SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मसम्पराये जघन्यस्थित्युदीरणादयः ] किट्टिवेदनाद्धाधिकारः [ ४०३ 'समया०' इत्यादि, समयाधिकावलिकाशेवे सूक्ष्मसम्परायगुणस्थानकाले “लुक्” (सिद्धहेम ० ८-१-११) इति प्राकृतसन्धिलक्षणेन लुप्ताऽऽकारस्य दर्शनात् 'जहण्णा' त्ति' जघन्या स्थित्युदीरणा प्रस्तुतत्वाल्लोभस्य, तदानीमेकनिषेकत उदीरयतः क्षपकस्य संज्वलनलोभस्य जघन्य स्थित्युदीरणा जायत इत्यर्थः । उक्तं च कर्मप्रकृतिचूण- "समरण अहिगा आवलियां समयाहिआवलिया, ताए समएण अहिगाए आवलियाए 'पढमठितोए उ सेसवेलाए' ति अंतरकरणे कए मूल्लिल्ला टितो पदमठितो, उवरिल्ला ठितो बितोयठितो । ताए पढमठितीए समयाहियावलियसेसाए मिच्छत्तस्स तिन्हं वेयाणं चउण्हं संजलगाणं सम्मत्तस्स य जहणिया ठितिउदीरणा भवति ।" इति । लोभस्य जघन्यस्थित्युदीरणा भवत्येतदुपलक्षणम् तेन संज्वलनलोमस्य जघन्यानुभागोदीरणा गुणित कर्माशस्य च जीवस्य लोभस्यो कष्टप्रदेशोदीरणोपलक्ष्येते । अवादि च कषायप्राभृतचूर्ण्यामनुभागोदोरणाऽधिकारे प्रदेशोदोरणाऽधिकारे च - "लोहसंजलणस्स जहण्णाणुभागउदीरणा कस्स ? खवयस्स समयाहियावलियचरिमसमयसकसायस्स | xxxxx लोहसंजलणस्स उक्कस्सिया पदेसुदोरणा कस्स ? खवगस्स समयाहियावलियचरिमसमयसकसायस्स।” इति । तथैव कर्मप्रकृतिचूर्णावप्यनुभागोदीरणाऽधिकारे प्रदेशोदीरणाधिकारे च - "खवणाए' त्ति खवणाए अब्भुट्टियस्य 'विग्घकेवलसंजलणाण यसनोकसायाणं सयसयउदोरणंते' त्ति पंचविहअंतराइय- केवलणाण- केवलदंसणावरणच उन्हं संजलणाणं णवण्हं णोकसायाणं एयासि वोसाए पगईणं अष्पष्पणो उदोरणंते जहणिया अणुभागउदीरणा होति ।xxxxx घादिकम्माणं सव्वेसिं अणुभाग उदीरणम्मि जस्स जस्स जो जो जहण्णसामी भणितो, सो चेव उक्कोसपदेसउदोरणाए उक्कोससामी गुणियकम्मंसिगो य जाणियव्वो ।" इति । तदानीमेव लोभस्यैकसमयप्रमाणो जघन्यस्थितिसंक्रमो जघन्याऽनुभाग संक्रमश्च जायते । उक्तं च कषायप्राभृतचूर्णौ स्थितिसंक्रमाधिकारेऽनुभागसंक्रमाधिकारे च - " लोभसंजलणस्स जहण्णडिदिसकमो कस्स ? आवलियसमयाहियसकसायरस खवयस्स । xxx लोहसंजलणस्स जहण्णाणुभागसंकामओ को होइ ? समयाहियावलियचरिमसमयसकसायो खवगो ।" इति । निश्चयनयमाश्रित्य सूक्ष्मसम्परायगुणस्थानककाले समय धिकाऽऽवलिकाशेषे व्यवच्छिद्यमाना संज्वलन लोभस्योदीरणा व्यवच्छिन्ना । ततः परं केवलेन शुद्धोदयेन लोभसूक्ष्मकिट्टीरनुभवन् क्रमेण सूक्ष्मसम्परायगुणस्थानचरमसमयं प्राप्नोति । अभ्यधायि च सप्ततिकाचूर्णो- "तं ओव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy