________________
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
३८० ]
यन्त्रकम् - २७ (चित्रम् - २७)
४ अ - सर्वपूर्वा पूर्वावान्तर किट्टिश्वेकैकं मध्यमखण्डं ददाति, नवरं बन्धाऽपूर्वावान्तरकिट्टौ न ददाति ।
५ अ - लोभतृतीयसंग्रह किट्टप्रथमावान्तर किडौ सर्व पूर्वा पूर्वावान्तर किट्टिराशिप्रमाणान् असत्कल्पनया द्वाविंशतिमुभयचयान प्रक्षिपति । ततः
[ खगढी
परं यथाक्रममेकोत्तरहान्या प्रक्षिपति ।
६ अ - लोभ तृतीयसंग्रह किट्टिद्वितीय पूर्वाचान्तरकियामेकाचस्तन शीर्षचयं प्रक्षिपति, ततः परं यथाक्रममेकोत्तरवृद्धया पूर्वात्रान्तरकिट्टिषु तावत् प्रक्षिपति, यावल्लभ द्वितीयसंग्रह किट्टिचरमपूर्वावान्तर किट्टिः । तेन लोभ द्वितीयसंग्रह किट्टिचरम पूर्वावान्तर किट्टयाम सत्कल्पनया सप्तदश ( १७ ) अधस्तन शीर्षचयान प्रक्षिपति, असत्कल्पनया पूर्वावान्तर किट्टीनामष्टादशत्वात् । वस्तुतस्त्वनन्तानधस्तनशीर्षचयान प्रक्षिपति परमार्थतः पूर्वावान्तर किट्टीनामनन्तत्वात् । अधरतनशीपचयेषु प्रक्षिप्तषु सर्वपूर्वावान्तर किल्ल्य प्रदेशका भवन्ति । अ पू संक्रमदलतो निर्वर्त्यमाना पूर्वावान्तर किट्टिः । असत्कल्पनया द्वे ऽपूर्वोवान्तर किट्टी कल्पिते, तृतीया पष्ठी चेति, वस्तुतोऽनन्ता अपूर्वावान्तरकियो नि ।
७ अ - तच्च लोभतृतीयसंग्रह किट्टिप्रथम पूर्वायान्तरकिट्टिदलप्रमाणं भवति । अपूर्वावान्तरकिट्टी चा पूर्वावान्तर किट्टिदलं ददाति । बपू बन्धपूर्वावान्तर कट्टिः, ताचात्र पट् कल्पिताः, वस्तुतो ऽनन्ता भवन्ति ।
A
८ अ - एकादशावान्तर किट्टी = बन्धचरमपूर्वात्रान्तरकिट्टौ एकं बन्धचयं प्रक्षिपति । ततः परमेकोत्तरवृद्धया तावत् प्रक्षिपति यावद् बन्धप्रथमपूर्वावान्तर कट्टिः । इत्थं बन्धप्रथम पूर्वावान्तर किट्टयाम सत्कल्पनया ऽष्टौ बन्धचयान् प्रक्षिपति, असत्कल्पनया बन्धपूर्वा पूर्वावान्तर किट्टी नामत्यात परमार्थतस्त्वनन्तबन्धचयान् प्रक्षिपति, परमार्थतो बन्धपूर्वा पूर्वावान्तर किट्टीनामनन्तत्वात् । बन्धमध्यमखण्डं च सर्वासु बन्धपूर्वापर्यावान्तर किनिष्यविशेषेण प्रक्षिपति । एतत्सर्वम् अनेन चिह्न ेन सूचितम् ।
ब
अपू - बन्धा - पूर्वावान्तरकिट्टिः । अत्सकल्पनया द्वे बन्धापूर्वावान्तरकिट्टी कल्पिते, वस्तुतस्तु ता अनन्ताः ।
९ अ - तच्च संक्रममध्यमखण्डाधिक लोभतृतीयसंग्रह किट्टि प्रथम पूर्वाचान्तरकिट्टिदलप्रमाणम् । बन्धापूर्वायान्तरकिट्टौ तद् ददाति । १० अ - नवम्यामयान्तरकिद्रौ=बन्ध चरमा पूर्वावान्तरकिट्टयां पड् (६) बन्धापूर्वावान्तर कट्टिचयान् प्रक्षिपति, तस्या लोभद्वितीयसंग्रह किट्टिचरमात्रान्तरकिट्टयपेक्षया पष्ठकिट्टित्वात । वस्तुतस्त्वनन्तान् बन्धापूर्वावान्तर कट्टिचयान् प्रक्षिपति, वस्तुतो लोभद्वितीयसंग्रह किट्टिचर मात्रान्तरकिट्टयपेक्षया बन्धचरमापूर्वात्रान्तरकिया अनन्ततम किट्टित्वात् । बन्धद्विचरमापूर्वावान्तर किट्टौ च बन्धचरमापूर्वावान्तर कियपेक्षयाऽसत्कल्पनया त्रिभिरधिकान् बन्धापूर्वायान्तर किट्टिचयान् ( =९) प्रक्षिपति, वस्तुतोऽसंख्ये यपल्योपमप्रथमवर्गमूलैरविकान् प्रक्षिपति । इ साऽसत्कल्पनया पष्ठी किट्टि, बन्धा पूर्वायान्तरकिट्टिद्वयकल्पनाच्च सैव बन्धप्रथमापूर्वावान्तर कट्टिः ।
सर्वसूक्ष्म किट्टषु दृश्यमानं दलं विशेषहीनक्रमेण विद्यते, एवं बादरावान्तरकट्टियपि, नवरं सूक्ष्मचरमकिट्टितो बादरप्रथमावान्तर किड्डौ विशेषहीनं दलं न भवति, किन्त्य संख्येयगुणं भवति ।