SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ४३० ] खवगढी तो जत्थ समाहाणं होज मणो-वगण-कायजोगाणं । भूओवरोहर हिओ सो देसो झायमाणस्स ॥८॥ ( इति ध्यातुर्देशः प्रतिपादितः) कालो-वि सोचिय जहिं जोगसमाहणमुत्तमं लहइ । न उ दिवस-निसावेलाइनियमणं शाइणो भणियं ॥ ९ ॥ ( इति कालो ध्यातुः) जचि देहावस्था जिया ण झाणोवरोहिणी होइ । -झाइजा तदवत्थो ठिओ निसण्णो निव्वण्णो च ॥ १०॥ सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु | वरकेवलाइलाभं पत्ता बहुसो समयपावा || ११ || (इति ध्यातुरासनानि ) आलंबणाइ वायण-पुच्छृण-परियहणाऽणुचिंताओ । सामाइयाइयाई सम्मावस्सयाई च ॥ १२ ॥ विसममि समारोहइ दढदव्वालंबणो जहा पुरिसो । सुताइकालम्बो तह झाणवरं समारुहइ || १३|| (इति ध्यायकस्यालम्बनानि) होंति कमविसुद्धाओ लेसाओ पीय-पम्ह-सुकाओ । धम्मज्झाणोवगयस्स तिव्वमंदाइभेयाओ || १४ || (इति ध्यायिनो लेश्याः) [ गाथा - २२७ नवे जीवा धर्मध्यानोपगता इत्येतत् कथमवसीयते ? इति चेत्, उच्यते – लिङ्ग ेन । अयं भावः=लिङ्ग्यतेऽनेनेति लिङ्गम् । यथा धूमात्मकलिङ्गन पर्वतो वह्निमानिति ज्ञायते, तथैव श्रद्धानादिलिङ्ग ज्ञायन्ते यदेते जीवा धर्मध्यायिन इति । तच्च लिङ्गमागमोपदेशत आज्ञानिसर्गतश्च तीर्थङ्करप्ररूपितद्रव्यादिपदार्थानां श्रद्धानम्, अवितथा एत इत्यादिलक्षणं, जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नता श्रुत-शील-संयमरमणश्च । उक्तं च ध्यानशतके "आगम उवएसा - SSणाणिसग्गओ जं जिणपणोयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिङ्ग ं ॥ १ ॥ जिणसाहूगुणकित्तण-पसंसणा विणय-दाण संपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयच्वो ||२||" इति । अत्र आगम: - सूत्रम्, तदनुसारेण कथनमुपदेशः, निसर्गः -स्वभावः । तदेवं गतं धर्मध्यानम् । पूर्वatar: ayat धर्मध्यानवलेन मोहनीयकर्म निश्शेषतो विनाश्य क्षीणकषायगुस्थानकं प्रतिपद्यते । पूर्ववित्क्षपकस्तु शतकलघुचूर्णिकाराद्यभिप्रायेण शुक्लध्यानेनाऽपि मोहनीयं परिक्षपय्य क्षीणकषायगुणस्थानकं प्रतिपद्यते । तत्त्वार्थसूत्रकृदाद्यभिप्रायेण सर्वे धर्मध्यानोपगता एव मोहनीयं क्षपयति, ततः क्षीणकषाया भवन्ति, उपशान्तमोहप्रभृतिगुणस्थानेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy