________________
ज्ञानावरणादीनां जघन्यस्थित्युदीरणादयः ] अपगतकषायाद्धाधिकारः
[ ४३५ धिकावलिकामात्रे शेषेत्रिघातिनां ज्ञानावरण-दर्शनावरणा-ऽन्तरायरूपाणां कर्मणां 'हस्वस्थित्युदीरणा' जघन्यस्थित्युदीरणा भवति । समयाधिकावलिकाप्रमाणस्थितिसत्त्वस्य चरमनिषेकत उदीरणाप्रयोगेणोदयनिषेके दलं निक्षिपतो जन्तोरेकस्थितिप्रमाणा जघन्यस्थित्युदीरणा जायत इत्यर्थः । उपलक्षणमेतद्, तेन तदानीमेव केवलज्ञानावरण-केवलदर्शनावरण-पश्चाऽन्तरायाणां, सर्वोत्कृष्टचतुर्दशपूर्वधरं च प्रतीत्य मति-श्रतज्ञानावरण-चक्षरचक्षदर्शनावरणानां, प्राप्तपरमावधिकस्यात्मनो-ऽवधिज्ञानावरणा-ऽवधिदर्शनावरणयोर्विपुलमतिभृतश्च मनःपर्यवज्ञानावरणस्य जघन्याऽनुभागोदीरणा जायते। गुणितकाशस्य च शीघ्रं क्षपकश्रेणिमारूढस्य ज्ञानावरणपञ्चक-दर्शनावरणचतुष्क-पश्चाऽन्तरायरूपचतुर्दशप्रकृतीनामुत्कृष्टप्रदेशोदीरणा जायते, नवरं लब्धावधिज्ञानस्य जन्तोरवधिज्ञानावरणा-5वधिदर्शनावरणयोरुत्कृष्टप्रदेशोदीरणा न भवति, अवधिप्राप्तौ प्रभूतानां कर्मपुद्गलानां परिशटनात्, तथा सर्वेषांक्षपकाणां चतुर्दशानां मतिज्ञानावरणादीनां जघन्यस्थितिसंक्रमो जघन्या-ऽनुभागसंक्रमश्च जायत इत्युपलक्ष्यते । यदुक्तं कर्मप्रकृतिचूर्णी-चक्खुदंसणावरण-अचक्खुदंसणावरण-केवलदसणावरण-पंचअंतराइय-पंचविहणाणावरणजहणियहिदिसंकमसामी खोणकसातो समयाहियावलियसेसे वहमाणो। xxx अंतरकरणे कए उवरि जासिं घातिकम्माणं जहिं जहण्णगो वितिसंकमो भणितो, तासिं अप्पप्पणो हाणे तहिं जहण्णाणुभागसंकमी । के ते ? भण्णइ-णवणोकसाया चत्तारि संजलणा णिद्दा पयला पंचणाणावरण चत्तारि सणावरण पंच अंतरायमिति-एतेसिं एगूणतीसाए पगतोण अंतरकरणस्स उवरिंजहण्णगहितिसंकमो भवति।xxछउमत्थखीणरागेत्ति खोणकसाय त्ति 'चउदस समयाहियावलियठितिए' (पञ्च)णाणावरण-दसणावरणचउकं पंचण्हमंतराइयाणं एया सें चोदसण्हं कम्माणं समयाहियावलियसेसाए ठितिए जहणिया ठितिउदीरणा भवति ।xxxसुयकेवलि = चउद्दसपुव्वी सव्वुकोसपज्जवेहिं तस्स मइ-य-चक्खु-अचक्खुणं उदोरणा मंदत्ति काउं तेण आभिणिवोहियणाणावरण-सुयणाणावरण-चक्खुदंसणावरणाणं अचक्खुदंसणावरणाणं जहण्णाणुभागुदोरणा खवणाए अब्भुष्ट्रियस्य खोणकसायरस समयाहियावलियासेसे वट्टमाणस्स । 'विपुलपरमोहिगाणं मणणाणोहोदुगस्सावि' त्ति-विपुलमणपज्जवणाणिस्स मणपज्जवणाणावरणस्स तस्सेव खोणकसायस्स । ओहिणाणावरणाणं ओहिदंसणावरणाणं वि परमोहिस्स खोणकसायस्स समयाहियावलियसेसे वहमाणस्स ।' xxचउण्हं णाणावरणोयाणं तिण्हंदसणावरणीयाणं सुतकेवलो वा इयरो वा सव्वे वि उक्कोस (पएस) उदोरणासामी, मणपज्जवणाणावरणीयस्स वि लडिसहिओ वा इयरो वा उक्कोसउदोरणासामी।ओहिनाण-ओहिदंस-णावरणीयाणं (जस्स) लंभोणस्थि,तस्स उक्कोसिया पदेसउदोरणा।लडिसहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org