________________
किटिवेदनाद्धाधिकारः
[४०१ धद्वक्तव्यः, यावद् मोहनीयचरमस्थितिघाताद्धाद्विचरमसमयः। चरमसमये तु दलमुत्कीर्योदयनिषेके स्तोकं दलं ददाति, ततोऽसंख्येयगुणं द्वितीयनिषेके ददाति, ततोऽपि तृतीयनिषेकेऽसंख्येय
गुणं ददाति, एवमसंख्येयगुणक्रमेण तावद्ददाति, यावत्सूक्ष्मसम्परायाद्धाचरमनिषक: 5 ॥२१३॥ सूक्ष्मसम्परायाद्धायाः संख्येयतमभागे शेषे मोहनीयस्थितिघाताद्धाया द्विचरमसमयं यावद् दीयमानदलिकप्ररूपणा
। चरमस्थितिखण्डायामः।
Boo०००००००
२०००००००० १ सूक्ष्मसम्परायाद्धा, तस्यां चाऽसंख्येयगुणक्रमेण दलं प्रक्षिप्यते । २=गुणश्रेणेरभिनवकिरा ३-शुणश्रेणिनूतनशिरस उपरितनाऽनन्तरनिपेकः, तस्मिश्च गुणश्रेणिनूतनशिरसि प्रक्षिताद दा
दसंख्येयगुणहीनं दलं प्रक्षिप्यते । ततः परं विशेषही नक्रमेण निक्षिप्यते । ४=गुणश्रेणिनिक्षेपस्याऽग्रतः संख्येयतमभागः, स च चरमस्थितिखण्डे धात्यते । ५-गुणश्रेणेः पुरातनशिरः ।
६-गुणश्रेणिपुरातनशिरस अरितनोऽनन्तरनिषे,तस्मॅिश्च गुणश्रेणिपुरातनशीप्रक्षिप्तदलतोऽसंख्येय. गुणहीनं दलं प्रक्षिप्यते । ततः परं विशेषहीनक्रमेण । ...अनेन चिह्नन दीयमानं दलंसूचितम।"अनेन चिह्नन घात्यमाजस्थिती पुरातनसत्तागा दल सचितम ।
* अनेन चिह्ननाऽघात्यमानस्थितौ पुरातनसत्ता-तं दल सूचितम् । ७=मोहनीय चरमस्थितिघाताद्धायाश्चरमसमयः। तदानीं मोहनीयसर्वदलमुत्कीर्य गणश्रेणिजूतनशी यावदसंख्येयगुणक्रमेण दलं दीयते, न ततः परम् ।
अजयधवलाकारैरप्यनेनैव क्रमेण दलिकनिक्षेपो दर्शितः । अक्षराणि त्वेवम्-"संपहि चरिमदिदिखंडयस्स पढमसमये उकीरिजमारणपदेसग्गस्स सेढिपरूवरखं सत्तसचिदं वत्तहस्सामो
ताचे चेव पढमफालीदव्वमोकड्डियूरण उदये पदेसगंथोवं देदि । से काले असंखेनगुणं देदि । एवमसंखेजगुणाए सेढीए रिणक्खिवमारणो गच्छदि, जाव सुहुमसांपराइयचरमसमयो ति । एवं च एण्हि मोहणीयस्स गुणसेढिसीसयमिदि घेत्तव्वं । तत्तो उवरिमाणंतरदिदीए असंखेजगुणहीरणं देदि। तत्तो विसेसहीणं रिणक्सिवमारणो गच्छदि जाव चिरागगुरगसेढिसोसयं पत्तो त्ति । तदो उवरिमारणंतराए एक्किस्से टिदीए असंखेजगुणहीणं णिक्खिवदि । तत्तो परं सम्वत्थ विसेसहीरणं चेव रिणक्खिवदि, जाव अप्परको चरिमदिदिमइच्छावरणावलियमेत्तेरण अपत्तो त्ति । एवं विदियादिफालीसु वि रिणवदमारिणयासु एरिसी चेव दिखमारणगस्स सेढिप्ररूवरणा णिव्वामोहमणुगंतव्वा, जाव चरिमट्टिदिखंडयस्स दुचरिमफालि ति। पुरणो चरिमफालिदव्वं घेत्तूण उदये पदेसगं थोवं देदि । से काले असंखेजगुरणं। एवमसंखेजगुरगाए सेढीए मिक्खिवमारणो गच्छदि, जाव सुहुमसांपराइयचरिमट्ठिदि ति।" इति ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International