________________
खवगसेढी ] यन्त्रकम्-२८ (चित्रम्-२८)
[ ३९४ २०६-२०७ गाथाद्वयमाश्रित्य सूक्ष्मसम्परायाद्धाप्रथमसमये दीयमानदलप्ररूपणा
२०८ गाथामाश्रित्य सूक्ष्मसम्परायाद्धाप्रथमसमये दृश्यमानदलप्ररूपणा २१० गाथाश्चाश्रित्य सूक्ष्मसम्परायाद्धादीनामल्पबहुत्वम् ।
अतीत्थापना
....
•
*
..दायमान:::दलम:::::........
• स्थिति
स ता ग त दलम xxx Xx प्रथास्थितिवण्डम्
य xx xxx xxx रात
ती xxxx दि
* * * **
* * *x * xxxx
x xxxx
*
R
* * * * *
xxxbxx xx द्वितीयस्थिति. प्रथमनिषेकः ।
* * * *
अन्तरचरम*अन्तरस्थिति
निषेकः * * * * * अन्लरकरणप्रथमानक
। गुणश्रेणि
१ चरमनिषेक सङ्केतविवरणम:
१- सूक्ष्मसम्परायाद्धा, सा च स्तोका (गाथा-२०६, २१०) । २- गुणश्रेणिनिक्षेपः, स च सूक्ष्मसम्परायाद्धातो विशेषाधिकः (गाथा-२०६, २१०) तस्मिंश्च
दीयमानं दलं यथोत्तरमसंख्येयगुणक्रमेण भवति (गाथा-२०६)। एवं दृश्यमानमपि (गाथा-२०८) ३- अन्तरस्थितिनिषेकाः, ते च गुणश्रेणिनिक्षेपतः संख्येयगुणाः (गाथा-२१०) । A अन्तरकरणप्रथमनिषेके गुणश्रेणिचरमनिषेकतो-ऽसंख्येयगुणं दीयमानं दलम् । ततो यथो___त्तरं विशेषहीनं विशेषहीनम् (गाथा-२०७) । एवं दृश्यमानमपि (गाथा-२०८)।
(पृष्ठं परावर्तयन्तु)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org