SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४१ २ ] क्षपकश्रेणिग्रन्थस्य विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्कः अनिवृत्तिकरणेऽध्यवसायस्थानानि .... मोहनीयस्य पल्योपमाऽसंख्येयभागमात्रे स्थितिअनिवृत्तिकरणप्रथमसमये स्थितिखण्डम् ३४ बन्धे जाते सप्तकर्मणां स्थितिसत्ता .... ४६ देशोपशमना निकाचना--निधत्तिकरणानां ज्ञानावरणादिबन्धतो मोहनीयबन्धस्याऽसंख्येय. व्यवच्छेदः गुणहीनत्वम अनिवृत्तिकरणप्रथमसमये स्थितिसत्ता नामगोत्रबन्धतो मोहनीयबन्धोऽसंख्येयगुणप्रथमस्थितिखण्डे घातिते सर्वेषां जीवानां तुल्य- हीनः स्थितिसत्ता वेदनीयबन्धो ज्ञानावरणादिबन्धतोऽसंख्येयगुणः ४८ ततः प्रभृति स्थितिखण्डमपि तुल्यम् .... ३७ नामगोत्रबन्धतो ज्ञानावरणदर्शनावरणाऽन्तरायाणां अनिवृत्तिकरणसंख्येयतमभागे शेषे सप्तकर्मणाम बन्धो-ऽसंख्येयगुणहीनस्तदानीं च नामगोत्रसंज्ञिबन्धटुल्यस्थितिबन्धः .... ३७ बन्धतो वेदनीयबन्धो विशेषाधिकः .... ४९ चतुरिन्द्रियबन्धेन त्रीन्द्रियबन्धेन द्वीन्द्रियबन्धेनै बन्धवत् स्थितिसत्त्वस्य निरूपणम् केन्द्रियबन्धेन च तुल्यः सप्तानां स्थितिबन्धः ३८ अनिवृत्तिकरणबहुसंख्येयभागान् समाश्रित्य नामगोत्रयोरेकपल्योपमं ज्ञानावरण-दर्शनाव यन्त्रकम् ५६-५७ रण-वेदनीयाऽन्तरायाणां सार्धपल्योपमं मोहनीयस्य असंख्येयसमयप्रघद्धोदीरणा ५८ च द्वे पल्योपमे स्थितिबन्धः .... ४० कपायाष्टकस्य क्षपणा ... तदानीं सतकर्मणां स्थितिबन्धस्याऽल्पबहुत्वं कषायाष्टकस्य जघन्यस्थितिसंक्रम उत्कृष्ठप्रदेशस्थितिसत्त्वञ्च .... संक्रमश्च नामगोत्रयोः स्थितिबन्धस्य संख्येयगुणहानिः ४१ स्थावरादिषोडशप्रकृतीनां क्षपणा .... ६० नामगोत्रयोः पल्योपममात्रबन्धे पूर्णेऽल्पबहुत्वम् ४१ सप्ततिकारिणकारादीनामभिप्रायेण कपायात्रनामगोत्रादीनां क्रमेण बन्धः पल्योपमसंख्येय- कस्य स्थावरादिषोडशप्रकृतीनां च क्षपणा ६१ भाग एकपल्योपमं त्रिभागोत्तरैकपल्योपमञ्च ४२ पावश्यकनियुक्तिकारादीनां मतेन चतुर्विशतिज्ञानावरणादीनामपि स्थितिबन्धस्य संख्येय- प्रकृतीनां क्षपणा .... .... ६२ गुणहानिः । ४२ दानान्तरायादिद्वादशप्रकृतीनां देशघातिरसबन्धः ६३ ज्ञानावरणादीनां पल्योपममात्रबन्धे पूर्ण स्थिति उक्तद्वादशप्रकृतीनां रसबन्धस्य देशघातित्वकरणे बन्धाऽल्पबहुत्वम् .... .... ४२ क्रमोपपत्तिः मोहनीयस्य पल्योपममात्रो बन्धः शेषाणाञ्च असंख्येयसमयप्रबद्धोदीरणादिकमाश्रित्य यन्त्रकम् ६५ पल्योपमसंख्येयभागः .... .... त्रयोदशप्रकृतीनामन्तरकरणम् .... ६६ सप्तानामपि कर्मणां स्थितिबन्धस्य संख्येय- उदयमानाऽनुदयमानप्रकृतीनांप्रथमस्थितिः ६७ गुणहानिः वेदानां कषायाणाञ्च प्रथमस्थितेरल्पबहुत्वम् ६७ मोहनीयस्य पल्योपमप्रमाणे बन्धे पूर्णे स्थितिबन्ध- अन्तरकरणत उत्कीर्यमाणदलस्य प्रक्षेपः स्याल्पबहुत्वम् .... .... ४३ निष्पादिताऽन्तरकरणानां सप्ताऽधिकाराः ७० नामगोत्रयोः पल्योपमा-ऽसंख्येयभागमात्रः स्थिति- सप्ताधिकाराणां यन्त्रकम् बन्धस्तदानी चाल्पबहुत्वम् कृतान्तराणामनुभागसत्ता सूक्ष्मै केन्द्रियापेक्षयाशेषाणां ज्ञानावरणादीनां पल्योपमाऽसंख्येयभाग- ऽनन्तगुणहीना ..... .... ७२ मात्रः स्थितिबन्धस्तदानीं चाऽल्पबहुत्वम् ४५ कृतान्तराणामनुभागबन्धोदयसंक्रमाः.... मोहनीयस्य पल्योपमाऽसंख्येयभागमात्रबन्धस्त- कृतान्तराणां प्रदेशबन्धोदयसंक्रमाः .... ७३ दानी चाऽलाबहुत्वम् ४६ । कृतान्तराणामुत्तरोत्तरसमये रसबन्धो रसोद यश्च ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy