SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ खवगसेढी] (चित्रम्-२८) [३९४ .(i) अन्तरस्थितिचरमनिषेकतो द्वितीयस्थितिप्रथमनिपेके संख्येयगुणहीन दीयमानं दलम् । ततः परमतीत्थापनां वर्जयित्वा यथोत्तरं सर्वत्र विशेषहीनक्रमेण दीयमानदलम् (गाथा-२०७)। (ii) दृश्यमानं त्वन्तरस्थितिचरमनिपेकतो द्वितीयस्थितिप्रथमनिषेकेऽसंख्येयगुणं दलम् । ततः परं यथोत्तरं सर्वत्र विशेषहीनं विशेषहीनम् (गाथा-२०८) । ४- प्रथमस्थितिखण्डम , तच्चा-ऽन्तरस्थितिनिषेकेभ्यः संख्येयगुणम्। (गाथा-२१०) सूक्ष्मसम्परायाद्धाप्रथमसमये मोहनीयस्थितिसत्ता प्रथमस्थितिखण्डतः संख्येयगुणा (गाथा-२१०) . . . लघुभिबिन्दुभिर्गुणश्रेण्यां दलं दर्शितम् । * अनेन चिह्नना-ऽन्तरस्थितौ दलं सूचितम् । * अनेन चिह्नन प्रथमस्थितिखण्डरहितद्वितीयस्थितौ पुरातनदलं सूचितम् । ० ०० एतैः शून्यैर्द्वितीयस्थितौ दीयमानं दलं दर्शितम्। ..... एतैरुभिर्बिन्दुभिः प्रथमस्थितिखण्डे दलं दर्शितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy