SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ४०६ ] [ गाथा--२१५-२१६ निश्चयनयमाश्रित्य व्यवच्छिद्यमानः सूक्ष्मसम्परायचरमसमय एव ज्ञानावरणपञ्चकदर्श - नावरणचतुष्काऽन्तरायपञ्चको चै गोत्र यशः कीर्त्तीनां बन्धो व्यवच्छिन्नः, एवं व्यवच्छिद्यमाने मोहनी - यस्योदयसवेऽपि व्यवच्छिन्ने ॥ २१५-२१६ ॥ aarसेढी यन्त्रकम् (गाथा - २१५-२१६) सूक्ष्मसम्परायाद्धायां समयाधिकावलिकाशेषायाम् (१) संज्वलनलोभस्य जघन्यस्थित्युदीरणा । (२) संज्वलनलोभस्य जघन्या - ऽनुभागो दीरणा । (६) गुणित कर्माशस्य जीवस्य लोभस्योत्कृ प्रदेशो दीरणा । (४) संज्ञलनलोभस्य जघन्यस्थितिसंक्रमः । (५) संज्वलनलोभस्य जघन्या - ऽनुभागसंक्रमः । (६) निश्चयनयमाश्रित्य संज्ञलनलोभस्योदीरणा व्यवच्छिद्यमाना व्यवच्छिन्ना । सूक्ष्म सम्परायाद्धायाश्चरमसमये (७) संज्वलन लोभस्य जघन्याऽनुभागोदयः । (८) गुणितकर्माशजीवस्य संज्ञलत लोभस्योत्कृष्टप्रदेशोदयः । (९) ज्ञानावरण-दर्शनावरणाऽन्तरायाणां स्थितिबन्धोऽन्तमुहूर्तमात्रः, स च सर्वजवन्यः । (१०) ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्थिति सत्त्रमन्तर्मुहूर्तमात्रम् । (११) ज्ञानावरणदर्शनावरणा-ऽन्तरायाणां जघन्यो- ऽनुभागबन्धः । (१२) नामगोत्रयोर मुहूर्तमात्रः (८) स्थितिबन्धः । (१३) वेदनीयस्य द्वादशमुहूर्तप्रमाण: (१२) स्थितिबन्धः । (१४) यशःकी चैर्गोत्रयोः सातवेदनीयस्य च सर्वजघन्यस्थितिबन्धः । (१५) यशःफी चैत्रसतिवेदनीयानामुत्कृष्टा ऽनुभागबन्धः । (१६) नामगोत्र वेदनीयानां स्थितिसत्त्वमसंख्येयवर्षाणि । (१७) गुणितकर्मा जीवस्य यशः कीत्युच्चैत्रसातवेदनीयानामुत्कृप्रदेशसत्त्वम् । (१८) गुणितकर्माशजीवस्य निद्राद्विकाऽसातवेदनीय नीचैर्गोत्र - प्रथमवर्ज संस्थानपञ्चक प्रथमवर्जसंहननपचका-शुभवर्णादिनवकोपघाताऽप्रशस्तविहायोगत्य पर्याप्ताऽस्थिरा ऽशुभ - दुर्भग-दुःस्वरा-ऽनादेया यशः कीर्त्तिरूपाणां द्वात्रिंशत्प्रकृतीनाम् (३२) उत्कृषुप्रदेशसंक्रमः । (१९) निश्चयनयमाश्रित्य -- (अ) मोहनीयस्योदयसत्त्वे व्यवच्छिद्यमाने व्यवच्छिन्ने । Jain Education International (ब) ज्ञानावरणपञ्चक - दर्शनावरणचतुष्का-ऽन्तरायपञ्चकोच्चैर्गोत्र यशः कीतीनां बन्धोऽपि व्यवच्छिद्यमानो व्यवच्छिन्नः । अथ किट्टिक्षपणां निगमयन्नाह - खविआ एगारस किट्टी अणुहवणेण संकमेणं य । दुखणूण दुआली संकमेण य अणुहवणेण सुहुमाओ ॥ २१७॥ (गीतिः) क्षपिता एकादश कियोऽनुभवनेन संक्रमेण च । द्विक्षणोद्वधावलिके संक्रमेण चाऽनुभवनेन सूक्ष्माः || २१६ || इति पदसंस्कारः । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy