन्यानुभागोदय बन्धोदययोरल्पबहुत्वम् .... .... ७६, ७७ उत्कृष्टप्रदेशोदयश्च निष्पादिताऽन्तरकरणानाश्रित्य रसबन्धादीना- पुरुषवेदस्य चरमस्थितिबन्धः .... मल्पबहुत्वानां यन्त्रकम् पुरुषवेदोदयचरमसमये स्थितिसत्त्वम् नपुसकवेदत्य क्षपणा .... पुरुषवेदस्य बन्धोदययोर्व्यवच्छेदः .... स्त्रीवेदस्य क्षपणा ७९ केपाश्चिन्मतेनोदीरणया सहैव पुरुषवेदस्य स्त्रीवेदक्षपणाद्धायाः संख्येयभागे गते त्रयाणां बन्धोदययोर्व्यवच्छेदः .... .... घातिकर्मणां स्थितिबन्धः .... केषाश्चिन्मतेन प्राक् पुरुषवेदस्य बन्धोच्छेदः, तत स्त्रीवेदस्य सर्वथा क्षपणा तदानीं च मोहनीयस्य । उदयविच्छेदः .... .... ९० स्थितिसत्ता ८० नपुसकवेदनयादीनाश्रित्य यन्त्रकम् सप्तनोकषायाणां क्षपणाप्रारम्भः पुरुषवेदस्य जघन्यस्थितिसत्कर्म जघन्यानुभागसतदानी स्थितिबन्धाऽल्पबहुत्वम् कर्म जघन्यप्रदेशसत्त्वञ्च .... २ तदानीं स्थितिसत्त्वाऽल्पबहुत्वम् . ८२ पुरुषवेदस्य जघन्यः स्थितिसंक्रमोऽनुभागसप्तनोकपायक्षपणाद्धासंख्येयभागे गतेऽघातित्रय संक्रमश्च स्य स्थितिबन्धः ८२ कर्मप्रकृतिचूणिकाराभिप्रायेण जघन्यप्रदेशसप्तनोकषायक्षपणाद्धाया बहुषु संख्येयभागेषु । ९२ गतेषु त्रयाणां घातिनामघातिनां च स्थितिसत्ता ८३ ४-अश्वकर्णकरणाद्धाधिकारः ९३-१४५ पुरुषवेदस्यागालप्रत्यागालयोर्व्यवच्छेदः ८३ पुरुषवेदस्य जघन्यस्थित्युदीरणा जघन्यानुभागो हयकर्णकरणाद्धाया व्युत्पत्तिः .... ९३ दीरणा च आदोलकरणाद्धा या अपवर्तनोद्वर्तनकरणाद्वापुरुषवेदस्यो कृटप्रदेशोदीरणा .... याश्च व्युत्पत्तिः . ... ९४ पुरुपवेदोदीरणाव्यवच्छेदे परत आवलिकां यावत् । अश्वकर्णकरणप्रथमसमये मोहनीयस्य स्थितिशुद्धस्य वेदोदयस्य सिद्धिः .... ८५ कदा सप्तनोकषायाणां चरमखण्डस्य सर्वथा तदानीं मोहनीयस्य स्थितिबन्धः .... ९५ प्रक्षेपः ? .... ८५ तदानीमनुभागसत्कर्माल्पबहुत्वम् .... ९५ कर्मप्रकृतिचूरिणकारमतेन पुरुषवेदस्य पतद्ग्र- रसबन्धाल्पबहुत्वम् .... हताया व्यवच्छेदः .... प्रथमाऽनुभागखण्डे घात्यमानोऽनुभाग: ९६ हास्यपट् कस्य जवन्यस्थितिसंक्रमो जघन्यानुभाग- घातितावशेषरसस्पर्धकानामल्पबहुत्वम् .... ९७ संक्रम उत्कृष्टप्रदेशसंक्रमश्च असत्कल्पनया कषायचतुष्कस्य घात्यमानरसस्पर्धकर्मप्रकृतिचूरिणकाराद्यभिप्रायेण पुरुषवेदस्यो कानि घातितावशेषरसस्पर्धकानि च .... स्कृष्टप्रदेशसंक्रमः घात्यमानरसस्पर्धकानां घातितावशेषरसस्पर्धकाकषायप्राभृतचूरिणकाराद्यभिप्रायेण पुरुषवे- नाश्च स्थापनया प्रतिपादनम् .... १०० दस्योत्कृष्ट प्रदेशसंक्रमस्य निषेधः .... ८७ अश्वकर्णकरणाद्धाप्रथमसमयमाश्रित्य स्थितिपुरुषवेदस्योत्कृष्टप्रदेशसंक्रमे कुतो मतद्वयम् ? ८७ | सत्त्वादीनां यन्त्रकम् .... .... १०१ संक्रमः सत्त्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy