SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ धर्मध्यानस्य स्वामिनः ] अपगतकषायाद्वाधिकारः उवओगलक्खणमणाइनिहणमत्थंतरं सरोराओ । जोवमरूविं कारिं भोयं च सयस्स कम्मस्स ॥३॥ तरस य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ॥४॥ अण्णाणमारुएरिय संजोग विजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ||५|| किं बहुना ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनय समूहमयं झाएजा समयसम्भावं ॥ ६ ॥” इति । Jain Education International अथ धर्मध्यानस्य ध्यातारो निगद्यन्ते - अप्रमत्तगुणस्थानकवर्तिप्रभृतिक्षीणकषायगुणस्थानकवर्त्तिपर्यवसाना जीवा धर्मध्यानस्य ध्यातारः । ते च दर्शन - ज्ञान - चारित्रलक्षणरत्नत्रय - वैराग्यभावनाभिर्भावितात्मानोऽनियते च देशे काल आसने वर्तमाना वाचनापृच्छनाद्यालम्बनयुक्ता - स्तेजःप्रभृतिलेश्याका भवन्ति । उक्ताश्च ध्यानशतके भावना- देश - काला-ऽऽसना -ऽऽलम्बन-लेश्याः । अक्षराणि त्वेवम्— "पुव्वकय भासो भावणाहि झाणस्स जोग्गयमुवेइ | ताओ य नाण- दंसण-चरित्त-वेरग्गनियता (जणिया) ओ ॥ १ ॥ णाणे णिच्चभासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिचलमईओ || २ || (इति ज्ञानभावना ) संकाइदोसर हिओ पसम-थेजाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुडोइ झामि ॥३॥ (इति दर्शनभावना) नवकम्माणायाणं पोराणविणिज्जरं सुभाऽऽयाणं । चारित्त भावणाए झाणमयत्तेण य समेइ ॥४॥ ( इति चारित्र भावना) सुविदियजगरसभावो निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिचलो होइ ||५|| ( इति वैराग्यभावना ) निच्चं चिय जुवइ-पसू-नपुं सग-कुसोलवज्जियं जईणो । ठाणं वियणं भणियं विसेसओ झाणकालमि ॥६॥ थिरकयजोगाणं पुण मुणोण झाणे सुनिच्चलमणाणं । भामंमि जणाइपणे सुपणे रणे व ण विसेसो ||७|| [ ४२९ For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy