SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ खवगसेढी ] यन्त्रकम्-२८ (चित्रम्-२८) [ ३९४ २०६-२०७ गाथाद्वयमाश्रित्य सूक्ष्मसम्परायाद्धाप्रथमसमये दीयमानदलप्ररूपणा २०८ गाथामाश्रित्य सूक्ष्मसम्परायाद्धाप्रथमसमये दृश्यमानदलप्ररूपणा २१० गाथाश्चाश्रित्य सूक्ष्मसम्परायाद्धादीनामल्पबहुत्वम् । अतीत्थापना .... • * ..दायमान:::दलम:::::........ • स्थिति स ता ग त दलम xxx Xx प्रथास्थितिवण्डम् य xx xxx xxx रात ती xxxx दि * * * ** * * *x * xxxx x xxxx * R * * * * * xxxbxx xx द्वितीयस्थिति. प्रथमनिषेकः । * * * * अन्तरचरम*अन्तरस्थिति निषेकः * * * * * अन्लरकरणप्रथमानक । गुणश्रेणि १ चरमनिषेक सङ्केतविवरणम: १- सूक्ष्मसम्परायाद्धा, सा च स्तोका (गाथा-२०६, २१०) । २- गुणश्रेणिनिक्षेपः, स च सूक्ष्मसम्परायाद्धातो विशेषाधिकः (गाथा-२०६, २१०) तस्मिंश्च दीयमानं दलं यथोत्तरमसंख्येयगुणक्रमेण भवति (गाथा-२०६)। एवं दृश्यमानमपि (गाथा-२०८) ३- अन्तरस्थितिनिषेकाः, ते च गुणश्रेणिनिक्षेपतः संख्येयगुणाः (गाथा-२१०) । A अन्तरकरणप्रथमनिषेके गुणश्रेणिचरमनिषेकतो-ऽसंख्येयगुणं दीयमानं दलम् । ततो यथो___त्तरं विशेषहीनं विशेषहीनम् (गाथा-२०७) । एवं दृश्यमानमपि (गाथा-२०८)। (पृष्ठं परावर्तयन्तु) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy