SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ क्षपकश्रेणिग्रन्थस्य ....... १०६ विषयः पृष्ठाङ्कः भपूर्वस्पर्धकस्य व्याख्यानम् १०२ रसाविभागस्य निरूपणम् १०२ पूर्वस्पर्धकानां प्रथमादिवर्गणाः १०२ प्रदेशापेक्षयाऽनन्तरोपनिधा १०३ प्रदेशापेक्षया परम्परोपनिधा १०३ द्विगुणहानिव्याख्यानम् १०४ नानाद्विगुणहानिनिरूपणम् १०४ तासामल्पबहुत्वम् .... १०४ चयस्य प्रतिपादनम् .... १०४ भसत्कल्पनया चयस्य प्रतिपादनम् .... १०५ गणितविभागः १०५-१११ भसत्कल्पनया सत्तागतकर्मप्रदेशादयः प्रथमद्विगुणहानिप्रथमादिवर्गणासु कर्मप्रदेशानां निरूपणम् द्वितीयादिद्विगुणहानिप्रथमादिवर्गणासु कर्मप्रदेशानां निरूपणम् .... म् ..... . .... १०६ प्रकारान्तरेणाऽन्तिमद्विगुणहानौ सकलकर्मप्रदेशानां प्रतिपादनम् .... .... १०८ शेषासु द्विगुणहानिषु सर्वकर्मप्रदेशाः.... १०८ विवक्षितद्विगुणहानिगतप्रथमादिवर्गणासु कर्मप्रदेशाः १०९ प्रकारान्तरेण विविक्षितद्विगुणहानिगतप्रथमादिवर्गणासु कर्मप्रदेशानां निरूपणम् .... ११० अनुभागापेक्षयाऽनन्तरोपनिधा .... १११ मनुभागापेक्षया परम्परोपनिधा .... १११ गणितविभागः .... ११२-११९ पूर्वपूर्वस्पर्धकत उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागाः .... .... ११२ उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागानां प्राप्तये करणम् .... .... ११२ प्रथमद्विगुणहानौ पूर्वपूर्वस्पर्धकत उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागानामधिकत्वज्ञानाय व्याप्तिः .... ११३ सूक्ष्मगणितानुसारेण वर्गणासु रसाविभागानां निरूपणम् .... ११४ प्रथमद्विगुणहानौ विवक्षितस्पर्धकस्य प्रथमवर्ग- विषयः पृष्ठाङ्क: णायां प्रथमस्पर्धकप्रथमवर्गणाप्रदेशापेक्षया कर्मप्रदेशानां न्यूनत्वज्ञानाय व्याप्तिः .... ११४ विवक्षितस्पर्धकप्रथमवर्गणासर्वपरमाणुगतरसा-- विभागाः .... ११५ असत्कल्पनया वर्गणासु रसाविभागादीन परिकल्प्य निरूपणम् .... .... ११७ प्रथमस्पर्धकप्रथमवर्गणापेक्षया द्वितीयादिस्पर्धकप्रथमवर्गणायां रसाविभागाः .... ११७ रसस्पर्धकेषु देशघात्यादिरसस्य निरूपणम् ११९ देशघातिप्रकृतीनां रसस्पर्धकानि .... १२० सर्वघातिप्रकृतीनां रसस्पर्धकानि .... १२१ मिथ्यात्वमोहनीयजघन्यस्पर्धकप्रथमवर्गणारसाविभागास्तदितरसर्वघातिजघन्यस्पर्धकप्रथमवर्गणारसाविभागैः कुतस्तुल्या न भवन्ति ? १२१ सप्तचत्वारिंशत्प्रकृतीनामुत्कृष्टवर्गणामाश्रित्याऽल्पबहुत्वम् .... १२१ अघातिकर्मणां रसस्पर्धकानि तेषां चोत्कृष्टवर्गणामाश्रित्याऽल्पबहुत्वम् .... संज्वलनचतुष्कस्याऽपूर्वस्पर्धकानि .... १२४ पुरुषवेदस्याऽपूर्वस्पर्धकप्रतिषेधः .... प्रथमसमयेऽपूर्वस्पर्धकानां परिमाणम् १२५ अपूर्वस्पर्धकानां निर्वृत्तये भागहारः १२५ उत्तरोत्तरापूर्वस्पर्धकस्य प्रथमवर्गणायां रसाविभागाः उत्तरोत्तराऽपूर्वस्पर्धकस्य प्रथमवर्गणायां सकलपरमाणूनाश्रित्य रसाविभागाः .... १२७ अनुभागमाश्रित्य पूर्वापूर्वस्पर्धकानां स्थापना १२८ अश्वकर्णकरणप्रथमसमये कषायचतुष्कस्य निर्वय॑मानापूर्वस्पर्धकानामल्पबद्दुत्वम् .... १२९ कषायचतुष्कस्य चरमाऽपूर्वस्पर्धकानां प्रथमवर्गणायां रसाविभागानां प्रतिपादनम् .... १२९ कषायचतुष्कस्य प्रथमस्पर्धकप्रथमवर्गणायांरसाविभागानां निरूपणम् .... .... १३० असत्कल्पनया-ऽपूर्वस्पर्धकप्रथमादिवर्गणासु । रसाविभागानां प्रतिपादनम् .... १३१ १२३ १२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy